ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 23 : PALI ROMAN Sutta Pitaka Vol 15 : Sutta. Aṅ. (4): sattaka-aṭṭhaka-navakanipātā
     [169]  79  Saddho  bhikkhave  bhikkhu hoti no sīlavā evaṃ so tena
@Footnote: 1 Ma. āsavānañca. evamuparipi.
Aṅgena  aparipūro  hoti  tena  taṃ  aṅgaṃ  paripūretabbaṃ  kinnāhaṃ saddho ca
assaṃ  sīlavā  cāti  yato  ca  kho  bhikkhave bhikkhu saddho ca hoti sīlavā ca
evaṃ so tena aṅgena paripūro hoti.
     {169.1} Saddho ca bhikkhave bhikkhu hoti sīlavā ca no bahussuto .pe.
Bahussuto  ca  no  dhammakathiko  .pe. Dhammakathiko ca no parisāvacaro .pe.
Parisāvacaro ca no visārado parisāya dhammaṃ deseti .pe. Visārado ca parisāya
dhammaṃ deseti [1]- ye ca te santā vimokkhā atikkamma rūpe arūpā te kāyena
phusitvā  viharati  no  2-  āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ
diṭṭheva   dhamme   sayaṃ   abhiññā   sacchikatvā  upasampajja  viharati  evaṃ
so  tena  aṅgena  aparipūro  hoti  tena  taṃ  aṅgaṃ paripūretabbaṃ kinnāhaṃ
saddho   ca  assaṃ  sīlavā  ca  bahussuto  ca  dhammakathiko  ca  parisāvacaro
ca  visārado  ca  parisāya  dhammaṃ  deseyyaṃ ye ca 3- te santā vimokkhā
atikkamma  rūpe  arūpā  te  kāyena  phusitvā  vihareyyaṃ  āsavānaṃ khayā
anāsavaṃ   cetovimuttiṃ   paññāvimuttiṃ   diṭṭheva   dhamme   sayaṃ   abhiññā
sacchikatvā upasampajja vihareyyanti
     {169.2} yato ca kho bhikkhave bhikkhu saddho ca hoti sīlavā ca bahussuto
ca dhammakathiko ca parisāvacaro ca visārado ca parisāya dhammaṃ deseti ye ca 3-
te  santā  vimokkhā  atikkamma  rūpe  arūpā te [4]- kāyena phusitvā
viharati  āsavānaṃ  khayā  .pe.  sacchikatvā  upasampajja  viharati  evaṃ so
tena aṅgena paripūro hoti. Imehi kho bhikkhave aṭṭhahi dhammehi samannāgato
@Footnote: 1-2 Ma. no ca. evamuparipi .   3 Ma. casaddo natthi .   4 Ma. ca.
Bhikkhu samantapāsādiko ca hoti sabbākāraparipūro cāti.



             The Pali Tipitaka in Roman Character Volume 23 page 325-327. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=23&item=169&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=23&item=169&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=23&item=169&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=23&item=169&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=23&i=169              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=6303              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=6303              Contents of The Tipitaka Volume 23 http://84000.org/tipitaka/read/?index_23

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :