ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 22 : PALI ROMAN Sutta Pitaka Vol 14 : Sutta. Aṅ. (3): pañcaka-chakkanipātā
     [334]  63  Nibbedhikapariyāyaṃ  vo bhikkhave dhammapariyāyaṃ desessāmi
@Footnote: 1 Ma. Yu. ... gatoyaṃ.

--------------------------------------------------------------------------------------------- page459.

Taṃ suṇātha sādhukaṃ manasikarotha bhāsissāmīti . evaṃ bhanteti kho te bhikkhū bhagavato paccassosuṃ . bhagavā etadavoca katamo ca so bhikkhave nibbedhikapariyāyo dhammapariyāyo kāmā bhikkhave veditabbā kāmānaṃ nidānasambhavo veditabbo kāmānaṃ vemattatā veditabbā kāmānaṃ vipāko veditabbo kāmanirodho veditabbo kāmanirodhagāminīpaṭipadā veditabbā vedanā bhikkhave veditabbā vedanānaṃ nidānasambhavo veditabbo vedanānaṃ vemattatā veditabbā vedanānaṃ vipāko veditabbo vedanānirodho veditabbo vedanānirodhagāminīpaṭipadā veditabbā saññā bhikkhave veditabbā saññānaṃ nidānasambhavo veditabbo saññānaṃ vemattatā veditabbā saññānaṃ vipāko veditabbo saññānirodho veditabbo saññānirodhagāminīpaṭipadā veditabbā āsavā bhikkhave veditabbā āsavānaṃ nidānasambhavo veditabbo āsavānaṃ vemattatā veditabbā āsavānaṃ vipāko veditabbo āsavanirodho veditabbo āsavanirodhagāminīpaṭipadā veditabbā kammaṃ bhikkhave veditabbaṃ kammānaṃ nidānasambhavo veditabbo kammānaṃ vemattatā veditabbā kammānaṃ vipāko veditabbo kammanirodho veditabbo kammanirodhagāminīpaṭipadā veditabbā dukkhaṃ bhikkhave veditabbaṃ dukkhassa nidānasambhavo veditabbo dukkhassa vemattatā veditabbā dukkhassa vipāko veditabbo dukkhanirodho veditabbo dukkhanirodhagāminīpaṭipadā veditabbā . kāmā bhikkhave veditabbā kāmānaṃ nidānasambhavo veditabbo

--------------------------------------------------------------------------------------------- page460.

Kāmānaṃ vemattatā veditabbā kāmānaṃ vipāko veditabbo kāmanirodho veditabbo kāmanirodhagāminīpaṭipadā veditabbāti iti kho panetaṃ vuttaṃ kiñcetaṃ paṭicca vuttaṃ pañcime bhikkhave kāmaguṇā cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajaniyā 1- sotaviññeyyā saddā .pe. ghānaviññeyyā gandhā jivhāviññeyyā rasā kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajaniyā 1- api ca kho bhikkhave nete kāmā kāmaguṇā nāmete ariyassa vinaye vuccanti. Saṅkapparāgo purisassa kāmo na te 2- kāmā yāni citrāni loke saṅkapparāgo purisassa kāmo tiṭṭhanti citrāni tatheva loke athettha dhīrā vinayanti chandanti. {334.2} Katamo ca bhikkhave kāmānaṃ nidānasambhavo phasso bhikkhave kāmānaṃ nidānasambhavo . katamā ca bhikkhave kāmānaṃ vemattatā añño bhikkhave kāmo rūpesu añño kāmo saddesu añño kāmo gandhesu añño kāmo rasesu añño kāmo phoṭṭhabbesu ayaṃ vuccati bhikkhave kāmānaṃ vemattatā . katamo ca bhikkhave kāmānaṃ vipāko yaṃ kho bhikkhave kāmayamāno tajjaṃ tajjaṃ attabhāvaṃ @Footnote: 1 Ma. Yu. rajanīyā . 2 Ma. Yu. nete.

--------------------------------------------------------------------------------------------- page461.

Abhinibbatteti puññabhāgiyaṃ vā apuññabhāgiyaṃ vā ayaṃ vuccati bhikkhave kāmānaṃ vipāko . Katamo ca bhikkhave kāmanirodho phassanirodhā 1- bhikkhave kāmanirodho ayameva ariyo aṭṭhaṅgiko maggo kāmanirodhagāminīpaṭipadā seyyathīdaṃ sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi yato ca 2- kho bhikkhave ariyasāvako evaṃ kāme pajānāti evaṃ kāmānaṃ nidānasambhavaṃ pajānāti evaṃ kāmānaṃ vemattataṃ pajānāti evaṃ kāmānaṃ vipākaṃ pajānāti evaṃ kāmanirodhaṃ pajānāti evaṃ kāmanirodhagāminīpaṭipadaṃ pajānāti so imaṃ nibbedhikaṃ brahmacariyaṃ pajānāti kāmanirodhaṃ kāmā bhikkhave veditabbā .pe. Kāmanirodhagāminīpaṭipadā veditabbāti iti yantaṃ vuttaṃ idametaṃ paṭicca vuttaṃ. {334.3} Vedanā bhikkhave veditabbā .pe. Vedanānirodhagāminī- paṭipadā veditabbāti iti kho panetaṃ vuttaṃ kiñcetaṃ paṭicca vuttaṃ tisso imā bhikkhave vedanā sukhā vedanā dukkhā vedanā adukkhamasukhā vedanā . katamo ca bhikkhave vedanānaṃ nidānasambhavo phasso bhikkhave vedanānaṃ nidānasambhavo . katamā ca bhikkhave vedanānaṃ vemattatā atthi bhikkhave sāmisā sukhā vedanā atthi nirāmisā sukhā vedanā atthi sāmisā dukkhā vedanā atthi nirāmisā dukkhā vedanā atthi sāmisā adukkhamasukhā vedanā atthi nirāmisā adukkhamasukhā vedanā ayaṃ vuccati bhikkhave vedanānaṃ vemattatā . Katamo ca bhikkhave vedanānaṃ @Footnote: 1 Ma. Yu. phassanirodho . 2 Po. Ma. casaddo natthi.

--------------------------------------------------------------------------------------------- page462.

Vipāko yaṃ kho bhikkhave vedayamāno 1- tajjaṃ tajjaṃ attabhāvaṃ abhinibbatteti puññabhāgiyaṃ vā apuññabhāgiyaṃ vā ayaṃ vuccati bhikkhave vedanānaṃ vipāko . katamo ca bhikkhave vedanānirodho phassanirodhā 2- bhikkhave vedanānirodho ayameva ariyo aṭṭhaṅgiko maggo vedanānirodhagāminīpaṭipadā seyyathīdaṃ sammādiṭṭhi .pe. sammāsamādhi yato ca 3- kho bhikkhave ariyasāvako evaṃ vedanaṃ 4- pajānāti evaṃ vedanānaṃ nidānasambhavaṃ pajānāti evaṃ vedanānaṃ vemattataṃ pajānāti evaṃ vedanānaṃ vipākaṃ pajānāti evaṃ vedanānirodhaṃ pajānāti evaṃ vedanānirodhagāminīpaṭipadaṃ pajānāti so imaṃ nibbedhikaṃ brahmacariyaṃ pajānāti vedanānirodhaṃ vedanā bhikkhave veditabbā .pe. Vedanānirodhagāminīpaṭipadā veditabbāti iti yantaṃ vuttaṃ idametaṃ paṭicca vuttaṃ. {334.4} Saññā bhikkhave veditabbā .pe. saññānirodhagāminī- paṭipadā veditabbāti iti kho panetaṃ vuttaṃ kiñcetaṃ paṭicca vuttaṃ chayimā bhikkhave saññā rūpasaññā saddasaññā gandhasaññā rasasaññā phoṭṭhabbasaññā dhammasaññā . katamo ca bhikkhave saññānaṃ nidānasambhavo phasso bhikkhave saññānaṃ nidānasambhavo . Katamā ca bhikkhave saññānaṃ vemattatā aññā bhikkhave saññā rūpesu aññā saññā saddesu aññā saññā gandhesu aññā saññā rasesu aññā saññā phoṭṭhabbesu aññā saññā @Footnote: 1 Po. Ma. Yu. vediyamāno . 2 Ma. Yu. phassanirodho . 3 Ma. casaddo natthi. @4 Yu. vedanā.

--------------------------------------------------------------------------------------------- page463.

Dhammesu ayaṃ vuccati bhikkhave saññānaṃ vemattatā . katamo ca bhikkhave saññānaṃ vipāko vohāravepakkāhaṃ 1- bhikkhave saññā vadāmi yathā yathā naṃ sañjānāti tathā tathā voharati evaṃ saññī ahosinti ayaṃ vuccati bhikkhave saññānaṃ vipāko . Katamo ca bhikkhave saññānirodho phassanirodhā 2- bhikkhave saññānirodho ayameva ariyo aṭṭhaṅgiko maggo saññānirodhagāminīpaṭipadā seyyathīdaṃ sammādiṭṭhi .pe. Sammāsamādhi yato ca 3- kho bhikkhave ariyasāvako evaṃ saññā 4- pajānāti evaṃ saññānaṃ nidānasambhavaṃ pajānāti evaṃ saññānaṃ vemattataṃ pajānāti evaṃ saññānaṃ vipākaṃ pajānāti evaṃ saññānirodhaṃ pajānāti evaṃ saññānirodhagāminīpaṭipadaṃ pajānāti so imaṃ nibbedhikaṃ brahmacariyaṃ pajānāti saññānirodhaṃ saññā bhikkhave veditabbā .pe. saññānirodhagāminīpaṭipadā veditabbāti iti yantaṃ vuttaṃ idametaṃ paṭicca vuttaṃ. {334.5} Āsavā bhikkhave veditabbā .pe. Āsavanirodhagāminīpapaṭidā veditabbāti iti kho panetaṃ vuttaṃ kiñcetaṃ paṭicca vuttaṃ tayome bhikkhave āsavā kāmāsavo bhavāsavo avijjāsavo . Katamo ca bhikkhave āsavānaṃ nidānasambhavo avijjā bhikkhave āsavānaṃ nidānasambhavo . Katamā ca bhikkhave āsavānaṃ vemattatā atthi bhikkhave āsavā nirayagamaniyā 5- atthi āsavā tiracchānayonigamaniyā atthi āsavā pettivisayagamaniyā 6- atthi āsavā manussalokagamaniyā atthi @Footnote: 1 Ma. vohāravepakkaṃ bhikkhave saññaṃ vadāmi . 2 Ma. Yu. phassanirodho . 3 Po. @Ma. casaddo natthi . 4 Ma. saññaṃ . 5 Po. ... gāminīyā. Ma. ... gamanīyā. @6 Yu. pitti ....

--------------------------------------------------------------------------------------------- page464.

Āsavā devalokagamaniyā ayaṃ vuccati bhikkhave āsavānaṃ vemattatā . Katamo ca bhikkhave āsavānaṃ vipāko yaṃ kho bhikkhave avijjāgato tajjaṃ tajjaṃ attabhāvaṃ abhinibbatteti puññabhāgiyaṃ vā apuññabhāgiyaṃ vā ayaṃ vuccati bhikkhave āsavānaṃ vipāko. Katamo ca bhikkhave āsavanirodho avijjānirodhā 1- bhikkhave āsavanirodho ayameva ariyo aṭṭhaṅgiko maggo āsavanirodhagāminīpaṭipadā seyyathīdaṃ sammādiṭṭhi .pe. Sammāsamādhi yato ca 2- kho bhikkhave ariyasāvako evaṃ āsave pajānāti evaṃ āsavānaṃ nidānasambhavaṃ pajānāti evaṃ āsavānaṃ vemattataṃ pajānāti evaṃ āsavānaṃ vipākaṃ pajānāti evaṃ āsavanirodhaṃ 3- pajānāti evaṃ āsavanirodhagāminīpaṭipadaṃ pajānāti so imaṃ nibbedhikaṃ brahmacariyaṃ pajānāti āsavanirodhaṃ āsavā bhikkhave veditabbā .pe. āsavanirodhagāminīpaṭipadā veditabbāti iti yantaṃ vuttaṃ idametaṃ paṭicca vuttaṃ. {334.6} Kammaṃ bhikkhave veditabbaṃ .pe. Kammanirodhagāminīpaṭipadā veditabbāti iti kho panetaṃ vuttaṃ kiñcetaṃ paṭicca vuttaṃ cetanāhaṃ bhikkhave kammaṃ vadāmi cetayitvā kammaṃ karoti kāyena vācāya manasā. Katamo ca bhikkhave kammānaṃ nidānasambhavo phasso bhikkhave kammānaṃ nidānasambhavo . katamo ca bhikkhave kammānaṃ vemattatā atthi bhikkhave kammaṃ nirayavedaniyaṃ atthi kammaṃ tiracchānayonivedaniyaṃ atthi kammaṃ pittivisayavedaniyaṃ atthi kammaṃ manussalokavedaniyaṃ atthi kammaṃ @Footnote: 1 Ma. Yu. avijjānirodho . 2 Ma. casaddo natthi . 3 Ma. āsavānaṃ nirodhaṃ.

--------------------------------------------------------------------------------------------- page465.

Devalokavedaniyaṃ ayaṃ vuccati bhikkhave kammānaṃ vemattatā . katamo ca bhikkhave kammānaṃ vipāko tividhāhaṃ bhikkhave kammānaṃ vipākaṃ vadāmi diṭṭheva dhamme upapajje vā apare vā pariyāye ayaṃ vuccati bhikkhave kammānaṃ vipāko. Katamo ca bhikkhave kammanirodho phassanirodhā 1- bhikkhave kammanirodho ayameva ariyo aṭṭhaṅgiko maggo kammanirodha- gāminīpaṭipadā seyyathīdaṃ sammādiṭṭhi .pe. sammāsamādhi yato ca 2- kho bhikkhave ariyasāvako evaṃ kammaṃ pajānāti evaṃ kammānaṃ nidānasambhavaṃ pajānāti evaṃ kammānaṃ vemattataṃ pajānāti evaṃ kammānaṃ vipākaṃ pajānāti evaṃ kammanirodhaṃ pajānāti evaṃ kammanirodha- gāminīpaṭipadaṃ pajānāti so imaṃ nibbedhikaṃ brahmacariyaṃ pajānāti kammanirodhaṃ kammaṃ bhikkhave veditabbaṃ .pe. kammanirodhagāminīpaṭipadā veditabbāti iti yantaṃ vuttaṃ idametaṃ paṭicca vuttaṃ. {334.7} Dukkhaṃ bhikkhave veditabbaṃ dukkhassa nidānasambhavo veditabbo dukkhassa vemattatā veditabbā dukkhassa vipāko veditabbo dukkhanirodho veditabbo dukkhanirodhagāminīpaṭipadā veditabbāti iti kho panetaṃ vuttaṃ kiñcetaṃ paṭicca vuttaṃ jātipi dukkhā jarāpi dukkhā byādhipi dukkhā maraṇampi dukkhaṃ sokaparidevadukkhadomanassupāyāsāpi dukkhā yampicchaṃ na labhati tampi dukkhaṃ saṅkhittena pañcupādānakkhandhā dukkhā. Katamo ca bhikkhave dukkhassa nidānasambhavo taṇhā bhikkhave dukkhassa @Footnote: 1 Ma. Yu. phassanirodho . 2 Ma. casaddo natthi.

--------------------------------------------------------------------------------------------- page466.

Nidānasambhavo . katamā ca bhikkhave dukkhassa vemattatā atthi bhikkhave dukkhaṃ adhimattaṃ atthi parittaṃ atthi dandhavirāgi atthi khippavirāgi ayaṃ vuccati bhikkhave dukkhassa vemattatā . katamo ca bhikkhave dukkhassa vipāko idha bhikkhave ekacco yena dukkhena abhibhūto pariyādinnacitto socati kilamati paridevati urattāḷī 1- kandati sammohaṃ āpajjati yena vā pana dukkhena abhibhūto pariyādinnacitto bahiddhā pariyeṭṭhiṃ 2- āpajjati ko ekapadaṃ dvipadaṃ pajānāti 3- imassa dukkhassa nirodhāyāti sammohavepakkaṃ vāhaṃ bhikkhave dukkhaṃ vadāmi pariyeṭṭhivepakkaṃ 2- vā ayaṃ vuccati bhikkhave dukkhassa vipāko . katamo ca bhikkhave dukkhanirodho taṇhānirodhā 3- bhikkhave dukkhanirodho ayameva ariyo aṭṭhaṅgiko maggo dukkhanirodhagāminīpaṭipadā 4- seyyathīdaṃ sammādiṭṭhi .pe. Sammāsamādhi {334.8} yato ca 5- kho bhikkhave ariyasāvako evaṃ dukkhaṃ pajānāti evaṃ dukkhassa nidānasambhavaṃ pajānāti evaṃ dukkhassa vemattataṃ pajānāti evaṃ dukkhavipākaṃ pajānāti evaṃ dukkhanirodhaṃ pajānāti evaṃ dukkhanirodhagāminīpaṭipadaṃ pajānāti so imaṃ nibbedhikaṃ brahmacariyaṃ pajānāti dukkhanirodhaṃ dukkhaṃ bhikkhave veditabbaṃ dukkhassa nidānasambhavo veditabbo dukkhassa vemattatā veditabbā dukkhassa vipāko veditabbo dukkhanirodho veditabbo dukkhanirodhagāminīpaṭipadā veditabbāti iti yantaṃ vuttaṃ idametaṃ paṭicca vuttaṃ ayaṃ kho so bhikkhave nibbedhikapariyāyo dhammapariyāyoti. @Footnote: 1 Ma. urattāḷiṃ . 2 Po. pariyiṭṭhiṃ . 3 Ma. Yu. taṇhānirodho . 4 Ma. dukkhassa @ni .... 5 Ma. casaddo natthi.


             The Pali Tipitaka in Roman Character Volume 22 page 458-466. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=22&item=334&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=22&item=334&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=22&item=334&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=22&item=334&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=22&i=334              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=3347              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=3347              Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_22

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :