ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 22 : PALI ROMAN Sutta Pitaka Vol 14 : Sutta. Aṅ. (3): pañcaka-chakkanipātā
     [333] 62 Evamme sutaṃ ekaṃ samayaṃ bhagavā kosalesu cārikañcaramāno
mahatā  bhikkhusaṅghena  saddhiṃ  yena  daṇḍakappakannāma kosalānaṃ nigamo tadavasari

--------------------------------------------------------------------------------------------- page450.

Atha kho bhagavā maggā okkamma aññatarasmiṃ 1- rukkhamūle paññatte āsane nisīdi te [2]- bhikkhū daṇḍakappakaṃ pavisiṃsu āvasathaṃ pariyesituṃ atha kho āyasmā ānando sambahulehi bhikkhūhi saddhiṃ yena aciravatī nadī tenupasaṅkami gattāni parisiñcituṃ aciravatiyā nadiyā gattāni parisiñcitvā paccuttaritvā ekacīvaro aṭṭhāsi gattāni pubbasadisāni kurumāno 3- atha kho aññataro bhikkhu yenāyasmā ānando tenupasaṅkami upasaṅkamitvā āyasmantaṃ ānandaṃ etadavoca kinnu kho āvuso ānanda sabbaṃ cetaso samannāharitvā nu kho devadatto bhagavatā byākato āpāyiko devadatto nerayiko kappaṭṭho atekicchoti udāhu kenaci deva pariyāyenāti. Evaṃ kho panetaṃ āvuso bhagavatā byākatanti. {333.1} Atha kho āyasmā ānando yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca idhāhaṃ bhante sambahulehi bhikkhūhi saddhiṃ [4]- aciravatī nadī tenupasaṅkamiṃ gattāni parisiñcituṃ aciravatiyā nadiyā gattāni parisiñcitvā paccuttaritvā ekacīvaro aṭṭhāsiṃ gattāni pubbasadisāni kurumāno atha kho bhante aññataro bhikkhu yenāhaṃ tenupasaṅkami upasaṅkamitvā maṃ etadavoca kinnu kho āvuso ānanda sabbaṃ cetaso samannāharitvā @Footnote: 1 Po. araññasmiṃ . 2 Ma. Yu. casaddo atthi . 3 Po. Ma. Yu. @pubbāpayamāno. 4 Ma. Yu. yenāti pāṭho atthi.

--------------------------------------------------------------------------------------------- page451.

Nu kho devadatto bhagavatā byākato āpāyiko devadatto nerayiko kappaṭṭho atekicchoti udāhu kenaci deva pariyāyenāti. {333.2} Evaṃ vutte ahaṃ bhante taṃ bhikkhuṃ etadavocaṃ evaṃ kho panetaṃ āvuso bhagavatā byākatanti . so ca kho ānanda bhikkhu navo bhavissati acirapabbajito thero vā pana bālo abyatto kathaṃ hi nāma yaṃ mayā ekaṃsena byākataṃ tattha dvejjhaṃ āpajjissati nāhaṃ ānanda aññaṃ ekapuggalaṃpi samanupassāmi yo evaṃ mayā sabbaṃ cetaso samannāharitvā byākato yathayidaṃ devadatto yāvakīvañcāhaṃ ānanda devadattassa vālaggakoṭinittuddanamattampi 1- sukkaṃ dhammaṃ addasaṃ neva tāvāhaṃ devadattaṃ byākāsiṃ āpāyiko devadatto nerayiko kappaṭṭho atekicchoti yato ca kho ahaṃ ānanda devadattassa vālaggakoṭinittuddanamattampi sukkaṃ dhammaṃ na addasaṃ athāhaṃ taṃ devadattaṃ byākāsiṃ āpāyiko devadatto nerayiko kappaṭṭho atekicchoti {333.3} seyyathāpi ānanda gūthakūpo sādhiko poriso pūro gūthassa samatittiko tatra puriso sasīsako nimuggo assa tassa koci deva puriso upagaccheyya 2- atthakāmo hitakāmo yogakkhemakāmo tamhā gūthakūpā uddharitukāmo so taṃ gūthakūpaṃ samantānuparigacchanto na passeyya tassa purisassa vālaggakoṭinittuddanamattampi gūthena amakkhitaṃ yattha taṃ gahetvā uddhareyya evameva kho ahaṃ ānanda yato devadattassa vālaggakoṭinittuddanamattampi sukkaṃ dhammaṃ na addasaṃ athāhaṃ @Footnote: 1 Po. bālagga .... ma ... nitudana ... . 2 Ma. Yu. uppajjeyya.

--------------------------------------------------------------------------------------------- page452.

