ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 22 : PALI ROMAN Sutta Pitaka Vol 14 : Sutta. Aṅ. (3): pañcaka-chakkanipātā
     [55]    Ekaṃ    samayaṃ   bhagavā   sāvatthiyaṃ   viharati   jetavane
anāthapiṇḍikassa   ārāme  .  tena  kho  pana  samayena  sāvatthiyaṃ  ubho
mātāputtā   vassāvāsaṃ   upagamiṃsu   2-  bhikkhu  ca  bhikkhunī  ca  .  te
aññamaññassa   abhiṇhaṃ   dassanakāmā   ahesuṃ   mātāpi   puttassa  abhiṇhaṃ
dassanakāmā   ahosi   puttopi   mātaraṃ  abhiṇhaṃ  dassanakāmo  ahosi .
Tesaṃ   abhiṇhaṃ   dassanā   saṃsaggo   ahosi   saṃsagge   sati   vissāso
ahosi   vissāse   sati   otāro   ahosi   te  otiṇṇacittā  sikkhaṃ
@Footnote: 1 Po. Yu. pariccajanā .  2 Po. upagacchiṃsu.

--------------------------------------------------------------------------------------------- page77.

Appaccakkhāya dubbalyaṃ anāvikatvā methunaṃ dhammaṃ paṭiseviṃsu. {55.1} Athakho sambahulā bhikkhū yena bhagavā tenupasaṅkamiṃsu upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ idha bhante sāvatthiyaṃ ubho mātāputtā vassāvāsaṃ upagamiṃsu bhikkhu ca bhikkhunī ca te aññamaññassa abhiṇhaṃ dassanakāmā ahesuṃ mātāpi puttassa abhiṇhaṃ dassanakāmā ahosi puttopi mātaraṃ abhiṇhaṃ dassanakāmo ahosi tesaṃ abhiṇhaṃ dassanā saṃsaggo ahosi saṃsagge sati vissāso ahosi vissāse sati otāro ahosi te otiṇṇacittā sikkhaṃ appaccakkhāya dubbalyaṃ anāvikatvā methunaṃ dhammaṃ paṭiseviṃsūti {55.2} kinnu so bhikkhave moghapuriso maññati na mātā putte sārajjati putto vā pana mātarīti nāhaṃ bhikkhave aññaṃ ekarūpaṃpi samanupassāmi evaṃ rajanīyaṃ evaṃ kamanīyaṃ evaṃ madanīyaṃ evaṃ bandhanīyaṃ evaṃ mucchanīyaṃ evaṃ antarāyakaraṃ anuttarassa yogakkhemassa adhigamāya yathayidaṃ bhikkhave itthīrūpaṃ itthīrūpe bhikkhave sattā rattā giddhā gadhitā 1- mucchitā ajjhopannā 2- te dīgharattaṃ socanti itthīrūpavasānugā. {55.3} Nāhaṃ bhikkhave aññaṃ ekasaddaṃpi ... ekagandhaṃpi ... Ekarasaṃpi ... ekaphoṭṭhabbaṃpi samanupassāmi evaṃ rajanīyaṃ evaṃ kamanīyaṃ evaṃ madanīyaṃ evaṃ bandhanīyaṃ evaṃ mucchanīyaṃ evaṃ antarāyakaraṃ anuttarassa yogakkhemassa adhigamāya yathayidaṃ bhikkhave @Footnote: 1 Ma. gathitā. ito paraṃ evaṃ ñātabbaṃ . 2 Po. ajjhāpannā. aparaṃpi īdisameva.

--------------------------------------------------------------------------------------------- page78.

Itthīphoṭṭhabbo . itthīphoṭṭhabbe bhikkhave sattā rattā giddhā gadhitā mucchitā ajjhopannā te dīgharattaṃ socanti itthīphoṭṭhabbavasānugā. {55.4} Itthī bhikkhave gacchantīpi purisassa cittaṃ 1- pariyādāya tiṭṭhati ṭhitāpi .pe. nisinnāpi sayanāpi nipannāpi 2- hasantīpi bhaṇantīpi 3- gāyantīpi rodantīpi ugghāṭitāpi matāpi purisassa cittaṃ pariyādāya tiṭṭhati . yañhi taṃ bhikkhave sammā vadamāno vadeyya samantapāso mārassāti mātugāmaññeva sammā vadamāno vadeyya samantapāso mārassāti. Sallape asihatthena pisācenapi sallape āsīvisampi āsadde 4- yena daṭṭho na jīvati natveva eko ekāya mātugāmena sallape. Muṭṭhassatiṃ tā bandhanti pekkhitena mhitena 5- ca athopi dunnivatthena mañjunā bhaṇitena ca neso jano svāsaddo 6- api ugghāṭito 7- mato. Pañca kāmaguṇā ete itthīrūpasmi dassare rūpā saddā rasā gandhā phoṭṭhabbā ca manoramā. Tesaṃ kāmoghavūḷhānaṃ kāme aparijānataṃ kālaṃ gatiṃ bhavābhavaṃ saṃsārasmiṃ purakkhatā @Footnote: 1 Yu. citaṃ . 2 Ma. Yu. ayaṃ pāṭho na dissati . 3 Po. bhāsantīpi. @4 Ma. Yu. āsīde . 5 Ma. sitena ca . 6 Ma. svāsīsado. Yu. svāsīsadado. @7 Ma. Yu. ugghātito.

--------------------------------------------------------------------------------------------- page79.

Ye ca kāme pariññāya caranti akutobhayā te ve pāragatā 1- loke ye pattā āsavakkhayanti.


             The Pali Tipitaka in Roman Character Volume 22 page 76-79. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=22&item=55&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=22&item=55&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=22&item=55&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=22&item=55&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=22&i=55              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=669              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=669              Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_22

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :