![]() |
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
![]() |
TIPITAKA Volume 24 : PALI ROMAN Sutta Pitaka Vol 16 : Sutta. Aṅ. (5): dasaka-ekādasakanipātā
![]() |
![]() |
Suttantapiṭake aṅguttaranikāyassa pañcamo bhāgo --------- dasakanipāto namo tassa bhagavato arahato sammāsambuddhassa. Paṭhamapaṇṇāsako ānisaṃsavaggo paṭhamo [1] Evamme sutaṃ . ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . athakho āyasmā ānando yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca kimatthiyāni bhante kusalāni sīlāni kimānisaṃsānīti . Avippaṭisāratthāni kho ānanda kusalāni sīlāni avippaṭisārānisaṃsāni 1-. Avippaṭisāro pana bhante kimatthiyo kimānisaṃsoti. Avippaṭisāro kho ānanda pāmujjattho pāmujjānisaṃso 2- . pāmujjaṃ 3- pana bhante kimatthiyaṃ kimānisaṃsanti . pāmujjaṃ kho ānanda pītatthaṃ pītānisaṃsaṃ 4-. Pīti pana bhante kimatthiyā kimānisaṃsāti . pīti kho ānanda passaddhatthā passaddhānisaṃsā 5-. Passaddhi pana bhante kimatthiyā kimānisaṃsāti. Passaddhi @Footnote:1-2-4-5 Ma. Yu. itisaddo atthi . 3 pāmojjantipi pāṭho.--------------------------------------------------------------------------------------------- page2.
Kho ānanda sukhatthā sukhānisaṃsā 1-. Sukhaṃ pana bhante kimatthiyaṃ kimānisaṃsanti. Sukhaṃ kho ānanda samādhatthaṃ samādhānisaṃsaṃ 2- . samādhi pana bhante kimatthiyo kimānisaṃsoti . samādhi kho ānanda yathābhūtañāṇadassanattho yathābhūtañāṇadassanānisaṃso 3- . yathābhūtañāṇadassanaṃ pana bhante kimatthiyaṃ kimānisaṃsanti . yathābhūtañāṇadassanaṃ kho ānanda nibbidāvirāgatthaṃ nibbidāvirāgānisaṃsaṃ 4- . nibbidāvirāgo pana bhante kimatthiyo kimānisaṃsoti . nibbidāvirāgo kho ānanda vimuttiñāṇadassanattho vimuttiñāṇadassanānisaṃso 5- iti kho ānanda kusalāni sīlāni avippaṭisāratthāni avippaṭisārānisaṃsāni avippaṭisāro pāmujjattho pāmujjānisaṃso pāmujjaṃ pītatthaṃ pītānisaṃsaṃ pīti passaddhatthā passaddhānisaṃsā passaddhi sukhatthā sukhānisaṃsā sukhaṃ samādhatthaṃ samādhānisaṃsaṃ samādhi yathābhūtañāṇadassanattho yathābhūtañāṇadassanānisaṃso yathābhūtañāṇadassanaṃ nibbidāvirāgatthaṃ nibbidāvirāgānisaṃsaṃ nibbidāvirāgo vimuttiñāṇadassanattho vimuttiñāṇadassanānisaṃso iti kho ānanda kusalāni sīlāni anupubbena arahattāya 6- pūrentīti.The Pali Tipitaka in Roman Character Volume 24 page 1-2. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=24&item=1&items=1&pagebreak=1 Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=24&item=1&items=1&pagebreak=1&mode=bracket Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=24&item=1&items=1&pagebreak=1 Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=24&item=1&items=1&pagebreak=1 Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=24&i=1 The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=7151 The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=7151 Contents of The Tipitaka Volume 24 http://84000.org/tipitaka/read/?index_24
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]