ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 23 : PALI ROMAN Sutta Pitaka Vol 15 : Sutta. Aṅ. (4): sattaka-aṭṭhaka-navakanipātā
     [102]   12   Ekaṃ   samayaṃ  bhagavā  vesāliyaṃ  viharati  mahāvane
kūṭāgārasālāyaṃ   .   tena   kho   pana  samayena  sambahulā  abhiññātā
abhiññātā      licchavī      santhāgāre     sannisinnā     sannipatitā
anekapariyāyena     buddhassa     vaṇṇaṃ     bhāsanti    dhammassa    vaṇṇaṃ
bhāsanti saṅghassa vaṇṇaṃ bhāsanti.
     {102.1}  Tena  kho  pana  samayena  sīho  senāpati nigaṇṭhasāvako
tassaṃ   parisāyaṃ   nisinno  hoti  athakho  sīhassa  senāpatissa  etadahosi
nissaṃsayaṃ   kho   so  bhagavā  arahaṃ  sammāsambuddho  bhavissati  tathā  hime
sambahulā    abhiññātā   abhiññātā   licchavī   santhāgāre   sannisinnā
sannipatitā   anekapariyāyena   buddhassa   vaṇṇaṃ   bhāsanti  dhammassa  vaṇṇaṃ
bhāsanti   saṅghassa   vaṇṇaṃ   bhāsanti   yannūnāhaṃ   taṃ  bhagavantaṃ  dassanāya
upasaṅkameyyaṃ   arahantaṃ   sammāsambuddhanti   .   athakho  sīho  senāpati
yena    nigaṇṭho    nāṭaputto    tenupasaṅkami    upasaṅkamitvā   nigaṇṭhaṃ
nāṭaputtaṃ    etadavoca   icchāmahaṃ   bhante   samaṇaṃ   gotamaṃ   dassanāya
upasaṅkamitunti   .   kiṃ   pana  tvaṃ  sīha  kiriyavādo  samāno  akiriyavādaṃ
samaṇaṃ   gotamaṃ   dassanāya   upasaṅkamissasi   samaṇo   hi   sīha   gotamo
akiriyavādo  samāno 1- akiriyāya dhammaṃ deseti tena ca sāvake vinetīti.
@Footnote: 1 Ma. ayaṃ pāṭho natthi.
Athakho     sīhassa     senāpatissa    yo    ahosi    gamiyābhisaṅkhāro
bhagavantaṃ dassanāya so paṭippassambhi.
     {102.2}    Dutiyampi   kho   sambahulā   abhiññātā   abhiññātā
licchavī   santhāgāre   sannisinnā   sannipatitā  anekapariyāyena  buddhassa
vaṇṇaṃ   bhāsanti   dhammassa   vaṇṇaṃ   bhāsanti  saṅghassa  vaṇṇaṃ  bhāsanti .
Dutiyampi  kho  sīhassa  senāpatissa  etadahosi  nissaṃsayaṃ  kho  so  bhagavā
arahaṃ   sammāsambuddho   bhavissati   tathā   hime   sambahulā   abhiññātā
abhiññātā   licchavī  santhāgāre  sannisinnā  sannipatitā  anekapariyāyena
buddhassa   vaṇṇaṃ   bhāsanti   dhammassa   vaṇṇaṃ   bhāsanti   saṅghassa   vaṇṇaṃ
bhāsanti   yannūnāhaṃ   taṃ   bhagavantaṃ   dassanāya   upasaṅkameyyaṃ   arahantaṃ
sammāsambuddhanti   .  athakho  sīho  senāpati  yena  nigaṇṭho  nāṭaputto
tenupasaṅkami   upasaṅkamitvā   nigaṇṭhaṃ   nāṭaputtaṃ   etadavoca   icchāmahaṃ
bhante   samaṇaṃ   gotamaṃ   dassanāya   upasaṅkamitunti   .   kiṃ   pana  tvaṃ
sīha    kiriyavādo    samāno    akiriyavādaṃ   samaṇaṃ   gotamaṃ   dassanāya
upasaṅkamissasi   samaṇo   hi   sīha  gotamo  akiriyavādo  akiriyāya  dhammaṃ
deseti  tena  ca  sāvake  vinetīti  .  dutiyampi  kho sīhassa senāpatissa
yo ahosi gamiyābhisaṅkhāro bhagavantaṃ dassanāya so paṭippassambhi.
     {102.3}  Tatiyampi  kho  sambahulā  abhiññātā  abhiññātā  licchavī
santhāgāre   sannisinnā   sannipatitā   anekapariyāyena   buddhassa  vaṇṇaṃ
bhāsanti  dhammassa  vaṇṇaṃ  bhāsanti  saṅghassa  vaṇṇaṃ  bhāsanti . Tatiyampi kho
Sīhassa   senāpatissa   etadahosi   nissaṃsayaṃ   kho   so   bhagavā  arahaṃ
sammāsambuddho   bhavissati   tathā  hime  sambahulā  abhiññātā  abhiññātā
licchavī   santhāgāre   sannisinnā   sannipatitā  anekapariyāyena  buddhassa
vaṇṇaṃ   bhāsanti   dhammassa   vaṇṇaṃ   bhāsanti   saṅghassa   vaṇṇaṃ   bhāsanti
kiṃ  hime  karissanti  nigaṇṭhā  apalokitā  vā  anapalokitā  vā yannūnāhaṃ
anapaloketvāva  nigaṇṭhaṃ  1-  taṃ  bhagavantaṃ  dassanāya upasaṅkameyyaṃ arahantaṃ
sammāsambuddhanti.
     {102.4}  Athakho  sīho senāpati pañcamattehi rathasatehi divā divassa
vesāliyā  niyyāsi  bhagavantaṃ  dassanāya  yāvatikā  yānassa  bhūmi  yānena
gantvā  yānā  paccorohitvā  pattikova ārāmaṃ 2- pāvisi 3-. Athakho
sīho   senāpati   yena   bhagavā   tenupasaṅkami   upasaṅkamitvā  bhagavantaṃ
abhivādetvā   ekamantaṃ  nisīdi  ekamantaṃ  nisinno  kho  sīho  senāpati
bhagavantaṃ etadavoca
     {102.5}  sutametaṃ  bhante  akiriyavādo  samaṇo  gotamo akiriyāya
dhammaṃ deseti tena ca sāvake vinetīti ye te bhante evamāhaṃsu akiriyavādo
samaṇo  gotamo  akiriyāya  dhammaṃ deseti tena ca sāvake vinetīti kiñca 4-
te  bhante  bhagavato  vuttavādino  na  ca  bhagavantaṃ  abhūtena abbhācikkhanti
dhammassa  cānudhammaṃ  byākaronti  na  ca  koci sahadhammiko vādānupāto 5-
gārayhaṭṭhānaṃ āgacchati anabbhakkhātukāmā hi mayaṃ bhante bhagavantanti.
     {102.6}  Atthi  sīha  pariyāyo yena maṃ pariyāyena sammā vadamāno
vadeyya  akiriyavādo samaṇo gotamo akiriyāya dhammaṃ deseti tena ca sāvake
@Footnote: 1 Ma. nigaṇṭhe. 2 Ma. ayaṃ pāṭho natthi .  3 Ma. agamāsi .  4 Ma. kacci.
@5 Ma. vādānuvādo. evamuparipi.
Vinetīti   atthi   sīha  pariyāyo  yena  maṃ  pariyāyena  sammā  vadamāno
vadeyya   kiriyavādo   samaṇo   gotamo   kiriyāya  dhammaṃ  deseti  tena
ca  sāvake  vinetīti  atthi  sīha  pariyāyo  yena  maṃ  pariyāyena  sammā
vadamāno   vadeyya   ucchedavādo   samaṇo   gotamo  ucchedāya  dhammaṃ
deseti   tena   ca   sāvake  vinetīti  atthi  sīha  pariyāyo  yena  maṃ
pariyāyena    sammā   vadamāno   vadeyya   jegucchī   samaṇo   gotamo
jigucchitāya   1-  dhammaṃ  deseti  tena  ca  sāvake  vinetīti  atthi  sīha
pariyāyo   yena   maṃ   pariyāyena  sammā  vadamāno  vadeyya  venayiko
samaṇo   gotamo   vinayāya   dhammaṃ  deseti  tena  ca  sāvake  vinetīti
atthi   sīha   pariyāyo  yena  maṃ  pariyāyena  sammā  vadamāno  vadeyya
tapassī   samaṇo   gotamo  tapassitāya  dhammaṃ  deseti  tena  ca  sāvake
vinetīti   atthi   sīha  pariyāyo  yena  maṃ  pariyāyena  sammā  vadamāno
vadeyya   appagabbho   samaṇo   gotamo   appagabbhatāya   dhammaṃ  deseti
tena   ca  sāvake  vinetīti  atthi  sīha  pariyāyo  yena  maṃ  pariyāyena
sammā   vadamāno   vadeyya  assattho  2-  samaṇo  gotamo  assāsāya
dhammaṃ deseti tena ca sāvake vinetīti.
     {102.7}  Katamo  ca  sīha  pariyāyo  yena  maṃ  pariyāyena sammā
vadamāno  vadeyya  akiriyavādo  samaṇo  gotamo  akiriyāya  dhammaṃ deseti
tena   ca  sāvake  vinetīti  ahañhi  sīha  akiriyaṃ  vadāmi  kāyaduccaritassa
vacīduccaritassa    manoduccaritassa    anekavihitānaṃ    pāpakānaṃ   akusalānaṃ
@Footnote: 1 Ma. jegucchitāya .   2 Ma. assāsako. evamuparipi.
Dhammānaṃ   akiriyaṃ  vadāmi  ayaṃ  kho  sīha  pariyāyo  yena  maṃ  pariyāyena
sammā   vadamāno   vadeyya   akiriyavādo   samaṇo   gotamo  akiriyāya
dhammaṃ deseti tena ca sāvake vinetīti.
     {102.8}  Katamo  ca  sīha  pariyāyo  yena  maṃ  pariyāyena sammā
vadamāno   vadeyya  kiriyavādo  samaṇo  gotamo  kiriyāya  dhammaṃ  deseti
tena   ca   sāvake   vinetīti  ahañhi  sīha  kiriyaṃ  vadāmi  kāyasucaritassa
vacīsucaritassa  manosucaritassa  anekavihitānaṃ  kusalānaṃ  dhammānaṃ  kiriyaṃ  vadāmi
ayaṃ  kho  sīha  pariyāyo  yena  maṃ  pariyāyena  sammā  vadamāno vadeyya
kiriyavādo   samaṇo  gotamo  kiriyāya  dhammaṃ  deseti  tena  ca  sāvake
vinetīti.
     {102.9}  Katamo  ca  sīha  pariyāyo  yena  maṃ  pariyāyena sammā
vadamāno   vadeyya   ucchedavādo   samaṇo   gotamo  ucchedāya  dhammaṃ
deseti  tena  ca  sāvake  vinetīti  ahañhi  saha  ucchedaṃ vadāmi rāgassa
dosassa   mohassa   anekavihitānaṃ  pāpakānaṃ  akusalānaṃ  dhammānaṃ  ucchedaṃ
vadāmi  ayaṃ  kho  sīha  pariyāyo  yena  maṃ  pariyāyena  sammā  vadamāno
vadeyya  ucchedavādo  samaṇo  gotamo  ucchedāya  dhammaṃ deseti tena ca
sāvake vinetīti.
     {102.10}  Katamo  ca  sīha  pariyāyo  yena  maṃ pariyāyena sammā
vadamāno  vadeyya  jegucchī  samaṇo  gotamo  jegucchitāya  dhammaṃ  deseti
tena   ca   sāvake   vinetīti   ahañhi   sīha  jigucchāmi  kāyaduccaritena
Vacīduccaritena    manoduccaritena    jigucchāmi    anekavihitānaṃ   pāpakānaṃ
akusalānaṃ   dhammānaṃ   samāpattiyā   ayaṃ   kho  sīha  pariyāyo  yena  maṃ
pariyāyena    sammā   vadamāno   vadeyya   jegacchī   samaṇo   gotamo
jegucchitāya dhammaṃ deseti tena ca sāvake vinetīti.
     {102.11}  Katamo  ca  sīha  pariyāyo  yena  maṃ pariyāyena sammā
vadamāno   vadeyya   venayiko  samaṇo  gotamo  vinayāya  dhammaṃ  deseti
tena  ca  sāvake  vinetīti  ahañhi  sīha  vinayāya  dhammaṃ  desemi rāgassa
dosassa   mohassa   anekavihitānaṃ  pāpakānaṃ  akusalānaṃ  dhammānaṃ  vinayāya
dhammaṃ   desemi   ayaṃ  kho  sīha  pariyāyo  yena  maṃ  pariyāyena  sammā
vadamāno   vadeyya   venayiko  samaṇo  gotamo  vinayāya  dhammaṃ  deseti
tena ca sāvake vinetīti.
     {102.12}   Katamo    ca   sīha  pariyāyo  yena  maṃ  pariyāyena
sammā    vadamāno    vadeyya   tapassī   samaṇo   gotamo   tapassitāya
dhammaṃ   deseti  tena  ca  sāvake  vinetīti  tapanīyāhaṃ  pāpake  akusale
dhamme   vadāmi   kāyaduccaritaṃ   vacīduccaritaṃ  manoduccaritaṃ  yassa  kho  sīha
tapanīyā   pāpakā   akusalā  dhammā  pahīnā  ucchinnamūlā  tālāvatthukatā
anabhāvaṅgatā   āyatiṃ  anuppādadhammā  tamahaṃ  tapassīti  vadāmi  tathāgatassa
kho   sīha   tapanīyā   pāpakā   akusalā   dhammā   pahīnā  ucchinnamūlā
tālāvatthukatā   anabhāvaṅgatā   āyatiṃ   anuppādadhammā   ayaṃ  kho  sīha
pariyāyo   yena   maṃ   pariyāyena   sammā   vadamāno  vadeyya  tapassī
Samaṇo gotamo tapassitāya dhammaṃ deseti tena ca sāvake vinetīti.
     {102.13}  Katamo  ca  sīha  pariyāyo  yena  maṃ pariyāyena sammā
vadamāno   vadeyya   appagabbho   samaṇo   gotamo  appagabbhatāya  dhammaṃ
deseti  tena  ca  sāvake  vinetīti  yassa  kho  sīha  āyatiṃ gabbhaseyyā
punabbhavābhinibbatti       pahīnā       ucchinnamūlā       tālāvatthukatā
anabhāvaṅgatā    āyatiṃ    anuppādadhammā   tamahaṃ   appagabbhoti   vadāmi
tathāgatassa   kho   sīha   āyatiṃ   gabbhaseyyā  punabbhavābhinibbatti  pahīnā
ucchinnamūlā   tālāvatthukatā   anabhāvaṅgatā  āyatiṃ  anuppādadhammā  ayaṃ
kho   sīha   pariyāyo   yena  maṃ  pariyāyena  sammā  vadamāno  vadeyya
appagabbho   samaṇo   gotamo   appagabbhatāya   dhammaṃ  deseti  tena  ca
sāvake vinetīti.
     {102.14}  Katamo  ca  sīha   pariyāyo  yena maṃ pariyāyena sammā
vadamāno    vadeyya   assattho   samaṇo   gotamo   assāsāya   dhammaṃ
deseti   tena   ca   sāvake  vinetīti  ahañhi  sīha  assattho  paramena
assāsena  assāsāya  dhammaṃ  desemi  tena  ca  sāvake  vinemi ayaṃ kho
sīha  pariyāyo  yena  maṃ  pariyāyena  sammā  vadamāno  vadeyya assattho
samaṇo gotamo assāsāya dhammaṃ deseti tena ca sāvake vinetīti.
     {102.15}  Evaṃ vutte sīho senāpati bhagavantaṃ etadavoca abhikkantaṃ
bhante   abhikkantaṃ   bhante  .pe.  upāsakaṃ  maṃ  bhante  bhagavā  dhāretu
Ajjatagge   pāṇupetaṃ   saraṇaṅgatanti   .  anuviccakāraṃ  kho  sīha  karohi
anuviccakāro   tumhādisānaṃ   ñātamanussānaṃ  sādhu  hotīti  .  imināpāhaṃ
bhante   bhagavato  bhiyyoso  mattāya  attamano  abhiraddho  yaṃ  maṃ  bhagavā
evamāha   anuviccakāraṃ   kho   sīha   karohi  anuviccakāro  tumhādisānaṃ
ñātamanussānaṃ    sādhu    hotīti   mañhi   bhante   aññatitthiyā   sāvakaṃ
labhitvā  kevalakappaṃ  vesāliṃ  paṭākaṃ  parihareyyuṃ  sīho  amhākaṃ senāpati
sāvakattaṃ  upagatoti  atha  ca  pana  maṃ  1-  bhagavā  evamāha anuviccakāraṃ
kho   sīha   karohi   anuviccakāro   tumhādisānaṃ   ñātamanussānaṃ   sādhu
hotīti  esāhaṃ  bhante  dutiyakampi  2-  bhagavantaṃ  saraṇaṃ  gacchāmi  dhammañca
bhikkhusaṅghañca    upāsakaṃ   maṃ   bhagavā   dhāretu   ajjatagge   pāṇupetaṃ
saraṇaṅgatanti.
     {102.16}  Dīgharattaṃ  kho  te  sīha  nigaṇṭhānaṃ opānabhūtaṃ kulaṃ yena
nesaṃ   upagatānaṃ   piṇḍapātaṃ   dātabbaṃ   maññeyyāsīti   .   imināpāhaṃ
bhante   bhagavato  bhiyyoso  mattāya  attamano  abhiraddho  yaṃ  maṃ  bhagavā
evamāha   dīgharattaṃ   kho   sīha  nigaṇṭhānaṃ  opānabhūtaṃ  kulaṃ  yena  nesaṃ
upagatānaṃ    piṇḍapātaṃ    dātabbaṃ    maññeyyāsīti    sutametaṃ    bhante
samaṇo   gotamo  evamāha  mayhameva  dānaṃ  dātabbaṃ  na  aññesaṃ  dānaṃ
dātabbaṃ   mayhameva   sāvakānaṃ   dānaṃ   dātabbaṃ  na  aññesaṃ  sāvakānaṃ
dānaṃ    dātabbaṃ    mayhameva    dinnaṃ   mahapphalaṃ   na   aññesaṃ   dinnaṃ
mahapphalaṃ    mayhameva    sāvakānaṃ    dinnaṃ    mahapphalaṃ    na    aññesaṃ
sāvakānaṃ   dinnaṃ   mahapphalanti   atha   ca   pana   maṃ  bhagavā  nigaṇṭhesupi
@Footnote: 1 Ma. ayaṃ pāṭho natthi .  2 Ma. dutiyampi.
Dāne  samādapeti  api  ca  bhante  mayamettha  kālaṃ  jānissāma  esāhaṃ
bhante   tatiyakampi   1-   bhagavantaṃ  saraṇaṃ  gacchāmi  dhammañca  bhikkhusaṅghañca
upāsakaṃ maṃ bhante bhagavā dhāretu ajjatagge pāṇupetaṃ saraṇaṅgatanti.
     {102.17}  Athakho  bhagavā sīhassa senāpatissa anupubbikathaṃ 2- kathesi
seyyathīdaṃ  dānakathaṃ  sīlakathaṃ  saggakathaṃ  kāmānaṃ  ādīnavaṃ  okāraṃ  saṅkilesaṃ
nekkhamme   ānisaṃsaṃ   pakāsesi   yadā  bhagavā  aññāsi  sīhaṃ  senāpatiṃ
kallacittaṃ   muducittaṃ   vinīvaraṇacittaṃ   udaggacittaṃ   pasannacittaṃ   atha   yā
buddhānaṃ  sāmukkaṃsikā  dhammadesanā  taṃ  pakāsesi  dukkhaṃ samudayaṃ nirodhaṃ maggaṃ
seyyathāpi   nāma  suddhavatthaṃ  apagatakāḷakaṃ  sammadeva  rajanaṃ  paṭiggaṇheyya
evameva  sīhassa  senāpatissa  tasmiṃyeva  āsane  virajaṃ  vītamalaṃ dhammacakkhuṃ
udapādi yaṅkiñci samudayadhammaṃ sabbantaṃ nirodhadhammanti.
     {102.18}  Athakho  sīho senāpati diṭṭhadhammo pattadhammo viditadhammo
pariyogāḷhadhammo     tiṇṇavicikiccho     vigatakathaṃkatho    vesārajjappatto
aparappaccayo  satthu  sāsane  bhagavantaṃ  etadavoca  adhivāsetu  me bhante
bhagavā   svātanāya   bhattaṃ  saddhiṃ  bhikkhusaṅghenāti  .  adhivāsesi  bhagavā
tuṇhībhāvena   .   athakho   sīho  senāpati  bhagavato  adhivāsanaṃ  viditvā
uṭṭhāyāsanā   bhagavantaṃ   abhivādetvā  padakkhiṇaṃ  katvā  pakkāmi  athakho
sīho    senāpati   aññataraṃ   purisaṃ   āmantesi   gaccha   tvaṃ   ambho
purisa   pavattamaṃsaṃ   jānāhīti   athakho   sīho  senāpati  tassā  rattiyā
accayena   sake   nivesane   paṇītaṃ   khādanīyaṃ   bhojanīyaṃ   paṭiyādetvā
@Footnote: 1 Ma. tatiyampi .  2 Ma. anupubbiṃ kathaṃ. evamuparipi.
Bhagavato   kālaṃ   ārocāpesi   kālo   bhante   sīhassa   senāpatissa
nivesane niṭṭhitaṃ bhattanti.
     {102.19}  Athakho  bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya
yena  sīhassa  senāpatissa  nivesanaṃ  tenupasaṅkami  upasaṅkamitvā  paññatte
āsane  nisīdi  saddhiṃ  bhikkhusaṅghena  .  tena  kho  pana  samayena sambahulā
nigaṇṭhā   vesāliyaṃ   rathiyāya  rathiyaṃ  1-  siṅghāṭakena  siṅghāṭakaṃ  bāhā
paggayha  kandanti  ajja  sīhena  senāpatinā  thūlaṃ  pasuṃ  vadhitvā  samaṇassa
gotamassa   bhattaṃ  kataṃ  [2]-  samaṇo  gotamo  jānaṃ  uddissa  kataṃ  maṃsaṃ
paribhuñjati   paṭiccakammanti   .   athakho   aññataro   puriso  yena  sīho
senāpati   tenupasaṅkami   upasaṅkamitvā   sīhassa  senāpatissa  upakaṇṇake
ārocesi   yagghe   bhante   jāneyyāsi   ete   sambahulā  nigaṇṭhā
vesāliyaṃ   rathiyāya   rathiyaṃ   siṅghāṭakena   siṅghāṭakaṃ   bāhā   paggayha
kandanti   ajja   sīhena   senāpatinā   thūlaṃ   pasuṃ   vadhitvā   samaṇassa
gotamassa   bhattaṃ   kataṃ   samaṇo   gotamo   jānaṃ   uddissa   kataṃ  maṃsaṃ
paribhuñjati   paṭiccakammanti   alaṃ   ayyā   dīgharattañhi   te  āyasmanto
avaṇṇakāmā    buddhassa   avaṇṇakāmā   dhammassa   avaṇṇakāmā   saṅghassa
na  ca  panete  āyasmanto  jīranti 3- [4]- bhagavantaṃ asatā tucchā musā
abhūtena  abbhācikkhanti  5-  na  ca  mayaṃ  jīvitahetupi  sañcicca pāṇaṃ jīvitā
voropeyyāmāti  .  athakho  sīho  senāpati buddhappamukhaṃ bhikkhusaṅghaṃ paṇītena
khādanīyena   bhojanīyena   satthā   santappesi  sampavāresi  athakho  sīho
@Footnote: 1 Ma. rathikāya rathikaṃ. evamuparipi .  2 Ma. taṃ .  3 Ma. jiridanti.
@4 Ma. taṃ. 5 Ma. abbhācikkhituṃ.
Senāpati  taṃ  1-  bhagavantaṃ  bhuttāviṃ  onītapattapāṇiṃ  ekamantaṃ  nisīdi .
Ekamantaṃ  nisinnaṃ  kho  sīhaṃ  senāpatiṃ  bhagavā dhammiyā kathāya sandassetvā
samādapetvā samuttejetvā sampahaṃsetvā uṭṭhāyāsanā pakkāmīti.



             The Pali Tipitaka in Roman Character Volume 23 page 182-192. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=23&item=102&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=23&item=102&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=23&item=102&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=23&item=102&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=23&i=102              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=5124              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=5124              Contents of The Tipitaka Volume 23 http://84000.org/tipitaka/read/?index_23

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :