ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 22 : PALI ROMAN Sutta Pitaka Vol 14 : Sutta. Aṅ. (3): pañcaka-chakkanipātā
     [281]   10   Ekaṃ  samayaṃ  bhagavā  sakkesu  viharati  kapilavatthusmiṃ
nigrodhārāme  .  atha  kho  mahānāmo  sakko  yena bhagavā tenupasaṅkami
upasaṅkamitvā    bhagavantaṃ    abhivādetvā   ekamantaṃ   nisīdi   ekamantaṃ
nisinno   kho  mahānāmo  sakko  bhagavantaṃ  etadavoca  yo  so  bhante
ariyasāvako   āgataphalo   viññātasāsano  so  katamena  vihārena  bahulaṃ
viharatīti.
     {281.1}  Yo  so mahānāma ariyasāvako āgataphalo viññātasāsano
so  iminā  vihārena  bahulaṃ  viharati  idha  mahānāma  ariyasāvako tathāgataṃ
anussarati   itipi   so  bhagavā  arahaṃ  sammāsambuddho  vijjācaraṇasampanno
sugato   lokavidū  anuttaro  purisadammasārathi  satthā  devamanussānaṃ  buddho
bhagavāti  yasmiṃ  mahānāma  samaye  ariyasāvako  tathāgataṃ  anussarati nevassa
tasmiṃ   samaye  rāgapariyuṭṭhitaṃ  cittaṃ  hoti  na  dosapariyuṭṭhitaṃ  cittaṃ  hoti
na   mohapariyuṭṭhitaṃ   cittaṃ   hoti   ujugatamevassa   tasmiṃ   samaye  cittaṃ
hoti   tathāgataṃ   ārabbha  ujugatacitto  kho  pana  mahānāma  ariyasāvako
labhati    atthavedaṃ    labhati    dhammavedaṃ   labhati   dhammūpasañhitaṃ   pāmujjaṃ
pamuditassa   pīti   jāyati   pītimanassa   kāyo   passambhati   passaddhakāyo
sukhaṃ   vedayati   1-   sukhino   cittaṃ   samādhiyati  ayaṃ  vuccati  mahānāma
ariyasāvako   visamagatāya   pajāya  samappatto  2-  viharati  sabyāpajjhāya
@Footnote: 1 Po. Ma. Yu. vediyati. aparaṃpi evaṃ ñātabbaṃ .  2 Yu. sampanno. aparaṃpi evaṃ
@ñātabbaṃ.

--------------------------------------------------------------------------------------------- page318.

Pajāya abyāpajjho viharati dhammasotaṃ samāpanno buddhānussatiṃ bhāveti. {281.2} Puna caparaṃ mahānāma ariyasāvako dhammaṃ anussarati svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko 1- paccattaṃ veditabbo viññūhīti yasmiṃ mahānāma samaye ariyasāvako dhammaṃ anussarati nevassa tasmiṃ samaye rāgapariyuṭṭhitaṃ cittaṃ hoti na dosapariyuṭṭhitaṃ cittaṃ hoti na mohapariyuṭṭhitaṃ cittaṃ hoti ujugatamevassa tasmiṃ samaye cittaṃ hoti dhammaṃ ārabbha ujugatacitto kho pana mahānāma ariyasāvako labhati atthavedaṃ labhati dhammavedaṃ labhati dhammūpasañhitaṃ pāmujjaṃ pamuditassa pīti jāyati pītimanassa kāyo passambhati passaddhakāyo sukhaṃ vedayati sukhino cittaṃ samādhiyati ayaṃ vuccati mahānāma ariyasāvako visamagatāya pajāya samappatto viharati sabyāpajjhāya pajāya abyāpajjho viharati dhammasotaṃ samāpanno dhammānussatiṃ bhāveti. {281.3} Puna caparaṃ mahānāma ariyasāvako saṅghaṃ anussarati supaṭipanno bhagavato sāvakasaṅgho ujupaṭipanno bhagavato sāvakasaṅgho ñāyapaṭipanno bhagavato sāvakasaṅgho sāmīcipaṭipanno bhagavato sāvakasaṅgho yadidaṃ cattāri purisayugāni aṭṭha purisapuggalā esa bhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassāti yasmiṃ mahānāma samaye ariyasāvako saṅghaṃ anussarati nevassa tasmiṃ samaye rāgapariyuṭṭhitaṃ cittaṃ hoti na dosapariyuṭṭhitaṃ cittaṃ hoti na mohapariyuṭṭhitaṃ cittaṃ @Footnote: 1 Ma. opaneyyiko.

--------------------------------------------------------------------------------------------- page319.

Hoti ujugatamevassa tasmiṃ samaye cittaṃ hoti saṅghaṃ ārabbha ujugatacitto kho pana mahānāma ariyasāvako labhati atthavedaṃ labhati dhammavedaṃ labhati dhammūpasañhitaṃ pāmujjaṃ pamuditassa pīti jāyati pītimanassa kāyo passambhati passaddhakāyo sukhaṃ vedayati sukhino cittaṃ samādhiyati ayaṃ vuccati mahānāma ariyasāvako visamagatāya pajāya samappatto viharati sabyāpajjhāyapajāya abyāpajjho viharati dhammasotaṃ samāpanno saṅghānussatiṃ bhāveti. {281.4} Puna caparaṃ mahānāma ariyasāvako attano sīlāni anussarati akhaṇḍāni acchiddāni asabalāni akammāsāni bhujissāni viññūpasaṭṭhāni aparāmaṭṭhāni samādhisaṃvattanikāni yasmiṃ mahānāma samaye ariyasāvako attano sīlāni 1- anussarati nevassa tasmiṃ samaye rāgapariyuṭṭhitaṃ cittaṃ hoti na dosapariyuṭṭhitaṃ cittaṃ hoti na mohapariyuṭṭhitaṃ cittaṃ hoti ujugatamevassa tasmiṃ samaye cittaṃ hoti sīlaṃ ārabbha ujugatacitto kho pana mahānāma ariyasāvako labhati atthavedaṃ labhati dhammavedaṃ labhati dhammūpasañhitaṃ *- pāmujjaṃ pamuditassa pīti jāyati pītimanassa kāyo passambhati passaddhakāyo sukhaṃ vedayati sukhino cittaṃ samādhiyati ayaṃ vuccati mahānāma ariyasāvako visamagatāya pajāya samappatto viharati sabyāpajjhāya pajāya abyāpajjho viharati dhammasotaṃ samāpanno sīlānussatiṃ bhāveti. {281.5} Puna caparaṃ mahānāma ariyasāvako attano cāgaṃ anussarati lābhā vata me suladdhaṃ vata me yohaṃ maccheramalapariyuṭṭhitāya @Footnote: 1 Ma. Yu. sīlaṃ. @mīkār—kṛ´์ khagœ dhammūsapasañhitaṃ peḌna dhammūpasañhitaṃ

--------------------------------------------------------------------------------------------- page320.

Pajāya vigatamalamaccherena cetasā agāraṃ ajjhāvasāmi muttacāgo payatapāṇi vossaggarato yācayogo dānasaṃvibhāgaratoti yasmiṃ mahānāma samaye ariyasāvako cāgaṃ anussarati nevassa tasmiṃ samaye rāgapariyuṭṭhitaṃ cittaṃ hoti na dosapariyuṭṭhitaṃ cittaṃ hoti na mohapariyuṭṭhitaṃ cittaṃ hoti ujugatamevassa tasmiṃ samaye cittaṃ hoti cāgaṃ ārabbha ujugatacitto kho pana mahānāma ariyasāvako labhati atthavedaṃ labhati dhammavedaṃ labhati dhammūpasañhitaṃ pāmujjaṃ pamuditassa pīti jāyati pītimanassa kāyo passambhati passaddhakāyo sukhaṃ vedayati sukhino cittaṃ samādhiyati ayaṃ vuccati mahānāma ariyasāvako visamagatāya pajāya samappatto viharati sabyāpajjhāya pajāya abyāpajjho viharati dhammasotaṃ samāpanno cāgānussatiṃ bhāveti. {281.6} Puna caparaṃ mahānāma ariyasāvako devatānussatiṃ bhāveti santi devā cātummahārājikā 1- santi devā tāvatiṃsā santi devā yāmā santi devā tusitā santi devā nimmānaratino santi devā paranimmitavasavattino santi devā brahmakāyikā santi devā taduttari yathārūpāya saddhāya samannāgatā tā devatā ito cutā tatthūpapannā mayhaṃpi tathārūpā saddhā saṃvijjati yathārūpena sīlena samannāgatā tā devatā ito cutā tatthūpapannā mayhaṃpi tathārūpaṃ sīlaṃ saṃvijjati yathārūpena sutena samannāgatā tā devatā tato cutā tatthūpapannā mayhaṃpi tathārūpaṃ sutaṃ saṃvijjati yathārūpena cāgena samannāgatā tā devatā ito cutā tatthūpapannā mayhaṃpi @Footnote: 1 Po. Ma. cātumahārājikā.

--------------------------------------------------------------------------------------------- page321.

Tathārūpo cāgo saṃvijjati yathārūpāya paññāya samannāgatā tā devatā ito cutā tatthūpapannā mayhaṃpi tathārūpā paññā saṃvijjatīti yasmiṃ mahānāma samaye ariyasāvako attano ca tāsañca devatānaṃ saddhañca sīlañca sutañca cāgañca paññañca anussarati nevassa tasmiṃ samaye rāgapariyuṭṭhitaṃ cittaṃ hoti na dosapariyuṭṭhitaṃ cittaṃ hoti na mohapariyuṭṭhitaṃ cittaṃ hoti ujugatamevassa tasmiṃ samaye cittaṃ hoti devatā ārabbha ujugatacitto kho pana mahānāma ariyasāvako labhati atthavedaṃ labhati dhammavedaṃ labhati dhammūpasañhitaṃ pāmujjaṃ pamuditassa pīti jāyati pītimanassa kāyo passambhati passaddhakāyo sukhaṃ vedayati sukhino cittaṃ samādhiyati ayaṃ vuccati mahānāma ariyasāvako visamagatāya pajāya samappatto viharati sabyāpajjhāya pajāya abyāpajjho viharati dhammasotaṃ samāpanno devatānussatiṃ bhāveti . yo so mahānāma ariyasāvako āgataphalo viññātasāsano so iminā vihārena bahulaṃ viharatīti. Āhuneyyavaggo paṭhamo. Tassuddānaṃ dve āhuneyyā indriya- balāni tayo ājāniyā anuttariyaanussatā 1- mahānāmena te dasāti. -------------- @Footnote: 1 Ma. ...anussatī.


             The Pali Tipitaka in Roman Character Volume 22 page 317-321. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=22&item=281&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=22&item=281&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=22&item=281&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=22&item=281&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=22&i=281              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=2142              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=2142              Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_22

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :