ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 23 : PALI ROMAN Sutta Pitaka Vol 15 : Sutta. Aṅ. (4): sattaka-aṭṭhaka-navakanipātā
     [116]  26  Ekaṃ  samayaṃ  bhagavā  rājagahe  viharati jīvakambavane.
Athakho   jīvako   komārabhacco  yena  bhagavā  tenupasaṅkami  upasaṅkamitvā
bhagavantaṃ    abhivādetvā   ekamantaṃ   nisīdi   ekamantaṃ   nisinno   kho
jīvako   komārabhacco   bhagavantaṃ  etadavoca  kittāvatā  nu  kho  bhante
upāsako   hotīti  .  yato  kho  jīvaka  buddhaṃ  saraṇaṃ  gato  hoti  dhammaṃ
saraṇaṃ   gato   hoti   saṅghaṃ  saraṇaṃ  gato  hoti  ettāvatā  kho  jīvaka
upāsako hotīti.
     {116.1}   Kittāvatā  pana  bhante  upāsako  sīlavā  hotīti .
Yato   kho   jīvaka   upāsako   pāṇātipātā   paṭivirato  hoti  .pe.

--------------------------------------------------------------------------------------------- page226.

Surāmerayamajjapamādaṭṭhānā paṭivirato hoti ettāvatā kho jīvaka upāsako sīlavā hotīti. {116.2} Kittāvatā pana bhante upāsako attahitāya paṭipanno hoti no parahitāyāti . yato kho jīvaka upāsako attanā ca saddhāsampanno hoti no paraṃ saddhāsampadāya samādapeti .pe. Attanā ca atthamaññāya dhammamaññāya dhammānudhammapaṭipanno hoti no paraṃ dhammānudhammapaṭipattiyā samādapeti ettāvatā kho jīvaka upāsako attahitāya paṭipanno hoti no parahitāyāti. {116.3} Kittāvatā pana bhante upāsako attahitāya ca paṭipanno hoti parahitāya cāti. Yato kho jīvaka upāsako attanā ca saddhāsampanno hoti parañca saddhāsampadāya samādapeti attanā ca sīlasampanno hoti parañca sīlasampadāya samādapeti attanā ca cāgasampanno hoti parañca cāgasampadāya samādapeti attanā ca bhikkhūnaṃ dassanakāmo hoti parañca bhikkhūnaṃ dassane samādapeti attanā ca saddhammaṃ sotukāmo hoti parañca saddhammassavane samādapeti attanā ca sutānaṃ dhammānaṃ dhārakajātiko hoti parañca dhammadhāraṇāya samādapeti attanā ca sutānaṃ dhammānaṃ atthūpaparikkhī hoti parañca atthūpaparikkhāya samādapeti attanā ca atthamaññāya dhammamaññāya dhammānudhamma- paṭipanno hoti parañca dhammānudhammapaṭipattiyā samādapeti ettāvatā kho jīvaka upāsako attahitāya ca paṭipanno hoti

--------------------------------------------------------------------------------------------- page227.

Parahitāya cāti.


             The Pali Tipitaka in Roman Character Volume 23 page 225-227. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=23&item=116&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=23&item=116&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=23&item=116&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=23&item=116&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=23&i=116              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=5549              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=5549              Contents of The Tipitaka Volume 23 http://84000.org/tipitaka/read/?index_23

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :