![]() |
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
![]() |
TIPITAKA Volume 24 : PALI ROMAN Sutta Pitaka Vol 16 : Sutta. Aṅ. (5): dasaka-ekādasakanipātā
![]() |
![]() |
[2] Sīlavato bhikkhave sīlasampannassa na cetanāya karaṇīyaṃ avippaṭisāro me uppajjatūti dhammatā esā bhikkhave yaṃ sīlavato sīlasampannassa avippaṭisāro uppajjati avippaṭisārissa bhikkhave na cetanāya karaṇīyaṃ pāmujjaṃ me uppajjatūti dhammatā esā bhikkhave yaṃ avippaṭisārissa pāmujjaṃ uppajjati pamuditassa bhikkhave na @Footnote:1-2-3-4-5 Ma. Yu. itisaddo atthi . 6 Ma. Yu. aggāya. Cetanāya karaṇīyaṃ pīti me uppajjatūti dhammatā esā bhikkhave yaṃ pamuditassa pīti uppajjati pītimanassa bhikkhave na cetanāya karaṇīyaṃ kāyo me passambhatūti dhammatā esā bhikkhave yaṃ pītimanassa kāyo passambhati passaddhakāyassa bhikkhave na cetanāya karaṇīyaṃ sukhaṃ vediyāmīti dhammatā esā bhikkhave yaṃ passaddhakāyo sukhaṃ vediyati sukhino bhikkhave na cetanāya karaṇīyaṃ cittaṃ me samādhiyatūti dhammatā esā bhikkhave yaṃ sukhino cittaṃ samādhiyati samāhitassa bhikkhave na cetanāya karaṇīyaṃ yathābhūtaṃ jānāmi passāmīti dhammatā esā bhikkhave yaṃ samāhito yathābhūtaṃ jānāti passati yathābhūtaṃ bhikkhave jānato passato na cetanāya karaṇīyaṃ nibbindāmi virajjāmīti dhammatā esā bhikkhave yaṃ yathābhūtaṃ jānaṃ passaṃ nibbindati virajjati nibbinnassa 1- bhikkhave virattassa na cetanāya karaṇīyaṃ vimuttiñāṇadassanaṃ sacchikaromīti dhammatā esā bhikkhave yaṃ nibbinno 2- viratto vimuttiñāṇadassanaṃ sacchikaroti iti kho bhikkhave nibbidāvirāgo vimuttiñāṇadassanattho vimuttiñāṇadassanānisaṃso yathābhūtañāṇadassanaṃ nibbidāvirāgatthaṃ nibbidāvirāgānisaṃsaṃ samādhi yathābhūtañāṇadassanattho yathābhūtañāṇadassanānisaṃso sukhaṃ samādhatthaṃ samādhānisaṃsaṃ passaddhi sukhatthā sukhānisaṃsā pīti passaddhatthā passaddhānisaṃsā pāmujjaṃ pītatthaṃ pītānisaṃsaṃ avippaṭisāro pāmujjattho pāmujjānisaṃso kusalāni sīlāni avippaṭisāratthāni avippaṭisārānisaṃsāni @Footnote: 1 Yu. nibbindassa . 2 Yu. nibbindo. Iti kho bhikkhave dhammā dhamme abhisandenti dhammā dhamme paripūrenti apārā pāraṃ gamanāyāti.The Pali Tipitaka in Roman Character Volume 24 page 2-4. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=24&item=2&items=1 Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=24&item=2&items=1&mode=bracket Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=24&item=2&items=1 Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=24&item=2&items=1 Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=24&i=2 The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=7161 The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=7161 Contents of The Tipitaka Volume 24 http://84000.org/tipitaka/read/?index_24
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]