Devadattaṃ byākāsiṃ āpāyiko devadatto nerayiko kappaṭṭho atekicchoti sace tumhe ānanda suṇeyyātha tathāgatassa purisindriyañāṇāni vibhajantassāti. {333.4} Etassa bhagavā kālo etassa sugata kālo yaṃ bhagavā purisindriyañāṇāni vibhajeyya bhagavato sutvā bhikkhū dhāressantīti . Tenahānanda suṇāhi sādhukaṃ manasikarohi bhāsissāmīti . evaṃ bhanteti kho āyasmā ānando bhagavato paccassosi . bhagavā etadavoca idhāhaṃ ānanda ekaccaṃ puggalaṃ evaṃ cetasā ceto paricca pajānāmi imassa kho puggalassa vijjamānā kusalāpi dhammā akusalāpi dhammāti tamenaṃ aparena samayena evaṃ cetasā ceto paricca pajānāmi imassa kho puggalassa kusalā dhammā antarahitā akusalā dhammā sammukhībhūtā atthi ca khvassa 1- kusalamūlaṃ asamucchinnaṃ tamhā tassa kusalākusalaṃ pātubhavissati evamayaṃ puggalo āyatiṃ aparihānadhammo bhavissatīti seyyathāpi ānanda bījāni akhaṇḍāni apūtīni avātātapahatāni sārādāni sukhasayitāni sukhette suparikammakatāya bhūmiyā nikkhittāni jāneyyāsi tvaṃ ānanda imāni bījāni vuḍḍhiṃ virūḷhiṃ vepullaṃ āpajjissantīti. Evaṃ bhante. {333.5} Evameva kho ahaṃ ānanda idhekaccaṃ puggalaṃ evaṃ cetasā ceto paricca pajānāmi imassa kho puggalassa vijjamānā kusalāpi dhammā akusalāpi dhammāti tamenaṃ aparena samayena evaṃ cetasā ceto paricca pajānāmi imassa kho puggalassa kusalā dhammā antarahitā akusalā @Footnote: 1 Yu. khvāssa.

--------------------------------------------------------------------------------------------- page453.

Dhammā sammukhībhūtā atthi ca khvassa kusalamūlaṃ asamucchinnaṃ tamhā tassa kusalākusalaṃ pātubhavissati evamayaṃ puggalo āyatiṃ aparihānadhammo bhavissatīti evampi kho ānanda tathāgatassa purisapuggalo cetasā ceto paricca vidito hoti evampi kho ānanda tathāgatassa purisindriyañāṇaṃ cetasā ceto paricca viditaṃ hoti evampi kho ānanda tathāgatassa āyatiṃ dhammasamuppādo cetasā ceto paricca vidito hoti {333.6} idha panāhaṃ ānanda ekaccaṃ puggalaṃ evaṃ cetasā ceto paricca pajānāmi imassa kho puggalassa vijjamānā kusalāpi dhammā akusalāpi dhammāti tamenaṃ aparena samayena cetasā ceto paricca pajānāmi imassa kho puggalassa akusalā dhammā antarahitā kusalā dhammā sammukhībhūtā atthi ca khvassa akusalamūlaṃ asamucchinnaṃ tamhā tassa kusalākusalaṃ pātubhavissati evamayaṃ puggalo āyatiṃ parihānadhammo bhavissatīti seyyathāpi ānanda bījāni akhaṇḍāni apūtīni avātātapahatāni sārādāni sukhasayitāni puthusilāya nikkhittāni jāneyyāsi tvaṃ ānanda nayimāni bījāni vuḍḍhiṃ virūḷhiṃ vepullaṃ āpajjissantīti . Evaṃ bhante. {333.7} Evameva kho ahaṃ ānanda idhekaccaṃ puggalaṃ evaṃ cetasā ceto paricca pajānāmi imassa kho puggalassa vijjamānā kusalāpi dhammā akusalāpi dhammāti tamenaṃ aparena samayena evaṃ cetasā ceto paricca pajānāmi imassa kho puggalassa akusalā dhammā antarahitā kusalā dhammā sammukhībhūtā

--------------------------------------------------------------------------------------------- page454.

