ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 24 : PALI ROMAN Sutta Pitaka Vol 16 : Sutta. Aṅ. (5): dasaka-ekādasakanipātā

page355.

Dutiyavaggo dutiyo [218] 11 Ekaṃ samayaṃ bhagavā sakkesu viharati kapilavatthusmiṃ nigrodhārāme . tena kho pana samayena sambahulā bhikkhū bhagavato cīvarakammaṃ karonti niṭṭhitacīvaro bhagavā temāsaccayena cārikaṃ pakkamissatīti . assosi kho mahānāmo sakko sambahulā kira bhikkhū bhagavato cīvarakammaṃ karonti niṭṭhitacīvaro bhagavā temāsaccayena cārikaṃ pakkamissatīti athakho mahānāmo sakko yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi ekamantaṃ nisinno kho mahānāmo sakko bhagavantaṃ etadavoca sutametaṃ bhante sambahulā kira bhikkhū bhagavato cīvarakammaṃ karonti niṭṭhitacīvaro bhagavā temāsaccayena cārikaṃ pakkamissatīti tesaṃ no bhante nānāvihārehi viharataṃ kena vihārena vihātabbanti. {218.1} Sādhu sādhu mahānāma etaṃ kho mahānāma tumhākaṃ paṭirūpaṃ kulaputtānaṃ yaṃ tumhe tathāgataṃ upasaṅkamitvā puccheyyātha tesaṃ no bhante nānāvihārehi viharataṃ kena vihārena vihātabbanti saddho kho mahānāma ārādhako hoti no asaddho āraddhaviriyo ārādhako hoti no kusīto upaṭṭhitasati ārādhako hoti no muṭṭhassati samāhito ārādhako hoti no asamāhito paññavā ārādhako hoti no duppañño imesu kho tvaṃ mahānāma pañcasu dhammesu patiṭṭhāya cha dhamme uttariṃ bhāveyyāsi idha tvaṃ mahānāma tathāgataṃ anussareyyāsi itipi so

--------------------------------------------------------------------------------------------- page356.

Bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavāti yasmiṃ mahānāma samaye ariyasāvako tathāgataṃ anussarati nevassa tasmiṃ samaye rāgapariyuṭṭhitaṃ cittaṃ hoti na dosapariyuṭṭhitaṃ cittaṃ hoti na mohapariyuṭṭhitaṃ cittaṃ hoti ujugatamevassa tasmiṃ samaye cittaṃ hoti tathāgataṃ ārabbha ujugatacitto kho pana mahānāma ariyasāvako labhati atthavedaṃ labhati dhammavedaṃ labhati dhammūpasañhitaṃ pāmujjaṃ pamuditassa pīti jāyati pītimanassa kāyo passambhati passaddhakāyo sukhaṃ vediyati sukhino cittaṃ samādhiyati ayaṃ vuccati mahānāma ariyasāvako visamagatāya pajāya samappatto viharati sabyāpajjhāya pajāya abyāpajjho viharati dhammasotasamāpanno buddhānussatiṃ bhāveti. Puna caparaṃ tvaṃ mahānāma dhammaṃ anussareyyāsi svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko 1- paccattaṃ veditabbo viññūhīti yasmiṃ mahānāma samaye ariyasāvako dhammaṃ anussarati nevassa tasmiṃ samaye rāgapariyuṭṭhitaṃ cittaṃ hoti na dosapariyuṭṭhitaṃ cittaṃ hoti na mohapariyuṭṭhitaṃ cittaṃ hoti ujugatamevassa tasmiṃ samaye cittaṃ hoti dhammaṃ ārabbha ujugatacitto kho pana mahānāma ariyasāvako labhati atthavedaṃ labhati dhammavedaṃ labhati dhammūpasañhitaṃ pāmujjaṃ pamuditassa pīti jāyati pītimanassa kāyo passambhati passaddhakāyo sukhaṃ vediyati sukhino cittaṃ samādhiyati @Footnote: 1 Ma. opaneyyiko.

--------------------------------------------------------------------------------------------- page357.

Ayaṃ vuccati mahānāma ariyasāvako visamagatāya pajāya samappatto viharati sabyāpajjhāya pajāya abyāpajjho viharati dhammasotasamāpanno dhammānussatiṃ bhāveti. {218.2} Puna caparaṃ tvaṃ mahānāma saṅghaṃ anussareyyāsi supaṭipanno bhagavato sāvakasaṅgho ujupaṭipanno bhagavato sāvakasaṅgho ñāyapaṭipanno bhagavato sāvakasaṅgho sāmīcipaṭipanno bhagavato sāvakasaṅgho yadidaṃ cattāri purisayugāni aṭṭha purisapuggalā esa bhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassāti yasmiṃ mahānāma samaye ariyasāvako saṅghaṃ anussarati nevassa tasmiṃ samaye rāgapariyuṭṭhitaṃ cittaṃ hoti na dosapariyuṭṭhitaṃ cittaṃ hoti na mohapariyuṭṭhitaṃ cittaṃ hoti ujugatamevassa tasmiṃ samaye cittaṃ hoti saṅghaṃ ārabbha ujugatacitto kho pana mahānāma ariyasāvako labhati atthavedaṃ labhati dhammavedaṃ labhati dhammūpasañhitaṃ pāmujjaṃ pamuditassa pīti jāyati pītimanassa kāyo passambhati passaddhakāyo sukhaṃ vediyati sukhino cittaṃ samādhiyati ayaṃ vuccati mahānāma ariyasāvako visamagatāya pajāya samappatto viharati sabyāpajjhāya pajāya abyāpajjho viharati dhammasotasamāpanno saṅghānussatiṃ bhāveti. {218.3} Puna caparaṃ tvaṃ mahānāma attano sīlāni anussareyyāsi akhaṇḍāni acchiddāni asabalāni akammāsāni bhujissāni viññūpasaṭṭhāni aparāmaṭṭhāni samādhisaṃvattanikānīti 1- yasmiṃ mahānāma samaye ariyasāvako sīlaṃ anussarati @Footnote: 1 Ma. itisaddo natthi.

--------------------------------------------------------------------------------------------- page358.

Nevassa tasmiṃ samaye rāgapariyuṭṭhitaṃ cittaṃ hoti na dosapariyuṭṭhitaṃ cittaṃ hoti na mohapariyuṭṭhitaṃ cittaṃ hoti ujugatamevassa tasmiṃ samaye cittaṃ hoti sīlaṃ ārabbha ujugatacitto kho pana mahānāma ariyasāvako labhati atthavedaṃ labhati dhammavedaṃ labhati dhammūpasañhitaṃ pāmujjaṃ pamuditassa pīti jāyati pītimanassa kāyo passambhati passaddhakāyo sukhaṃ vediyati sukhino cittaṃ samādhiyati ayaṃ vuccati mahānāma ariyasāvako visamagatāya pajāya samappatto viharati sabyāpajjhāya pajāya abyāpajjho viharati dhammasotasamāpanno sīlānussatiṃ bhāveti. {218.4} Puna caparaṃ tvaṃ mahānāma attano cāgaṃ anussareyyāsi lābhā vata me suladdhaṃ vata me yohaṃ maccheramalapariyuṭṭhitāya pajāya vigatamalamaccherena cetasā agāraṃ ajjhāvasāmi muttacāgo payatapāṇī 1- vossaggarato yācayogo dānasaṃvibhāgaratoti yasmiṃ mahānāma samaye ariyasāvako cāgaṃ anussarati nevassa tasmiṃ samaye rāgapariyuṭṭhitaṃ cittaṃ hoti na dosapariyuṭṭhitaṃ cittaṃ hoti na mohapariyuṭṭhitaṃ cittaṃ hoti ujugatamevassa tasmiṃ samaye cittaṃ hoti cāgaṃ ārabbha ujugatacitto kho pana mahānāma ariyasāvako labhati atthavedaṃ labhati dhammavedaṃ labhati dhammūpasañhitaṃ pāmujjaṃ pamuditassa pīti jāyati pītimanassa kāyo passambhati passaddhakāyo sukhaṃ vediyati sukhino cittaṃ samādhiyati ayaṃ vuccati mahānāma ariyasāvako visamagatāya pajāya samappatto viharati sabyāpajjhāya pajāya abyāpajjho viharati dhammasotasamāpanno @Footnote: 1 Po. Ma. payatapāṇi.

--------------------------------------------------------------------------------------------- page359.

Cāgānussatiṃ bhāveti. {218.5} Puna caparaṃ tvaṃ mahānāma devatā anussareyyāsi santi devā cātummahārājikā santi devā tāvatiṃsā santi devā yāmā santi devā tusitā santi devā nimmānaratino santi devā paranimmitavasavattino santi devā brahmakāyikā santi devā taduttari 1- yathārūpāya saddhāya samannāgatā tā devatā ito cutā tattha uppannā 2- mayhampi tathārūpā saddhā saṃvijjati yathārūpena sīlena samannāgatā tā devatā ito cutā tattha uppannā mayhampi tathārūpaṃ sīlaṃ saṃvijjati yathārūpena sutena samannāgatā tā devatā ito cutā tattha uppannā mayhampi tathārūpaṃ sutaṃ saṃvijjati yathārūpena cāgena samannāgatā tā devatā ito cutā tattha uppannā mayhampi tathārūpo cāgo saṃvijjati yathārūpāya paññāya samannāgatā tā devatā ito cutā tattha uppannā mayhampi tathārūpā paññā saṃvijjatīti yasmiṃ mahānāma samaye ariyasāvako attano ca tāsañca devatānaṃ saddhañca sīlañca sutañca cāgañca paññañca anussarati nevassa tasmiṃ samaye rāgapariyuṭṭhitaṃ cittaṃ hoti na dosapariyuṭṭhitaṃ cittaṃ hoti na mohapariyuṭṭhitaṃ cittaṃ hoti ujugatamevassa tasmiṃ samaye cittaṃ hoti devatā ārabbha ujugatacitto kho pana mahānāma ariyasāvako labhati atthavedaṃ labhati dhammavedaṃ labhati dhammūpasañhitaṃ pāmujjaṃ pamuditassa pīti jāyati pītimanassa kāyo passambhati passaddhakāyo sukhaṃ vediyati sukhino cittaṃ samādhiyati @Footnote: 1 Po. Ma. Yu. tatuttari. 2 Po. Yu. upapannā. Ma. tatthūpapannā. sabbattha @evaṃ ñātabbaṃ.

--------------------------------------------------------------------------------------------- page360.

Ayaṃ vuccati mahānāma ariyasāvako visamagatāya pajāya samappatto viharati sabyāpajjhāya pajāya abyāpajjho viharati dhammasotasamāpanno devatānussatiṃ bhāvetīti.


             The Pali Tipitaka in Roman Character Volume 24 page 355-360. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=24&item=218&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=24&item=218&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=24&item=218&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=24&item=218&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=24&i=218              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=8597              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=8597              Contents of The Tipitaka Volume 24 http://84000.org/tipitaka/read/?index_24

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :