ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 24 : PALI ROMAN Sutta Pitaka Vol 16 : Sutta. Aṅ. (5): dasaka-ekādasakanipātā
     [1]   Evamme   sutaṃ  .  ekaṃ  samayaṃ  bhagavā  sāvatthiyaṃ  viharati
jetavane   anāthapiṇḍikassa   ārāme   .   athakho  āyasmā  ānando
yena    bhagavā    tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ   abhivādetvā
ekamantaṃ   nisīdi   ekamantaṃ  nisinno  kho  āyasmā  ānando  bhagavantaṃ
etadavoca   kimatthiyāni   bhante   kusalāni   sīlāni   kimānisaṃsānīti  .
Avippaṭisāratthāni  kho  ānanda  kusalāni sīlāni avippaṭisārānisaṃsāni 1-.
Avippaṭisāro  pana bhante kimatthiyo kimānisaṃsoti. Avippaṭisāro kho ānanda
pāmujjattho  pāmujjānisaṃso  2-  .  pāmujjaṃ  3-  pana  bhante  kimatthiyaṃ
kimānisaṃsanti  .  pāmujjaṃ  kho  ānanda  pītatthaṃ  pītānisaṃsaṃ  4-. Pīti pana
bhante   kimatthiyā   kimānisaṃsāti   .   pīti   kho  ānanda  passaddhatthā
passaddhānisaṃsā  5-. Passaddhi pana bhante  kimatthiyā kimānisaṃsāti. Passaddhi
@Footnote:1-2-4-5 Ma. Yu. itisaddo atthi .     3 pāmojjantipi pāṭho.
Kho ānanda sukhatthā sukhānisaṃsā 1-. Sukhaṃ pana bhante kimatthiyaṃ kimānisaṃsanti.
Sukhaṃ   kho  ānanda  samādhatthaṃ  samādhānisaṃsaṃ  2-  .  samādhi  pana  bhante
kimatthiyo   kimānisaṃsoti   .  samādhi  kho  ānanda  yathābhūtañāṇadassanattho
yathābhūtañāṇadassanānisaṃso  3-  .  yathābhūtañāṇadassanaṃ  pana  bhante  kimatthiyaṃ
kimānisaṃsanti    .   yathābhūtañāṇadassanaṃ   kho   ānanda   nibbidāvirāgatthaṃ
nibbidāvirāgānisaṃsaṃ   4-   .   nibbidāvirāgo   pana   bhante  kimatthiyo
kimānisaṃsoti   .   nibbidāvirāgo   kho   ānanda   vimuttiñāṇadassanattho
vimuttiñāṇadassanānisaṃso    5-   iti   kho   ānanda   kusalāni   sīlāni
avippaṭisāratthāni    avippaṭisārānisaṃsāni    avippaṭisāro    pāmujjattho
pāmujjānisaṃso    pāmujjaṃ    pītatthaṃ    pītānisaṃsaṃ    pīti    passaddhatthā
passaddhānisaṃsā    passaddhi    sukhatthā    sukhānisaṃsā    sukhaṃ    samādhatthaṃ
samādhānisaṃsaṃ    samādhi    yathābhūtañāṇadassanattho   yathābhūtañāṇadassanānisaṃso
yathābhūtañāṇadassanaṃ   nibbidāvirāgatthaṃ   nibbidāvirāgānisaṃsaṃ   nibbidāvirāgo
vimuttiñāṇadassanattho       vimuttiñāṇadassanānisaṃso       iti       kho
ānanda kusalāni sīlāni anupubbena arahattāya 6- pūrentīti.



             The Pali Tipitaka in Roman Character Volume 24 page 1-2. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=24&item=1&items=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=24&item=1&items=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=24&item=1&items=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=24&item=1&items=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=24&i=1              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=7151              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=7151              Contents of The Tipitaka Volume 24 http://84000.org/tipitaka/read/?index_24

แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :