ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ROMAN letter
TIPITAKA Volume 22 : PALI ROMAN Sutta Pitaka Vol 14 : Sutta. Aṅ. (3): pañcaka-chakkanipātā
     [301]  30  Chayimani bhikkhave anuttariyani katamani cha dassananuttariyam
savananuttariyam      labhanuttariyam     sikkhanuttariyam     paricariyanuttariyam
anussatanuttariyam    2-   .   katamanca   bhikkhave   dassananuttariyam   idha
bhikkhave    ekacco    hatthiratanampi    dassanaya   gacchati   assaratanampi
dassanaya    gacchati    maniratanampi   dassanaya   gacchati   uccavacam   va
pana    dassanaya   gacchati   samanam   va   brahmanam   va   micchaditthikam
micchapatipannam    dassanaya   gacchati   atthetam   bhikkhave   dassanam   netam
natthiti  vadami  tanca  kho  etam  bhikkhave  dassanam  hinam  gammam  pothujjanikam
anariyam    anatthasanhitam   na   nibbidaya   na   viragaya   na   nirodhaya
@Footnote: 1 Po. dhammam .  2 Po. Ma. anussatanuttariyanti.
Na   upasamaya   na   abhinnaya   na  sambodhaya  na  nibbanaya  samvattati
yo   kho   bhikkhave  tathagatam  va  tathagatasavakam  va  dassanaya  gacchati
nivitthasaddho    nivitthapemo   ekantagato   abhippasanno   etadanuttariyam
bhikkhave   dassananam   sattanam   visuddhiya   sokaparidevanam   samatikkamaya
dukkhadomanassanam     atthangamaya     nayassa    adhigamaya    nibbanassa
sacchikiriyaya   yadidam   tathagatam  va  tathagatasavakam  va  dassanaya  gacchati
nivitthasaddho    nivitthapemo    ekantagato   abhippasanno   idam   vuccati
bhikkhave dassananuttariyam. Iti dassananuttariyam.
     {301.1}   Savananuttariyanca   katham  hoti  idha  bhikkhave  ekacco
bherisaddampi   1-   savanaya   gacchati  vinasaddampi  1-  savanaya  gacchati
gitasaddampi  1-  savanaya  gacchati  uccavacam  1-  va  pana savanaya gacchati
samanassa    va    brahmanassa   va   micchaditthikassa   micchapatipannassa
dhammasavanaya  gacchati  atthetam  bhikkhave  savanam  netam  natthiti  vadami  tanca
kho  etam  bhikkhave  savanam  hinam  gammam  pothujjanikam  anariyam  anatthasanhitam na
nibbidaya   na   viragaya  na  nirodhaya  na  upasamaya  na  abhinnaya  na
sambodhaya   na   nibbanaya  samvattati  yo  ca  kho  bhikkhave  tathagatassa
va    tathagatasavakassa    va    dhammasavanaya    gacchati    nivitthasaddho
nivitthapemo    ekantagato    abhippasanno    etadanuttariyam    bhikkhave
savananam      sattanam     visuddhiya     sokaparidevanam     samatikkamaya
dukkhadomanassanam     atthangamaya     nayassa    adhigamaya    nibbanassa
sacchikiriyaya   yadidam   tathagatassa  va  tathagatasavakassa  va  dhammasavanaya
@Footnote: 1 Po. saddassapi ... uccavacassa.
Gacchati    nivitthasaddho    nivitthapemo   ekantagato   abhippasanno   idam
vuccati bhikkhave savananuttariyam. Iti dassananuttariyam savananuttariyam.
     {301.2}   Labhanuttariyanca   katham  hoti  idha  bhikkhave  ekacco
puttalabhampi   labhati  daralabhampi  labhati  dhanalabhampi  labhati  uccavacam  va
pana  labham  labhati  samane  va  brahmane va micchaditthike micchapatipanne
saddham   patilabhati   attheso  bhikkhave  labho  neso  natthiti  vadami  so
ca   kho   eso   bhikkhave  labho  hino  gammo  pothujjaniko  anariyo
anatthasanhito  na  nibbidaya  na  viragaya  na  nirodhaya  na  upasamaya na
abhinnaya   na   sambodhaya   na   nibbanaya   samvattati   yo   ca  kho
bhikkhave  tathagate  va  tathagatasavake  va  saddham  patilabhati  nivitthasaddho
nivitthapemo   ekantagato  abhippasanno  etadanuttariyam  bhikkhave  labhanam
sattanam    visuddhiya    sokaparidevanam    samatikkamaya   dukkhadomanassanam
atthangamaya  nayassa  adhigamaya  nibbanassa  sacchikiriyaya  yadidam  tathagate
va   tathagatasavake   va   saddham   patilabhati   nivitthasaddho  nivitthapemo
ekantagato   abhippasanno   idam   vuccati   bhikkhave   labhanuttariyam  .
Iti dassananuttariyam savananuttariyam labhanuttariyam.
     {301.3}   Sikkhanuttariyanca   katham  hoti  idha  bhikkhave  ekacco
hatthismimpi     sikkhati     assasmimpi     sikkhati    rathasmimpi    sikkhati
dhanusmimpi     sikkhati    tharusmimpi    sikkhati    uccavacam    va    pana
sikkhati     samanassa     va     brahmanassa     va    micchaditthikassa
micchapatipannassa     sikkhati    atthesa    bhikkhave    sikkha    nesa
Natthiti  vadami  sa  ca  kho esa bhikkhave sikkha hina gamma pothujjanika
anariya   anatthasanhita   na   nibbidaya   na   viragaya   na  nirodhaya
na  upasamaya  na  abhinnaya  na  sambodhaya  na  nibbanaya  samvattati  yo
ca  kho  bhikkhave  tathagatappavedite  dhammavinaye adhisilampi sikkhati adhicittampi
sikkhati    adhipannampi   sikkhati   nivitthasaddho   nivitthapemo   ekantagato
abhippasanno    etadanuttariyam   bhikkhave   sikkhanam   sattanam   visuddhiya
sokaparidevanam    samatikkamaya   dukkhadomanassanam   atthangamaya   nayassa
adhigamaya   nibbanassa   sacchikiriyaya  yadidam  tathagatappavedite  dhammavinaye
adhisilampi   sikkhati  adhicittampi  sikkhati  adhipannampi  sikkhati  nivitthasaddho
nivitthapemo  ekantagato  abhippasanno  idam vuccati bhikkhave sikkhanuttariyam.
Iti dassananuttariyam savananuttariyam labhanuttariyam sikkhanuttariyam.
     {301.4}  Paricariyanuttariyanca  katham  hoti  idha  bhikkhave ekacco
khattiyampi     paricarati    samanampi    paricarati    brahmanampi    paricarati
gahapatimpi  paricarati  uccavacam  va  pana  paricarati  samanam  va brahmanam va
micchaditthikam   micchapatipannam   paricarati   atthesa   bhikkhave   paricariya
nesa  natthiti  vadami  sa  ca  kho esa bhikkhave paricariya hina gamma
pothujjanika  anariya  anatthasanhita  na  nibbidaya  .pe.  na  nibbanaya
samvattati  yo  ca  kho  bhikkhave  tathagatam  va  tathagatasavakam  va paricarati
nivitthasaddho    nivitthapemo   ekantagato   abhippasanno   etadanuttariyam
bhikkhave   paricariyanam   sattanam   visuddhiya  sokaparidevanam  samatikkamaya
Dukkhadomanassanam     atthangamaya     nayassa    adhigamaya    nibbanassa
sacchikiriyaya  yadidam  tathagatam  va  tathagatasavakam  va  paricarati nivitthasaddho
nivitthapemo    ekantagato    abhippasanno    idam    vuccati    bhikkhave
paricariyanuttariyam      .     iti     dassananuttariyam     savananuttariyam
labhanuttariyam sikkhanuttariyam paricariyanuttariyam.
     {301.5}  Anussatanuttariyanca  katham  hoti  idha  bhikkhave  ekacco
puttalabhampi   anussarati   daralabhampi   anussarati   dhanalabhampi  anussarati
uccavacam  va  pana  labham  anussarati  samanam  va brahmanam va micchaditthikam
micchapatipannam   anussarati   atthesa   bhikkhave   anussati  nesa  natthiti
vadami  sa  ca  kho  esa  bhikkhave  anussati  hina  gamma pothujjanika
anariya   anatthasanhita   na   nibbidaya  na  viragaya  na  nirodhaya  na
upasamaya  na  abhinnaya  na  sambodhaya  na  nibbanaya  samvattati  yo  ca
kho   bhikkhave   tathagatam  va  tathagatasavakam  va  anussarati  nivitthasaddho
nivitthapemo    ekantagato    abhippasanno    etadanuttariyam    bhikkhave
anussatinam     sattanam     visuddhiya     sokaparidevanam     samatikkamaya
dukkhadomanassanam     atthangamaya     nayassa    adhigamaya    nibbanassa
sacchikiriyaya    yadidam    tathagatam   va   tathagatasavakam   va   anussarati
nivitthasaddho    nivatthapemo    ekantagato   abhippasanno   idam   vuccati
bhikkhave anussatanuttariyam. Imani kho bhikkhave cha anuttariyaniti.
         Dassananuttariyam 1- laddha   savananca anuttaram
         labhanuttariyam laddha           sikkhanuttariye rata
         upatthita paricariye 2-       bhavayanti anussatim
         vivekapatisannuttam              khemam amatagaminim
         appamade pamudita            nipaka silasamvuta
         teve kalena paccanti 3-     yattha dukkham nirujjhatiti.
                    Anuttariyavaggo tatiyo.
                        Tassuddanam
         samako aparihaniyo           bhayam himavam 4- sujjhati
         kaccano dve ca samaya        udayi 5- anuttariyenati.
                     -------------



             The Pali Tipitaka in Roman Character Volume 22 page 363-368. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=22&item=301&items=1&modeTY=2              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=22&item=301&items=1&modeTY=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=22&item=301&items=1&modeTY=2              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=22&item=301&items=1&modeTY=2              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=22&i=301              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=2558              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=2558              Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_22

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ROMAN letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :