ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ROMAN letter
TIPITAKA Volume 23 : PALI ROMAN Sutta Pitaka Vol 15 : Sutta. Aṅ. (4): sattaka-aṭṭhaka-navakanipātā
     [96]  6  Atthime  bhikkhave  lokadhamma  lokam anuparivattanti loko
ca  attha  lokadhamme  anuparivattati  katame  attha labho ca alabho ca yaso
ca  ayaso  ca  ninda  ca  pasamsa ca sukham ca dukkham ca ime kho bhikkhave attha
lokadhamma lokam anuparivattanti loko ca ime attha lokadhamme anuparivattati
     {96.1}  assutavato  bhikkhave puthujjanassa uppajjati labhopi alabhopi
yasopi   ayasopi   nindapi   pasamsapi   sukhampi  dukkhampi  sutavatopi  bhikkhave
ariyasavakassa   uppajjati   labhopi   alabhopi  yasopi  ayasopi  nindapi
pasamsapi  sukhampi  dukkhampi  tatra  bhikkhave  ko  viseso  ko adhippayaso 2-
kimnanakaranam    sutavato   ariyasavakassa   assutavata   puthujjanenati  .
Bhagavammulaka   no   bhante   dhamma   bhagavamnettika   bhagavampatisarana  sadhu
vata   bhante   bhagavantamyeva  patibhatu  etassa  bhasitassa  attho  bhagavato
sutva bhikkhu dharessantiti.
     {96.2}  Tenahi  bhikkhave  sunatha  sadhukam manasikarotha bhasissamiti.
Evam  bhanteti  kho  te  bhikkhu  bhagavato  paccassosum . Bhagava etadavoca
assutavato   bhikkhave   puthujjanassa   uppajjati   labho   so   na   iti
patisancikkhati  uppanno  kho  me  ayam  labho  so  ca kho anicco dukkho
@Footnote: 1 Ma. atthangata. evamuparipi .  2 Si. adhippayo. Ma. adhippayaso. evamuparipi.
Viparinamadhammoti     yathabhutam     nappajanati     uppajjati     alabho
uppajjati   yaso   uppajjati  ayaso  uppajjati  ninda  uppajjati  pasamsa
uppajjati   sukham   uppajjati   dukkham   so  na  iti  patisancikkhati  uppannam
kho   me   idam   dukkham   tanca   kho   aniccam   dukkham  viparinamadhammanti
yathabhutam nappajanati
     {96.3}  tassa  labhopi  cittam  pariyadaya  titthati  alabhopi cittam
pariyadaya   titthati   yasopi   cittam   pariyadaya  titthati  ayasopi  cittam
pariyadaya   titthati   nindapi   cittam  pariyadaya  titthati  pasamsapi  cittam
pariyadaya   titthati   sukhampi   cittam   pariyadaya   titthati   dukkhampi  cittam
pariyadaya   titthati   so  uppannam  labham  anurujjhati  alabhe  pativirujjhati
uppannam   yasam   anurujjhati   ayase  pativirujjhati  uppannam  pasamsam  anurujjhati
nindaya   pativirujjhati   uppannam   sukham  anurujjhati  dukkhe  pativirujjhati  so
evam   anurodhavirodhasamapanno   na   parimuccati  jatiya  jaraya  maranena
sokehi   paridevehi   dukkhehi   domanassehi  upayasehi  na  parimuccati
dukkhasmati vadami.
     Sutavato  ca  kho  bhikkhave  ariyasavakassa  uppajjati  labho so iti
patisancikkhati   uppanno   kho   me  ayam  labho  so  ca  kho  anicco
dukkho    viparinamadhammoti    yathabhutam    pajanati   uppajjati   alabho
uppajjati   yaso   uppajjati  ayaso  uppajjati  ninda  uppajjati  pasamsa
uppajjati   sukham   uppajjati   dukkham   so   iti   patisancikkhati   uppannam
kho  me  idam  dukkham  tanca  kho  aniccam  dukkham  viparinamadhammanti  yathabhutam
Idam    dukkham   tanca   kho   aniccam   dukkham   viparinamadhammanti   yathabhutam
pajanati
     {96.4}  tassa  labhopi  cittam  na pariyadaya titthati alabhopi cittam
na   pariyadaya   titthati   yasopi  cittam  na  pariyadaya  titthati  ayasopi
cittam   na   pariyadaya   titthati   nindapi  cittam  na  pariyadaya  titthati
pasamsapi  cittam  na  pariyadaya  titthati  sukhampi  cittam  na  pariyadaya titthati
dukkhampi  cittam  na  pariyadaya  titthati  so  ca  uppannam  labham  nanurujjhati
alabhe     nappativirujjhati     uppannam     yasam    nanurujjhati    ayase
nappativirujjhati    uppannam    pasamsam   nanurujjhati   nindaya   nappativirujjhati
uppannam    sukham    nanurujjhati    dukkhe    nappativirujjhati    so   evam
anurodhavirodhavippahino   parimuccati   jatiya   jaraya   maranena   sokehi
paridevehi   dukkhehi   domanassehi   upayasehi   parimuccati  dukkhasmati
vadami   ayam   kho  bhikkhave  viseso  ayam  adhippayaso  idam  nanakaranam
sutavato ariyasavakassa assutavata puthujjanenati.
               Labho alabho ca yasayaso ca
               ninda pasamsa ca sukham dukkhanca
               ete anicca manujesu dhamma
               asassata viparinamadhamma
               ete ca natva satima sumedho
               avekkhati viparinamadhamme
               Itthassa dhamma na mathenti cittam
               anitthato no patighatameti
               tassanurodha atha va virodha
               vidhupita atthagata na santi
               padanca natva virajam asokam
               sammappajanati bhavassa paraguti.



             The Pali Tipitaka in Roman Character Volume 23 page 159-162. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=23&item=96&items=1&modeTY=2              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=23&item=96&items=1&modeTY=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=23&item=96&items=1&modeTY=2              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=23&item=96&items=1&modeTY=2              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=23&i=96              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=4803              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=4803              Contents of The Tipitaka Volume 23 http://84000.org/tipitaka/read/?index_23

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ROMAN letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :