ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 23 : PALI ROMAN Sutta Pitaka Vol 15 : Sutta. Aṅ. (4): sattaka-aṭṭhaka-navakanipātā
     [237]    33    Navayimā    bhikkhave    anupubbavihārasamāpattiyo
desessāmi  taṃ  suṇātha  .pe.  katamā  ca  bhikkhave  nava  anupubbavihāra-
samāpattiyo   yattha   kāmā   nirujjhanti   ye  ca  kāme  nirodhetvā
nirodhetvā   viharanti   addhā   te   āyasmanto   nicchātā  nibbutā
tiṇṇā   pāragatā  tadaṅgenāti  vadāmi  kattha  kāmā  nirujjhanti  ke  ca
kāme  nirodhetvā  nirodhetvā  viharanti  ahametaṃ  na  jānāmi  ahametaṃ
na   passāmīti   iti   yo   evaṃ   vadeyya   so   evamassa  vacanīyo
@Footnote: 1 Ma. tiṭhānaṃ .   2 Ma. sattasaññā .   3 Ma. verā.

--------------------------------------------------------------------------------------------- page425.

Idhāvuso bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamajjhānaṃ upasampajja viharati ettha kāmā nirujjhanti te ca kāme nirodhetvā nirodhetvā viharantīti addhā bhikkhave asaṭho amāyāvī sādhūti bhāsitaṃ abhinandeyya anumodeyya sādhūti bhāsitaṃ abhinanditvā anumoditvā namassamāno pañjaliko payirupāseyya. {237.1} Yattha vitakkavicārā nirujjhanti ye ca vitakkavicāre nirodhetvā nirodhetvā viharanti addhā te āyasmanto nicchātā nibbutā tiṇṇā pāragatā tadaṅgenāti vadāmi kattha vitakkavicārā nirujjhanti ke ca vitakkavicāre nirodhetvā nirodhetvā viharanti ahametaṃ na jānāmi ahametaṃ na passāmīti iti yo evaṃ vadeyya so evamassa vacanīyo idhāvuso bhikkhu vitakkavicārānaṃ vūpasamā .pe. dutiyajjhānaṃ upasampajja viharati ettha vitakkavicārā nirujjhanti te ca vitakkavicāre nirodhetvā nirodhetvā viharantīti addhā bhikkhave asaṭho amāyāvī sādhūti bhāsitaṃ abhinandeyya anumodeyya sādhūti bhāsitaṃ abhinanditvā anumoditvā namassamāno pañjaliko payirupāseyya. {237.2} Yattha pīti nirujjhati ye ca pītiṃ nirodhetvā nirodhetvā viharanti addhā te āyasmanto nicchātā nibbutā tiṇṇā pāragatā tadaṅgenāti vadāmi kattha pīti nirujjhati ke ca pītiṃ nirodhetvā nirodhetvā viharanti ahametaṃ na jānāmi ahametaṃ na passāmīti iti yo evaṃ vadeyya so evamassa vacanīyo idhāvuso bhikkhu pītiyā ca virāgā .pe. Tatiyajjhānaṃ upasampajja

--------------------------------------------------------------------------------------------- page426.

Viharati ettha pīti nirujjhati te ca pītiṃ nirodhetvā nirodhetvā viharantīti addhā bhikkhave asaṭho amāyāvī sādhūti bhāsitaṃ abhinandeyya anumodeyya sādhūti bhāsitaṃ abhinanditvā anumoditvā namassamāno pañjaliko payirupāseyya. {237.3} Yattha upekkhāsukhaṃ nirujjhati ye ca upekkhāsukhaṃ nirodhetvā nirodhetvā viharanti addhā te āyasmanto nicchātā nibbutā tiṇṇā pāragatā tadaṅgenāti vadāmi kattha upekkhāsukhaṃ nirujjhati ke ca upekkhāsukhaṃ nirodhetvā nirodhetvā viharanti ahametaṃ na jānāmi ahametaṃ na passāmīti iti yo evaṃ vadeyya so evamassa vacanīyo idhāvuso bhikkhu sukhassa ca pahānā .pe. catutthajjhānaṃ upasampajja viharati ettha upekkhāsukhaṃ nirujjhati te ca upekkhāsukhaṃ nirodhetvā nirodhetvā viharantīti addhā bhikkhave asaṭho amāyāvī sādhūti bhāsitaṃ abhinandeyya anumodeyya sādhūti bhāsitaṃ abhinanditvā anumoditvā namassamāno pañjaliko payirupāseyya. {237.4} Yattha rūpasaññā nirujjhanti ye ca rūpasaññā nirodhetvā nirodhetvā viharanti addhā te āyasmanto nicchātā nibbutā tiṇṇā pāragatā tadaṅgenāti vadāmi kattha rūpasaññā nirujjhanti ke ca rūpasaññā nirodhetvā nirodhetvā viharanti ahametaṃ na jānāmi ahametaṃ na passāmīti iti yo evaṃ vadeyya so evamassa vacanīyo idhāvuso bhikkhu sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā ananto ākāsoti

--------------------------------------------------------------------------------------------- page427.

