ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 23 : PALI ROMAN Sutta Pitaka Vol 15 : Sutta. Aṅ. (4): sattaka-aṭṭhaka-navakanipātā
     [60]   Athakho  bhagavā  pubbaṇhasamayaṃ  nivāsetvā  pattacīvaramādāya
yena   anāthapiṇḍikassa   gahapatissa   nivesanaṃ   tenupasaṅkami  upasaṅkamitvā
paññatte   āsane   nisīdi  .  tena  kho  pana  samayena  anāthapiṇḍikassa
gahapatissa   nivesane   manussā   uccāsaddā   mahāsaddā   honti  .
Athakho     anāthapiṇḍiko     gahapati     yena    bhagavā    tenupasaṅkami
upasaṅkamitvā   bhagavantaṃ   abhivādetvā   ekamantaṃ   nisīdi  .  ekamantaṃ
@Footnote: 1 Sī. muddhāvasitto .  2 Ma. ajāyihaṃ .   3 Ma. pathabyo me na vipajjati.
Nisinnaṃ   kho   anāthapiṇḍikaṃ   gahapatiṃ   bhagavā   etadavoca   kiṃ  nu  te
gahapati  nivesane  manussā  uccāsaddā  mahāsaddā  kevaṭṭo  1- maññe
macche  vilopetīti  2-  .  ayaṃ  bhante  sujātā  gharasuṇhā  aḍḍhā kulā
ānītā   sā   neva   sassuṃ   ādiyati  na  sassuraṃ  ādiyati  na  sāmikaṃ
ādiyati  bhagavantampi  na  sakkaroti  na  garukaroti  na māneti na pūjetīti.
Athakho   bhagavā   sujātaṃ  gharasuṇhaṃ  āmantesi  ehi  sujāteti  .  evaṃ
bhanteti   kho   sujātā   gharasuṇhā  bhagavato  paṭissuṇitvā  yena  bhagavā
tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi.
     {60.1}  Ekamantaṃ  nisinnaṃ  kho  sujātaṃ  gharasuṇhaṃ bhagavā etadavoca
satta  kho  imā  sujāte purisassa bhariyā katamā satta vadhasamā corasamā 3-
ayyasamā  mātusamā  4-  bhaginisamā  sakhīsamā  dāsīsamā  imā kho sujāte
satta   purisassa   bhariyā   tāsaṃ  tvaṃ  katamāti  .  nāhaṃ  bhante  imassa
bhagavatā   saṅkhittena  bhāsitassa  vitthārena  atthaṃ  ājānāmi  sādhu  me
bhante  bhagavā  tathā  dhammaṃ  desetu  yathāhaṃ  imassa  bhagavatā  saṅkhittena
bhāsitassa   vitthārena  atthaṃ  ājāneyyanti  .  tenahi  sujāte  suṇāhi
sādhukaṃ  manasikarohi  bhāsissāmīti  .  evaṃ  bhanteti  kho sujātā gharasuṇhā
bhagavato paccassosi. Bhagavā etadavoca
               paduṭṭhacittā ahitānukampinī
               aññesu rattā atimaññate patiṃ
               dhanena kītassa vadhāya ussukā
@Footnote: 1 kevaṭṭā .   2 Ma. macchavilopeti .   3 vadhakasamā corīsamā .  4 Ma. mātāsamā.
               Yā evarūpā purisassa bhariyā
               vadhakā 1- ca bhariyāti ca sā pavuccati.
               Yaṃ itthiyā vindati sāmiko dhanaṃ
               sippaṃ vaṇijjañca kasimadhiṭṭhahi 2-
               appampi tasmā 3- apahātumicchati
               yā evarūpā purisassa bhariyā
               corā 4- ca bhariyāti ca sā pavuccati.
               Akammakāmā alasā mahagghasā
               pharusā ca caṇḍī ca 5- duruttavādinī
               uṭṭhāyakānaṃ abhibhuyya vattati
               yā evarūpā purisassa bhariyā
               ayyā ca bhariyāti ca sā pavuccati.
               Yā sabbadā hoti hitānukampinī
               mātāva puttaṃ anurakkhate patiṃ
               tato dhanaṃ sambhatamassa rakkhati
               yā evarūpā purisassa bhariyā
               mātā ca bhariyāti ca sā pavuccati.
               Yathāpi jeṭṭhā bhaginī kaniṭṭhā 6-
               sagāravā hoti sakamhi sāmike
               hirīmanā bhattuvasānuvattinī
@Footnote: 1 Ma. vadhā. 2 Ma. kasiṃ adhiṭṭhahaṃ. 3 Ma. tassa. 4 Ma. corī. 5 Ma. casaddo natthi.
@6 Ma. kaniṭṭhakā.
               Yā evarūpā purisassa bhariyā
               bhaginī ca bhariyāti ca sā pavuccati.
               Yācīdha disvāna patiṃ pamodati
               sakhī sakhāraṃva cirassamāgataṃ
               koleyyakā sīlavatī patibbatā
               yā evarūpā purisassa bhariyā
               sakhī ca bhariyāti ca sā pavuccati.
               Akkuddhasantā vadhadaṇḍatajjitā
               aruddhacittā patino titikkhati
               akkodhanā bhattuvasānuvattinī
               yā evarūpā purisassa bhariyā
               dāsī ca bhariyāti ca sā pavuccati.
               Yācīdha bhariyā vadhakāti vuccati
               corī ca ayyāti ca sā pavuccati
               dussīlarūpā pharusā anādarā
               kāyassa bhedā nirayaṃ vajanti tā.
               Yācīdha mātā bhaginī sakhī 1- ca
               dāsī ca bhariyāti ca sā pavuccati
               sīle ṭhitattā cirarattasaṃvutā
               kāyassa bhedā sugatiṃ vajanti tāti.
@Footnote: 1 Ma. sakhīti ca.
     Imāni  kho  sujāte  satta  purisassa  bhariyā  tāsaṃ  tvaṃ katamāti.
Ajjatagge maṃ bhante bhagavā dāsīsamaṃ sāmikassa bhariyaṃ dhāretūti.



             The Pali Tipitaka in Roman Character Volume 23 page 92-96. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=23&item=60&items=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=23&item=60&items=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=23&item=60&items=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=23&item=60&items=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=23&i=60              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=4361              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=4361              Contents of The Tipitaka Volume 23 http://84000.org/tipitaka/read/?index_23

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :