[332] 61 Ekaṃ 2- samayaṃ bhagavā bārāṇasiyaṃ viharati isipatane
migadāye . tena kho pana samayena sambahulānaṃ therānaṃ bhikkhūnaṃ
pacchābhattaṃ piṇḍapātapaṭikkantānaṃ maṇḍalamāḷe sannisinnānaṃ
sannipatitānaṃ ayamantarā kathā udapādi vuttamidaṃ āvuso bhagavatā
parāyane metteyyapañhe
yo ubhante 3- viditvāna majjhe mantā na limpati
taṃ brūmi mahāpuriso 4- sodha sibbanimaccagāti 5-.
{332.1} Katamo nu kho āvuso eko anto katamo dutiyo anto
kiṃ majjhe kā sibbanīti.
{332.2} Evaṃ vutte aññataro bhikkhu there bhikkhū etadavoca phasso
kho āvuso eko anto phassasamudayo dutiyo anto phassanirodho
majjhe taṇhā sibbanī taṇhā hi naṃ sibbati tassa tasseva
@Footnote: 1 Po. viharati . 2 Po. Ma. Yu. purato evaṃ me sutanti dissati . 3 Po. ubho
@ante. Ma. ubhonte . 4 Ma. Yu. mahāpurisoti . 5 Ma. sibbini ....
Bhavassa abhinibbattiyā ettāvatā kho āvuso bhikkhu abhiññeyyaṃ
abhijānāti pariññeyyaṃ parijānāti abhiññeyyaṃ abhijānanto
pariññeyyaṃ parijānanto diṭṭheva dhamme dukkhassantakaro hotīti.
{332.3} Evaṃ vutte aññataro bhikkhu there bhikkhū etadavoca atītaṃ
kho āvuso eko anto anāgataṃ dutiyo anto paccuppannaṃ
majjhe taṇhā sibbanī 1- taṇhā hi naṃ sibbati tassa tasseva
bhavassa abhinibbattiyā ettāvatā kho āvuso bhikkhu abhiññeyyaṃ
abhijānāti pariññeyyaṃ parijānāti abhiññeyyaṃ abhijānanto
pariññeyyaṃ parijānanto diṭṭheva dhamme dukkhassantakaro hotīti.
{332.4} Evaṃ vutte aññataro bhikkhu there bhikkhū etadavoca sukhā
āvuso vedanā eko anto dukkhā vedanā dutiyo anto
adukkhamasukhā vedanā majjhe taṇhā sibbanī taṇhā hi naṃ sibbati
tassa tasseva bhavassa abhinibbattiyā ettāvatā kho āvuso bhikkhu
abhiññeyyaṃ abhijānāti pariññeyyaṃ parijānāti abhiññeyyaṃ abhijānanto
pariññeyyaṃ parijānanto diṭṭheva dhamme dukkhassantakaro hotīti.
{332.5} Evaṃ vutte aññataro bhikkhu there bhikkhū etadavoca nāmaṃ
kho āvuso eko anto rūpaṃ dutiyo anto viññāṇaṃ majjhe taṇhā
sibbanī taṇhā hi naṃ sibbati tassa tasseva bhavassa abhinibbattiyā
ettāvatā kho āvuso bhikkhu abhiññeyyaṃ abhijānāti
@Footnote: 1 Ma. sibbini.
Pariññeyyaṃ parijānāti abhiññeyyaṃ abhijānanto pariññeyyaṃ
parijānanto diṭṭheva dhamme dukkhassantakaro hotīti.
{332.6} Evaṃ vutte aññataro bhikkhu there bhikkhū etadavoca cha
kho āvuso ajjhattikāni āyatanāni eko anto cha bāhirāni
āyatanāni dutiyo anto viññāṇaṃ majjhe taṇhā sibbanī taṇhā
hi naṃ sibbati tassa tasseva bhavassa abhinibbattiyā ettāvatā
kho āvuso bhikkhu abhiññeyyaṃ abhijānāti pariññeyyaṃ parijānāti
abhiññeyyaṃ abhijānanto pariññeyyaṃ parijānanto diṭṭheva dhamme
dukkhassantakaro hotīti.
{332.7} Evaṃ vutte aññataro bhikkhu there bhikkhū etadavoca
sakkāyo kho āvuso eko anto sakkāyasamudayo dutiyo anto
sakkāyanirodho majjhe taṇhā sibbanī taṇhā hi naṃ sibbati tassa
tasseva bhavassa abhinibbattiyā ettāvatā kho āvuso bhikkhu
abhiññeyyaṃ abhijānāti pariññeyyaṃ parijānāti abhiññeyyaṃ
abhijānanto pariññeyyaṃ parijānanto diṭṭheva dhamme
dukkhassantakaro hotīti.
{332.8} Evaṃ vutte aññataro bhikkhu there bhikkhū etadavoca
byākataṃ kho āvuso amhehi sabbeheva yathāsakaṃ paṭibhāṇaṃ āyāmāvuso
yena bhagavā tenupasaṅkamissāma upasaṅkamitvā bhagavato etamatthaṃ
ārocessāma yathā no bhagavā byākarissati tathā naṃ dhāreyyāmāti 1-
@Footnote: 1 Ma. dhāressāmāti.
Evamāvusoti kho therā bhikkhū tassa bhikkhuno paccassosuṃ .
Atha kho therā bhikkhū yena bhagavā tenupasaṅkamiṃsu upasaṅkamitvā
bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu ekamantaṃ nisinnā kho
therā bhikkhū yāvatako ahosi sabbeheva saddhiṃ kathāsallāpo
taṃ sabbaṃ bhagavato ārocesuṃ kassa nukho bhante subhāsitanti .
Sabbesaṃ vo bhikkhave subhāsitaṃ pariyāyena apica yaṃ mayā sandhāya
bhāsitaṃ parāyane metteyyapañhe
yo ubhante viditvāna majjhe mantā na limpati
taṃ brūmi mahāpuriso sodha sibbanimaccagāti.
{332.9} Taṃ suṇātha sādhukaṃ manasikarotha bhāsissāmīti. Evaṃ bhanteti
kho therā bhikkhū bhagavato paccassosuṃ . bhagavā etadavoca phasso kho
bhikkhave eko anto phassasamudayo dutiyo anto phassanirodho
majjhe taṇhā sibbanī taṇhā hi naṃ sibbati tassa tasseva
bhavassa abhinibbattiyā ettāvatā kho bhikkhave bhikkhu abhiññeyyaṃ
abhijānāti pariññeyyaṃ parijānāti abhiññeyyaṃ abhijānanto
pariññeyyaṃ parijānanto diṭṭheva dhamme dukkhassantakaro hotīti.
The Pali Tipitaka in Roman Character Volume 22 page 446-449.
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=22&item=332&items=1
Classified by [Item Number] :-
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=22&item=332&items=1&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=22&item=332&items=1
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=22&item=332&items=1
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=22&i=332
The Pali Atthakatha in Thai :-
http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=3286
The Pali Atthakatha in Roman :-
http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=3286
Contents of The Tipitaka Volume 22
http://84000.org/tipitaka/read/?index_22
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com