Ākāsānañcāyatanaṃ upasampajja viharati ettha rūpasaññā nirujjhanti te ca rūpasaññā nirodhetvā nirodhetvā viharantīti addhā bhikkhave asaṭho amāyāvī sādhūti bhāsitaṃ abhinandeyya anumodeyya sādhūti bhāsitaṃ abhinanditvā anumoditvā namassamāno pañjaliko payirupāseyya. {237.5} Yattha ākāsānañcāyatanasaññā nirujjhati ye ca ākāsānañcāyatanasaññaṃ nirodhetvā nirodhetvā viharanti addhā te āyasmanto nicchātā nibbutā tiṇṇā pāragatā tadaṅgenāti vadāmi kattha ākāsānañcāyatanasaññā nirujjhati ke ca ākāsānañcāyatanasaññaṃ nirodhetvā nirodhetvā viharanti ahametaṃ na jānāmi ahametaṃ na passāmīti iti yo evaṃ vadeyya so evamassa vacanīyo idhāvuso bhikkhu sabbaso ākāsānañcāyatanaṃ samatikkamma anantaṃ viññāṇanti viññāṇañcāyatanaṃ upasampajja viharati ettha ākāsānañcāyatanasaññā nirujjhati te ca ākāsānañcāyatanasaññaṃ nirodhetvā nirodhetvā viharantīti addhā bhikkhave asaṭho amāyāvī sādhūti bhāsitaṃ abhinandeyya anumodeyya sādhūti bhāsitaṃ abhinanditvā anumoditvā namassamāno pañjaliko payirupāseyya. {237.6} Yattha viññāṇañcāyatanasaññā nirujjhati ye ca viññāṇañcāyatanasaññaṃ nirodhetvā nirodhetvā viharanti addhā te āyasmanto nicchātā nibbutā tiṇṇā pāragatā tadaṅgenāti vadāmi kattha viññāṇañcāyatanasaññā nirujjhati ke ca viññāṇañcāyatanasaññaṃ nirodhetvā nirodhetvā viharanti

--------------------------------------------------------------------------------------------- page428.

Ahametaṃ na jānāmi ahametaṃ na passāmīti iti yo evaṃ vadeyya so evamassa vacanīyo idhāvuso bhikkhu sabbaso viññāṇañcāyatanaṃ samatikkamma natthi kiñcīti ākiñcaññāyatanaṃ upasampajja viharati ettha viññāṇañcāyatanasaññā nirujjhati te ca viññāṇañcāyatanasaññaṃ nirodhetvā nirodhetvā viharantīti addhā bhikkhave asaṭho amāyāvī sādhūti bhāsitaṃ abhinandeyya anumodeyya sādhūti bhāsitaṃ abhinanditvā anumoditvā namassamāno pañjaliko payirupāseyya. {237.7} Yattha ākiñcaññāyatanasaññā nirujjhati ye ca ākiñcaññāyatanasaññaṃ nirodhetvā nirodhetvā viharanti addhā te āyasmanto nicchātā nibbutā tiṇṇā pāragatā tadaṅgenāti vadāmi kattha ākiñcaññāyatanasaññā nirujjhati ke ca ākiñcaññāyatanasaññaṃ nirodhetvā nirodhetvā viharanti ahametaṃ na jānāmi ahametaṃ na passāmīti iti yo evaṃ vadeyya so evamassa vacanīyo idhāvuso bhikkhu sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upasampajja viharati ettha ākiñcaññāyatanasaññā nirujjhati te ca ākiñcaññāyatanasaññaṃ nirodhetvā nirodhetvā viharantīti addhā bhikkhave asaṭho amāyāvī sādhūti bhāsitaṃ abhinandeyya anumodeyya sādhūti bhāsitaṃ abhinanditvā anumoditvā namassamāno pañjaliko payirupāseyya. {237.8} Yattha nevasaññānāsaññāyatanasaññā nirujjhati ye ca nevasaññānāsaññāyatanasaññaṃ nirodhetvā nirodhetvā viharanti addhā

--------------------------------------------------------------------------------------------- page429.

Te āyasmanto nicchātā nibbutā tiṇṇā pāragatā tadaṅgenāti vadāmi kattha nevasaññānāsaññāyatanasaññā nirujjhati ke ca nevasaññānāsaññāyatanasaññaṃ nirodhetvā nirodhetvā viharanti ahametaṃ na jānāmi ahametaṃ na passāmīti iti yo evaṃ vadeyya so evamassa vacanīyo idhāvuso bhikkhu sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharati ettha nevasaññānāsaññāyatanasaññā nirujjhati te ca nevasaññā- nāsaññāyatanasaññaṃ nirodhetvā nirodhetvā viharantīti addhā bhikkhave asaṭho amāyāvī sādhūti bhāsitaṃ abhinandeyya anumodeyya sādhūti bhāsitaṃ abhinanditvā anumoditvā namassamāno pañjaliko payirupāseyya. Imā kho bhikkhave nava anupubbavihārasamāpattiyoti.


             The Pali Tipitaka in Roman Character Volume 23 page 424-429. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=23&item=237&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=23&item=237&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=23&item=237&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=23&item=237&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=23&i=237              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=6932              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=6932              Contents of The Tipitaka Volume 23 http://84000.org/tipitaka/read/?index_23

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :