ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ROMAN letter
TIPITAKA Volume 23 : PALI ROMAN Sutta Pitaka Vol 15 : Sutta. Aṅ. (4): sattaka-aṭṭhaka-navakanipātā
                     Calavaggo dutiyo
     [151]  61  Atthime bhikkhave puggala santo samvijjamana lokasmim.
Katame  attha  idha  bhikkhave  bhikkhuno  pavivittassa  viharato nirayattavuttino
iccha   uppajjati  labhaya  so  utthahati  ghatati  vayamati  labhaya  tassa
utthahato  ghatato  vayamato  labhaya  labho  nuppajjati so tena alabhena
socati   kilamati   paridevati   urattali   2-  kandati  sammoham  apajjati
ayam   vuccati   bhikkhave   bhikkhu   iccho  viharati  labhaya  utthahati  ghatati
vayamati labhaya na ca labhi soci ca paridevi 3- ca cuto ca saddhamma.
     {151.1}   Idha   pana   bhikkhave   bhikkhuno   pavivittassa  viharato
nirayattavuttino    iccha   uppajjati   labhaya   so   utthahati   ghatati
vayamati   labhaya   tassa   utthahato  ghatato  vayamato  labhaya  labho
uppajjati    so    tena   labhena   majjati   pamajjati   pamadamapajjati
@Footnote: 1 Ma. dighajanu .  2 Ma. urattalim. evamuparipi .  3 Ma. soci ca paridevi ca.
@evamuparipi.
Ayam   vuccati   bhikkhave   bhikkhu   iccho  viharati  labhaya  utthahati  ghatati
vayamati labhaya labhi ca madi pamadi ca cuto ca saddhamma.
     {151.2}  Idha  pana  bhikkhave bhikkhuno pavivittassa viharato nirayatta-
vuttino  iccha  uppajjati  labhaya  so  na  utthahati na ghatati na vayamati
labhaya  tassa  anutthahato  aghatato  avayamato  labhaya  labho nuppajjati
so  tena  alabhena  socati  kilamati  paridevati  urattali  kandati sammoham
apajjati  ayam  vuccati  bhikkhave  bhikkhu  iccho  viharati  labhaya na utthahati
na  ghatati  na  vayamati  labhaya  na  ca  labhi  soci ca paridevi ca cuto ca
saddhamma.
     {151.3}   Idha   pana   bhikkhave   bhikkhuno   pavivittassa  viharato
nirayattavuttino   iccha   uppajjati   labhaya   so   na   utthahati  na
ghatati   na   vayamati   labhaya   tassa   anutthahato  aghatato  avayamato
labhaya   labho   uppajjati   so   tena   labhena   majjati   pamajjati
pamadamapajjati   ayam   vuccati   bhikkhave   bhikkhu  iccho  viharati  labhaya
na   utthahati  na  ghatati  na  vayamati  labhaya  labhi  ca  madi  ca  pamadi
ca cuto ca saddhamma.
     {151.4}   Idha   pana   bhikkhave   bhikkhuno   pavivittassa  viharato
nirayattavuttino     iccha     uppajjati    labhaya    so    utthahati
ghatati   vayamati   labhaya   tassa   utthahato  ghatato  vayamato  labhaya
labho   nuppajjati   so   tena   alabhena   na  socati  na  kilamati  na
paridevati   na   urattali   kandati   na  sammoham  apajjati  ayam  vuccati
bhikkhave  bhikkhu  iccho  viharati  labhaya  utthahati  ghatati  vayamati  labhaya
Na ca labhi na ca soci na ca paridevi accuto ca saddhamma.
     {151.5}  Idha  pana  bhikkhave bhikkhuno pavivittassa viharato nirayatta-
vuttino   iccha   uppajjati   labhaya   so   utthahati  ghatati  vayamati
labhaya   tassa   utthahato  ghatato  vayamato  labhaya  labho  uppajjati
so  tena  labhena  na  majjati  na  pamajjati  na pamadamapajjati ayam vuccati
bhikkhave   bhikkhu  iccho  viharati  labhaya  utthahati  ghatati  vayati  labhaya
labhi ca na ca madi na ca pamadi accuto ca saddhamma.
     {151.6}   Idha   pana   bhikkhave   bhikkhuno   pavivittassa  viharato
nirayattavuttino   iccha   uppajjati   labhaya   so   na   utthahati  na
ghatati   na   vayamati   labhaya   tassa   anutthahato  aghatato  avayamato
labhaya   labho  nuppajjati  so  tena  alabhena  na  socati  na  kilamati
na   paridevati  na  urattali  kandati  na  sammoham  apajjati  ayam  vuccati
bhikkhave  bhikkhu  iccho  viharati  labhaya  na  utthahati  na  ghatati na vayamati
labhaya na ca labhi na ca soci na ca paridevi accuto ca saddhamma.
     {151.7}   Idha   pana   bhikkhave   bhikkhuno   pavivittassa  viharato
nirayattavuttino   iccha  uppajjati  labhaya  so  na  utthahati  na  ghatati
na   vayamati   labhaya   tassa  anutthahato  aghatato  avayamato  labhaya
labho  uppajjati  so  tena labhena na majjati na pamajjati na pamadamapajjati
ayam  vuccati  bhikkhave  bhikkhu  iccho  viharati  labhaya na utthahati na ghatati na
vayamati   labhaya   labhi   ca  na  ca  madi  na  ca  pamadi  accuto  ca
Saddhamma   .   ime  kho  bhikkhave  attha  puggala  santo  samvijjamana
lokasminti.



             The Pali Tipitaka in Roman Character Volume 23 page 302-305. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=23&item=151&items=1&modeTY=2              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=23&item=151&items=1&modeTY=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=23&item=151&items=1&modeTY=2              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=23&item=151&items=1&modeTY=2              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=23&i=151              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=6019              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=6019              Contents of The Tipitaka Volume 23 http://84000.org/tipitaka/read/?index_23

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ROMAN letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :