[197] Athakho aññataro brāhmaṇo yena bhagavā tenupasaṅkami
upasaṅkamitvā bhagavatā saddhiṃ sammodi sammodanīyaṃ kathaṃ sārāṇīyaṃ
vītisāretvā ekamantaṃ nisīdi ekamantaṃ nisinno kho so brāhmaṇo
bhagavantaṃ etadavoca ko nu kho bho gotama hetu ko paccayo yenamidhekacce
sattā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ
upapajjantīti . adhammacariyavisamacariyāhetu kho brāhmaṇa
evamidhekacce sattā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ
vinipātaṃ nirayaṃ upapajjantīti . ko pana bho gotama hetu ko
@Footnote: 1 Yu. idha.
Paccayo yenamidhekacce sattā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ
lokaṃ upapajjantīti . dhammacariyasamacariyāhetu kho brāhmaṇa evamidhekacce
sattā kāyassa bhedā paramamaraṇā sugatiṃ saggaṃ lokaṃ upapajjanti.
{197.1} Na kho ahaṃ imassa bhoto gotamassa saṅkhittena bhāsitassa
vitthārena atthaṃ ājānāmi sādhu me bhavaṃ gotamo tathā dhammaṃ desetu
yathāhaṃ imassa bhoto gotamassa saṅkhittena bhāsitassa vitthārena atthaṃ
ājāneyyanti . tenahi brāhmaṇa suṇāhi sādhukaṃ manasikarohi
bhāsissāmīti . evaṃ bhoti kho so brāhmaṇo bhagavato paccassosi.
Bhagavā etadavoca tividhaṃ kho brāhmaṇa kāyena adhammacariyavisamacariyā
hoti catubbidhaṃ vācāya adhammacariyavisamacariyā hoti tividhaṃ manasā
adhammacariyavisamacariyā hoti.
Kathañca brāhmaṇa tividhaṃ kāyena adhammacariyavisamacariyā 1- hoti
.pe. Evaṃ kho brāhmaṇa tividhaṃ kāyena adhammacariyavisamacariyā hoti.
Kathañca brāhmaṇa catubbidhaṃ vācāya adhammacariyavisamacariyā
hoti .pe. evaṃ kho brāhmaṇa catubbidhaṃ vācāya adhammacariyavisamacariyā
hoti.
Kathañca brāhmaṇa tividhaṃ manasā adhammacariyavisamacariyā hoti .pe.
Evaṃ kho brāhmaṇa tividhaṃ manasā adhammacariyavisamacariyā hoti
evaṃ adhammacariyavisamacariyāhetu kho brāhmaṇa evamidhekacce sattā
kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjanti.
@Footnote: 1 Ma. adhammacariyā visamacariyā.
Tividhaṃ kho brāhmaṇa kāyena dhammacariyasamacariyā 1- hoti catubbidhaṃ
vācāya dhammacariyasamacariyā hoti tividhaṃ manasā dhammacariyasamacariyā
hoti kathañca brāhmaṇa tividhaṃ kāyena dhammacariyasamacariyā hoti .pe.
Evaṃ kho brāhmaṇa tividhaṃ kāyena dhammacariyasamacariyā hoti
kathañca brāhmaṇa catubbidhaṃ vācāya dhammacariyasamacariyā hoti .pe.
Evaṃ kho brāhmaṇa catubbidhaṃ vācāya dhammacariyasamacariyā hoti
kathañca brāhmaṇa tividhaṃ manasā dhammacariyasamacariyā hoti .pe.
Evaṃ kho brāhmaṇa tividhaṃ manasā dhammacariyasamacariyā hoti evaṃ
dhammacariyasamacariyāhetu kho brāhmaṇa evamidhekacce sattā kāyassa
bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjantīti . abhikkantaṃ bho
gotama .pe. upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ
saraṇaṅgatanti.
Paṭhamavaggo 2- paṭhamo.
----------
The Pali Tipitaka in Roman Character Volume 24 page 323-325.
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=24&item=197&items=1
Classified by [Item Number] :-
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=24&item=197&items=1&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=24&item=197&items=1
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=24&item=197&items=1
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=24&i=197
Contents of The Tipitaka Volume 24
http://84000.org/tipitaka/read/?index_24
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]