Atthi ca khvassa akusalamūlaṃ asamucchinnaṃ tamhā tassa kusalākusalaṃ pātubhavissati evamayaṃ puggalo āyatiṃ parihānadhammo bhavissatīti evampi kho ānanda tathāgatassa purisapuggalo cetasā ceto paricca vidito hoti evampi kho ānanda tathāgatassa purisindriyañāṇaṃ cetasā ceto paricca viditaṃ hoti evampi kho ānanda tathāgatassa āyatiṃ dhammasamuppādo cetasā ceto paricca vidito hoti {333.8} idha panāhaṃ ānanda ekaccaṃ puggalaṃ 1- cetasā ceto paricca pajānāmi imassa kho puggalassa vijjamānā kusalāpi dhammā akusalāpi dhammāti tamenaṃ aparena samayena evaṃ cetasā ceto paricca pajānāmi natthi imassa puggalassa vālaggakoṭinittuddanamattopi sukko dhammo samannāgatāyaṃ puggalo ekantakāḷakehi akusalehi dhammehi kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjissatīti seyyathāpi ānanda bījāni khaṇḍāni pūtīni vātātapahatāni sukhette suparikammakatāya bhūmiyā nikkhittāni jāneyyāsi tvaṃ ānanda nayimāni bījāni vuḍḍhiṃ virūḷhiṃ vepullaṃ āpajjissantīti. Evaṃ bhante. {333.9} Evameva kho ahaṃ ānanda idhekaccaṃ puggalaṃ evaṃ cetasā ceto paricca pajānāmi imassa kho puggalassa vijjamānā kusalāpi dhammā akusalāpi dhammāti tamenaṃ aparena samayena evaṃ cetasā ceto paricca pajānāmi natthi imassa puggalassa vālaggakoṭinittuddanamattopi sukko dhammo samannāgatāyaṃ puggalo ekantakāḷakehi akusalehi dhammehi kāyassa bhedā @Footnote: 1 Ma. ekaccaṃ puggalaṃ evaṃ .... Yu. ekaccaṃ evaṃ cetasā.

--------------------------------------------------------------------------------------------- page455.

Parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjissatīti evampi kho ānanda tathāgatassa purisapuggalo cetasā ceto paricca vidito hoti evampi kho ānanda tathāgatassa purisindriyañāṇaṃ cetasā ceto paricca viditaṃ hoti evampi kho ānanda tathāgatassa āyatiṃ dhammasamuppādo cetasā ceto paricca vidito hotīti. {333.10} Evaṃ vutte āyasmā ānando bhagavantaṃ etadavoca sakkā nu kho bhante imesaṃ tiṇṇaṃ puggalānaṃ aparepi tayo puggalā sappaṭibhāgā paññāpetunti sakkānandāti bhagavā etadavoca idhāhaṃ ānanda ekaccaṃ puggalaṃ evaṃ cetasā ceto paricca pajānāmi imassa kho puggalassa vijjamānā kusalāpi dhammā akusalāpi dhammāti tamenaṃ aparena samayena evaṃ cetasā ceto paricca pajānāmi imassa kho puggalassa kusalā dhammā antarahitā akusalā dhammā sammukhībhūtā atthi ca khvassa kusalamūlaṃ asamucchinnaṃ tampi sabbena sabbaṃ samugghātaṃ gacchati evamayaṃ puggalo āyatiṃ parihānadhammo bhavissatīti seyyathāpi ānanda aṅgārāni ādittāni sampajjalitāni sañjotibhūtāni 1- puthusilāya nikkhittāni jāneyyāsi tvaṃ ānanda nayimāni aṅgārāni vuḍḍhiṃ virūḷhiṃ vepullaṃ āpajjissantīti . evaṃ bhante. Seyyathāpi vā panānanda sāyaṇhasamaye 2- suriye ogacchante jāneyyāsi tvaṃ ānanda āloko antaradhāyissati andhakāro pātubhavissatīti . evaṃ bhante . @Footnote: 1 Ma. Yu. sajotibhūtāni . 2 Ma. Yu. ...samayaṃ.

--------------------------------------------------------------------------------------------- page456.

Seyyathāpi vā panānanda abhidosaaḍḍharattaṃ 1- bhattakālasamaye jāneyyāsi tvaṃ ānanda āloko antarahito andhakāro pātubhūtoti . evaṃ bhante . evameva kho ahaṃ ānanda idhekaccaṃ puggalaṃ evaṃ cetasā ceto paricca pajānāmi imassa kho puggalassa vijjamānā kusalāpi dhammā akusalāpi dhammāti tamenaṃ aparena samayena evaṃ cetasā ceto paricca pajānāmi imassa kho puggalassa kusalā dhammā antarahitā akusalā dhammā sammukhībhūtā atthi ca khvassa kusalamūlaṃ asamucchinnaṃ tampi sabbena sabbaṃ samagghātaṃ gacchati evamayaṃ puggalo āyatiṃ parihānadhammo bhavissatīti evampi kho ānanda tathāgatassa purisapuggalo cetasā ceto paricca vidito hoti evampi kho ānanda tathāgatassa purisindriyañāṇaṃ cetasā ceto paricca viditaṃ hoti evampi kho ānanda tathāgatassa āyatiṃ dhammasamuppādo cetasā ceto paricca vidito hoti {333.11} idha panāhaṃ ānanda ekaccaṃ puggalaṃ evaṃ cetasā ceto paricca pajānāmi imassa kho puggalassa vijjamānā kusalāpi dhammā akusalāpi dhammāti tamenaṃ aparena samayena evaṃ cetasā ceto paricca pajānāmi imassa kho puggalassa akusalā dhammā antarahitā kusalā dhammā sammukhībhūtā atthi ca khvassa akusalamūlaṃ asamucchinnaṃ tampi sabbena sabbaṃ samugghātaṃ gacchati evamayaṃ puggalo āyatiṃ aparihānadhammo bhavissatīti seyyathāpi ānanda aṅgārāni ādittāni sampajjalitāni sañjotibhūtāni sukkhe tiṇapuñje @Footnote: 1 Yu. abhidose ....

--------------------------------------------------------------------------------------------- page457.

Vā kaṭṭhapuñje vā nikkhittāni jāneyyāsi tvaṃ ānanda imāni aṅgārāni vuḍḍhiṃ virūḷhiṃ vepullaṃ āpajjissantīti . evaṃ bhante . Seyyathāpi vā panānanda rattiyā paccūsasamaye 1- suriye uggacchante jāneyyāsi tvaṃ ānanda andhakāro antaradhāyissati āloko pātubhavissatīti . evaṃ bhante . seyyathāpi vā panānanda abhidosamajjhantike 2- bhattakālasamaye jāneyyāsi tvaṃ ānanda andhakāro antarahito āloko pātubhūtoti . evaṃ bhante . evameva kho ahaṃ ānanda idhekaccaṃ puggalaṃ evaṃ cetasā ceto paricca pajānāmi imassa kho puggalassa vijjamānā kusalāpi dhammā akusalāpi dhammāti {333.12} tamenaṃ aparena samayena evaṃ cetasā ceto paricca pajānāmi imassa kho puggalassa akusalā dhammā antarahitā kusalā dhammā sammukhībhūtā atthi ca khvassa akusalamūlaṃ asamucchinnaṃ tampi sabbena sabbaṃ samugghātaṃ gacchati evamayaṃ puggalo āyatiṃ aparihānadhammo bhavissatīti evampi kho ānanda tathāgatassa purisapuggalo cetasā ceto paricca vidito hoti evampi kho ānanda tathāgatassa purisindriyañāṇaṃ cetasā ceto paricca viditaṃ hoti evampi kho ānanda tathāgatassa āyatiṃ dhammasamuppādo cetasā ceto paricca vidito hoti {333.13} idha panāhaṃ ānanda ekaccaṃ puggalaṃ evaṃ cetasā ceto paricca pajānāmi imassa kho puggalassa vijjamānā kusalāpi dhammā akusalāpi dhammāti tamenaṃ aparena samayena evaṃ cetasā ceto paricca pajānāmi natthi @Footnote: 1 Ma. Yu. paccūsasamayaṃ . 2 Yu. abhidose maj ....

--------------------------------------------------------------------------------------------- page458.

Imassa puggalassa vālaggakoṭinittuddanamattopi akusalo dhammo samannāgatāyaṃ 1- puggalo ekantasukkehi anavajjehi dhammehi diṭṭheva dhamme parinibbāyissatīti seyyathāpi ānanda aṅgārāni sītāni nibbutāni sukkhe tiṇapuñje vā kaṭṭhapuñje vā nikkhittāni jāneyyāsi tvaṃ ānanda nayimāni aṅgārāni vuḍḍhiṃ virūḷhiṃ vepullaṃ āpajjissantīti . Evaṃ bhante . evameva kho ahaṃ ānanda idhekaccaṃ puggalaṃ evaṃ cetasā ceto paricca pajānāmi imassa kho puggalassa vijjamānā kusalāpi dhammā akusalāpi dhammāti {333.14} tamenaṃ aparena samayena evaṃ cetasā ceto paricca pajānāmi natthi imassa puggalassa vālaggakoṭinittuddanamattopi akusalo dhammo samannāgatāyaṃ 1- puggalo ekantasukkehi anavajjehi dhammehi diṭṭheva dhamme parinibbāyissatīti evampi kho ānanda tathāgatassa purisapuggalo cetasā ceto paricca vidito hoti evampi kho ānanda tathāgatassa purisindriyañāṇaṃ cetasā ceto paricca viditaṃ hoti evampi kho ānanda tathāgatassa āyatiṃ dhammasamuppādo cetasā ceto paricca vidito hoti {333.15} tatrānanda ye te purimā tayo puggalā tesaṃ tiṇṇaṃ puggalānaṃ eko aparihānadhammo eko parihānadhammo eko āpāyiko nerayiko tatrānanda yeme pacchimā tayo puggalā imesaṃ tiṇṇaṃ puggalānaṃ eko aparihānadhammo eko parihānadhammo eko parinibbānadhammoti.


             The Pali Tipitaka in Roman Character Volume 22 page 449-458. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=22&item=333&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=22&item=333&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=22&item=333&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=22&item=333&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=22&i=333              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=3325              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=3325              Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_22

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :