ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 23 : PALI ROMAN Sutta Pitaka Vol 15 : Sutta. Aṅ. (4): sattaka-aṭṭhaka-navakanipātā
     [276]  72  Pañcime  bhikkhave  cetaso  vinibandhā . Katame pañca
idha  bhikkhave  bhikkhu  kāmesu  avītarāgo  hoti avītacchando 1- avītapemo
avītapipāso    avītapariḷāho   avītataṇho   yo   so   bhikkhave   bhikkhu
kāmesu    avītarāgo    hoti   avītacchando   avītapemo   avītapipāso
avītapariḷāho   avītataṇho  tassa  cittaṃ  na  namati  ātappāya  anuyogāya
sātaccāya   padhānāya   yassa   cittaṃ   na  namati  ātappāya  anuyogāya
sātaccāya   padhānāya   ayaṃ   paṭhamo  cetaso  vinibandho  .  puna  caparaṃ
bhikkhave  bhikkhu  kāye  avītarāgo  hoti  rūpe  avītarāgo hoti yāvadatthaṃ
udarāvadehakaṃ    bhuñjitvā    seyyasukhaṃ    passasukhaṃ   middhasukhaṃ   anuyutto
viharati    aññataraṃ   devanikāyaṃ   paṇidhāya   brahmacariyaṃ   carati   imināhaṃ
sīlena  vā  vatena  vā  tapena vā brahmacariyena vā devo vā bhavissāmi
@Footnote: 1 Ma. avigata .... evamuparipi.
Devaññataro   vāti   yo   so   bhikkhave   bhikkhu   aññataraṃ  devanikāyaṃ
paṇidhāya   brahmacariyaṃ   carati   imināhaṃ  sīlena  vā  vatena  vā  tapena
vā  brahmacariyena  vā  devo  vā  bhavissāmi  devaññataro  vāti  tassa
cittaṃ   na   namati   ātappāya   anuyogāya   sātaccāya  padhānāya  ayaṃ
pañcamo cetaso vinibandho. Ime kho bhikkhave pañca cetaso vinibandhā.
     {276.1}  Imesaṃ  kho bhikkhave pañcannaṃ cetaso vinibandhānaṃ pahānāya
cattāro  satipaṭṭhānā  bhāvetabbā  .  katame cattāro idha bhikkhave bhikkhu
kāye  kāyānupassī  viharati  ātāpī  sampajāno  satimā  vineyya  loke
abhijjhādomanassaṃ    vedanāsu   .pe.   cittesu   dhammesu   dhammānupassī
viharati  ātāpī  sampajāno  satimā  vineyya  loke  abhijjhādomanassaṃ .
Imesaṃ  kho  bhikkhave  pañcannaṃ  cetaso vinibandhānaṃ pahānāya ime cattāro
satipaṭṭhānā bhāvetabbāti.
                   Satipaṭṭhānavaggo dutiyo.
                        Tassuddānaṃ
         sikkhā nīvāraṇā kāmā     khandhā ca orambhāgiyā
         gati macchariyañceva             uddhambhāgiyānaṃ aṭṭhamaṃ
         cetokhīlavinibandhoti 1-.
                    ---------------



             The Pali Tipitaka in Roman Character Volume 23 page 482-483. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=23&item=276&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=23&item=276&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=23&item=276&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=23&item=276&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=23&i=276              Contents of The Tipitaka Volume 23 http://84000.org/tipitaka/read/?index_23

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :