ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 22 : PALI ROMAN Sutta Pitaka Vol 14 : Sutta. Aṅ. (3): pañcaka-chakkanipātā
     [301]  30  Chayimāni bhikkhave anuttariyāni katamāni cha dassanānuttariyaṃ
savanānuttariyaṃ      lābhānuttariyaṃ     sikkhānuttariyaṃ     pāricariyānuttariyaṃ
anussatānuttariyaṃ    2-   .   katamañca   bhikkhave   dassanānuttariyaṃ   idha
bhikkhave    ekacco    hatthiratanampi    dassanāya   gacchati   assaratanampi
dassanāya    gacchati    maṇiratanampi   dassanāya   gacchati   uccāvacaṃ   vā
pana    dassanāya   gacchati   samaṇaṃ   vā   brāhmaṇaṃ   vā   micchādiṭṭhikaṃ
micchāpaṭipannaṃ    dassanāya   gacchati   atthetaṃ   bhikkhave   dassanaṃ   netaṃ
natthīti  vadāmi  tañca  kho  etaṃ  bhikkhave  dassanaṃ  hīnaṃ  gammaṃ  pothujjanikaṃ
anariyaṃ    anatthasañhitaṃ   na   nibbidāya   na   virāgāya   na   nirodhāya
@Footnote: 1 Po. dhammaṃ .  2 Po. Ma. anussatānuttariyanti.

--------------------------------------------------------------------------------------------- page364.

Na upasamāya na abhiññāya na sambodhāya na nibbānāya saṃvattati yo kho bhikkhave tathāgataṃ vā tathāgatasāvakaṃ vā dassanāya gacchati niviṭṭhasaddho niviṭṭhapemo ekantagato abhippasanno etadānuttariyaṃ bhikkhave dassanānaṃ sattānaṃ visuddhiyā sokaparidevānaṃ samatikkamāya dukkhadomanassānaṃ atthaṅgamāya ñāyassa adhigamāya nibbānassa sacchikiriyāya yadidaṃ tathāgataṃ vā tathāgatasāvakaṃ vā dassanāya gacchati niviṭṭhasaddho niviṭṭhapemo ekantagato abhippasanno idaṃ vuccati bhikkhave dassanānuttariyaṃ. Iti dassanānuttariyaṃ. {301.1} Savanānuttariyañca kathaṃ hoti idha bhikkhave ekacco bherisaddampi 1- savanāya gacchati vīṇāsaddampi 1- savanāya gacchati gītasaddampi 1- savanāya gacchati uccāvacaṃ 1- vā pana savanāya gacchati samaṇassa vā brāhmaṇassa vā micchādiṭṭhikassa micchāpaṭipannassa dhammasavanāya gacchati atthetaṃ bhikkhave savanaṃ netaṃ natthīti vadāmi tañca kho etaṃ bhikkhave savanaṃ hīnaṃ gammaṃ pothujjanikaṃ anariyaṃ anatthasañhitaṃ na nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṃvattati yo ca kho bhikkhave tathāgatassa vā tathāgatasāvakassa vā dhammasavanāya gacchati niviṭṭhasaddho niviṭṭhapemo ekantagato abhippasanno etadānuttariyaṃ bhikkhave savanānaṃ sattānaṃ visuddhiyā sokaparidevānaṃ samatikkamāya dukkhadomanassānaṃ atthaṅgamāya ñāyassa adhigamāya nibbānassa sacchikiriyāya yadidaṃ tathāgatassa vā tathāgatasāvakassa vā dhammasavanāya @Footnote: 1 Po. saddassapi ... uccāvacassa.

--------------------------------------------------------------------------------------------- page365.

Gacchati niviṭṭhasaddho niviṭṭhapemo ekantagato abhippasanno idaṃ vuccati bhikkhave savanānuttariyaṃ. Iti dassanānuttariyaṃ savanānuttariyaṃ. {301.2} Lābhānuttariyañca kathaṃ hoti idha bhikkhave ekacco puttalābhampi labhati dāralābhampi labhati dhanalābhampi labhati uccāvacaṃ vā pana lābhaṃ labhati samaṇe vā brāhmaṇe vā micchādiṭṭhike micchāpaṭipanne saddhaṃ paṭilabhati attheso bhikkhave lābho neso natthīti vadāmi so ca kho eso bhikkhave lābho hīno gammo pothujjaniko anariyo anatthasañhito na nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṃvattati yo ca kho bhikkhave tathāgate vā tathāgatasāvake vā saddhaṃ paṭilabhati niviṭṭhasaddho niviṭṭhapemo ekantagato abhippasanno etadānuttariyaṃ bhikkhave lābhānaṃ sattānaṃ visuddhiyā sokaparidevānaṃ samatikkamāya dukkhadomanassānaṃ atthaṅgamāya ñāyassa adhigamāya nibbānassa sacchikiriyāya yadidaṃ tathāgate vā tathāgatasāvake vā saddhaṃ paṭilabhati niviṭṭhasaddho niviṭṭhapemo ekantagato abhippasanno idaṃ vuccati bhikkhave lābhānuttariyaṃ . Iti dassanānuttariyaṃ savanānuttariyaṃ lābhānuttariyaṃ. {301.3} Sikkhānuttariyañca kathaṃ hoti idha bhikkhave ekacco hatthismimpi sikkhati assasmimpi sikkhati rathasmimpi sikkhati dhanusmimpi sikkhati tharusmimpi sikkhati uccāvacaṃ vā pana sikkhati samaṇassa vā brāhmaṇassa vā micchādiṭṭhikassa micchāpaṭipannassa sikkhati atthesā bhikkhave sikkhā nesā

--------------------------------------------------------------------------------------------- page366.

Natthīti vadāmi sā ca kho esā bhikkhave sikkhā hīnā gammā pothujjanikā anariyā anatthasañhitā na nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṃvattati yo ca kho bhikkhave tathāgatappavedite dhammavinaye adhisīlampi sikkhati adhicittampi sikkhati adhipaññampi sikkhati niviṭṭhasaddho niviṭṭhapemo ekantagato abhippasanno etadānuttariyaṃ bhikkhave sikkhānaṃ sattānaṃ visuddhiyā sokaparidevānaṃ samatikkamāya dukkhadomanassānaṃ atthaṅgamāya ñāyassa adhigamāya nibbānassa sacchikiriyāya yadidaṃ tathāgatappavedite dhammavinaye adhisīlampi sikkhati adhicittampi sikkhati adhipaññampi sikkhati niviṭṭhasaddho niviṭṭhapemo ekantagato abhippasanno idaṃ vuccati bhikkhave sikkhānuttariyaṃ. Iti dassanānuttariyaṃ savanānuttariyaṃ lābhānuttariyaṃ sikkhānuttariyaṃ. {301.4} Pāricariyānuttariyañca kathaṃ hoti idha bhikkhave ekacco khattiyampi paricarati samaṇampi paricarati brāhmaṇampi paricarati gahapatimpi paricarati uccāvacaṃ vā pana paricarati samaṇaṃ vā brāhmaṇaṃ vā micchādiṭṭhikaṃ micchāpaṭipannaṃ paricarati atthesā bhikkhave pāricariyā nesā natthīti vadāmi sā ca kho esā bhikkhave pāricariyā hīnā gammā pothujjanikā anariyā anatthasañhitā na nibbidāya .pe. na nibbānāya saṃvattati yo ca kho bhikkhave tathāgataṃ vā tathāgatasāvakaṃ vā paricarati niviṭṭhasaddho niviṭṭhapemo ekantagato abhippasanno etadānuttariyaṃ bhikkhave pāricariyānaṃ sattānaṃ visuddhiyā sokaparidevānaṃ samatikkamāya

--------------------------------------------------------------------------------------------- page367.

Dukkhadomanassānaṃ atthaṅgamāya ñāyassa adhigamāya nibbānassa sacchikiriyāya yadidaṃ tathāgataṃ vā tathāgatasāvakaṃ vā paricarati niviṭṭhasaddho niviṭṭhapemo ekantagato abhippasanno idaṃ vuccati bhikkhave pāricariyānuttariyaṃ . iti dassanānuttariyaṃ savanānuttariyaṃ lābhānuttariyaṃ sikkhānuttariyaṃ pāricariyānuttariyaṃ. {301.5} Anussatānuttariyañca kathaṃ hoti idha bhikkhave ekacco puttalābhampi anussarati dāralābhampi anussarati dhanalābhampi anussarati uccāvacaṃ vā pana lābhaṃ anussarati samaṇaṃ vā brāhmaṇaṃ vā micchādiṭṭhikaṃ micchāpaṭipannaṃ anussarati atthesā bhikkhave anussati nesā natthīti vadāmi sā ca kho esā bhikkhave anussati hīnā gammā pothujjanikā anariyā anatthasañhitā na nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṃvattati yo ca kho bhikkhave tathāgataṃ vā tathāgatasāvakaṃ vā anussarati niviṭṭhasaddho niviṭṭhapemo ekantagato abhippasanno etadānuttariyaṃ bhikkhave anussatīnaṃ sattānaṃ visuddhiyā sokaparidevānaṃ samatikkamāya dukkhadomanassānaṃ atthaṅgamāya ñāyassa adhigamāya nibbānassa sacchikiriyāya yadidaṃ tathāgataṃ vā tathāgatasāvakaṃ vā anussarati niviṭṭhasaddho nivaṭṭhapemo ekantagato abhippasanno idaṃ vuccati bhikkhave anussatānuttariyaṃ. Imāni kho bhikkhave cha anuttariyānīti.

--------------------------------------------------------------------------------------------- page368.

Dassanānuttariyaṃ 1- laddhā savanañca anuttaraṃ lābhānuttariyaṃ laddhā sikkhānuttariye ratā upaṭṭhitā pāricariye 2- bhāvayanti anussatiṃ vivekapaṭisaññuttaṃ khemaṃ amatagāminiṃ appamāde pamuditā nipakā sīlasaṃvutā teve kālena paccanti 3- yattha dukkhaṃ nirujjhatīti. Anuttariyavaggo tatiyo. Tassuddānaṃ sāmako aparihāniyo bhayaṃ himavaṃ 4- sujjhati kaccāno dve ca samayā udāyi 5- anuttariyenāti. -------------


             The Pali Tipitaka in Roman Character Volume 22 page 363-368. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=22&item=301&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=22&item=301&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=22&item=301&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=22&item=301&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=22&i=301              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=2558              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=2558              Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_22

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :