ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 22 : PALI ROMAN Sutta Pitaka Vol 14 : Sutta. Aṅ. (3): pañcaka-chakkanipātā
     [332]  61  Ekaṃ  2-  samayaṃ  bhagavā  bārāṇasiyaṃ viharati isipatane
migadāye   .   tena   kho   pana  samayena  sambahulānaṃ  therānaṃ  bhikkhūnaṃ
pacchābhattaṃ      piṇḍapātapaṭikkantānaṃ      maṇḍalamāḷe      sannisinnānaṃ
sannipatitānaṃ   ayamantarā   kathā   udapādi   vuttamidaṃ   āvuso  bhagavatā
parāyane metteyyapañhe
         yo ubhante 3- viditvāna     majjhe mantā na limpati
         taṃ brūmi mahāpuriso 4-        sodha sibbanimaccagāti 5-.
     {332.1}  Katamo  nu kho āvuso eko anto katamo dutiyo anto
kiṃ majjhe kā sibbanīti.
     {332.2}  Evaṃ vutte aññataro bhikkhu there bhikkhū etadavoca phasso
kho   āvuso   eko  anto  phassasamudayo  dutiyo  anto  phassanirodho
majjhe    taṇhā   sibbanī   taṇhā   hi   naṃ   sibbati   tassa   tasseva
@Footnote: 1 Po. viharati .  2 Po. Ma. Yu. purato evaṃ me sutanti dissati .  3 Po. ubho
@ante. Ma. ubhonte .  4 Ma. Yu. mahāpurisoti .  5 Ma. sibbini ....
Bhavassa   abhinibbattiyā   ettāvatā   kho   āvuso   bhikkhu  abhiññeyyaṃ
abhijānāti     pariññeyyaṃ     parijānāti     abhiññeyyaṃ    abhijānanto
pariññeyyaṃ parijānanto diṭṭheva dhamme dukkhassantakaro hotīti.
     {332.3}  Evaṃ  vutte aññataro bhikkhu there bhikkhū etadavoca atītaṃ
kho   āvuso   eko   anto   anāgataṃ   dutiyo   anto  paccuppannaṃ
majjhe   taṇhā   sibbanī   1-   taṇhā   hi  naṃ  sibbati  tassa  tasseva
bhavassa   abhinibbattiyā   ettāvatā   kho   āvuso   bhikkhu  abhiññeyyaṃ
abhijānāti     pariññeyyaṃ     parijānāti     abhiññeyyaṃ    abhijānanto
pariññeyyaṃ parijānanto diṭṭheva dhamme dukkhassantakaro hotīti.
     {332.4}  Evaṃ  vutte aññataro bhikkhu there bhikkhū etadavoca sukhā
āvuso   vedanā   eko   anto   dukkhā   vedanā   dutiyo  anto
adukkhamasukhā   vedanā   majjhe   taṇhā   sibbanī  taṇhā  hi  naṃ  sibbati
tassa   tasseva   bhavassa  abhinibbattiyā  ettāvatā  kho  āvuso  bhikkhu
abhiññeyyaṃ   abhijānāti   pariññeyyaṃ  parijānāti  abhiññeyyaṃ  abhijānanto
pariññeyyaṃ parijānanto diṭṭheva dhamme dukkhassantakaro hotīti.
     {332.5}  Evaṃ  vutte aññataro bhikkhu there bhikkhū etadavoca nāmaṃ
kho  āvuso  eko  anto  rūpaṃ  dutiyo  anto  viññāṇaṃ  majjhe taṇhā
sibbanī   taṇhā   hi   naṃ  sibbati  tassa  tasseva  bhavassa   abhinibbattiyā
ettāvatā     kho     āvuso     bhikkhu    abhiññeyyaṃ    abhijānāti
@Footnote: 1 Ma. sibbini.
Pariññeyyaṃ     parijānāti     abhiññeyyaṃ     abhijānanto    pariññeyyaṃ
parijānanto diṭṭheva dhamme dukkhassantakaro hotīti.
     {332.6}  Evaṃ  vutte  aññataro  bhikkhu there bhikkhū etadavoca cha
kho   āvuso   ajjhattikāni   āyatanāni   eko  anto  cha  bāhirāni
āyatanāni   dutiyo   anto   viññāṇaṃ   majjhe   taṇhā  sibbanī  taṇhā
hi   naṃ   sibbati   tassa   tasseva   bhavassa   abhinibbattiyā  ettāvatā
kho   āvuso   bhikkhu   abhiññeyyaṃ   abhijānāti   pariññeyyaṃ  parijānāti
abhiññeyyaṃ    abhijānanto   pariññeyyaṃ   parijānanto   diṭṭheva   dhamme
dukkhassantakaro hotīti.
     {332.7}  Evaṃ  vutte  aññataro  bhikkhu  there  bhikkhū etadavoca
sakkāyo   kho   āvuso  eko  anto  sakkāyasamudayo  dutiyo  anto
sakkāyanirodho   majjhe   taṇhā   sibbanī   taṇhā  hi  naṃ  sibbati  tassa
tasseva    bhavassa   abhinibbattiyā   ettāvatā   kho   āvuso   bhikkhu
abhiññeyyaṃ     abhijānāti     pariññeyyaṃ     parijānāti     abhiññeyyaṃ
abhijānanto      pariññeyyaṃ      parijānanto      diṭṭheva     dhamme
dukkhassantakaro hotīti.
     {332.8}  Evaṃ  vutte  aññataro  bhikkhu  there  bhikkhū etadavoca
byākataṃ  kho  āvuso  amhehi  sabbeheva  yathāsakaṃ paṭibhāṇaṃ āyāmāvuso
yena    bhagavā   tenupasaṅkamissāma   upasaṅkamitvā   bhagavato   etamatthaṃ
ārocessāma  yathā  no  bhagavā  byākarissati tathā naṃ dhāreyyāmāti 1-
@Footnote: 1 Ma. dhāressāmāti.
Evamāvusoti   kho   therā   bhikkhū   tassa   bhikkhuno   paccassosuṃ  .
Atha   kho   therā   bhikkhū   yena   bhagavā  tenupasaṅkamiṃsu  upasaṅkamitvā
bhagavantaṃ   abhivādetvā   ekamantaṃ   nisīdiṃsu   ekamantaṃ   nisinnā   kho
therā    bhikkhū   yāvatako   ahosi   sabbeheva   saddhiṃ   kathāsallāpo
taṃ   sabbaṃ   bhagavato   ārocesuṃ   kassa   nukho  bhante  subhāsitanti .
Sabbesaṃ   vo   bhikkhave   subhāsitaṃ  pariyāyena  apica  yaṃ  mayā  sandhāya
bhāsitaṃ parāyane metteyyapañhe
         yo ubhante viditvāna        majjhe mantā na limpati
         taṃ brūmi mahāpuriso           sodha sibbanimaccagāti.
     {332.9}  Taṃ  suṇātha sādhukaṃ manasikarotha bhāsissāmīti. Evaṃ bhanteti
kho  therā  bhikkhū  bhagavato  paccassosuṃ  .  bhagavā  etadavoca phasso kho
bhikkhave   eko   anto   phassasamudayo   dutiyo   anto   phassanirodho
majjhe    taṇhā   sibbanī   taṇhā   hi   naṃ   sibbati   tassa   tasseva
bhavassa   abhinibbattiyā   ettāvatā   kho   bhikkhave   bhikkhu  abhiññeyyaṃ
abhijānāti     pariññeyyaṃ     parijānāti     abhiññeyyaṃ    abhijānanto
pariññeyyaṃ parijānanto diṭṭheva dhamme dukkhassantakaro hotīti.



             The Pali Tipitaka in Roman Character Volume 22 page 446-449. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=22&item=332&items=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=22&item=332&items=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=22&item=332&items=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=22&item=332&items=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=22&i=332              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=3286              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=3286              Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_22

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :