ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 24 : PALI ROMAN Sutta Pitaka Vol 16 : Sutta. Aṅ. (5): dasaka-ekādasakanipātā
     [221]  14  Athakho  āyasmā  subhūti  saddhena  bhikkhunā saddhiṃ yena
bhagavā   tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ   abhivādetvā  ekamantaṃ
nisīdi   .   ekamantaṃ  nisinnaṃ  kho  āyasmantaṃ  subhūtiṃ  bhagavā  etadavoca
ko  nāma  ayaṃ  subhūti  bhikkhūti  .  saddho nāmāyaṃ bhante bhikkhu saddhassa 2-
upāsakassa    putto   saddhā   agārasmā   anagāriyaṃ   pabbajitoti  .
Kacci   panāyaṃ   subhūti  saddho  bhikkhu  saddhassa  upāsakassa  putto  saddhā
agārasmā    anagāriyaṃ    pabbajito    sandissati   saddhāpadānesūti  .
Etassa   bhagavā   kālo   etassa   sugata   kālo   bhagavā   saddhassa
saddhāpadānāni   bhāseyya   idānāhaṃ   jānissāmi  yadi  vā  ayaṃ  bhikkhu
sandissati  saddhāpadānesu  yadi  vā  noti  .  tenahi  subhūti suṇāhi sādhukaṃ
manasikarohi  bhāsissāmīti  .  evaṃ  bhanteti  kho  āyasmā  subhūti bhagavato
@Footnote: 1 Ma. Yu. paccāvamati. 2 Ma. sudattassa. ito paraṃ evaṃ ñātabbaṃ.

--------------------------------------------------------------------------------------------- page366.

Paccassosi . bhagavā etadavoca idha subhūti bhikkhu sīlavā hoti pātimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī samādāya sikkhati sikkhāpadesu yampi subhūti bhikkhu sīlavā hoti .pe. samādāya sikkhati sikkhāpadesu idampi subhūti saddhassa saddhāpadānaṃ hoti. {221.1} Puna caparaṃ subhūti bhikkhu bahussuto hoti sutadharo sutasannicayo ye te dhammā ādikalyāṇā majjhekalyāṇā pariyosānakalyāṇā sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ abhivadanti tathārūpāssa dhammā bahussutā honti dhatā vacasā paricitā manasānupekkhitā diṭṭhiyā suppaṭividdhā yampi subhūti bhikkhu bahussuto hoti .pe. diṭṭhiyā suppaṭividdhā idampi subhūti saddhassa saddhāpadānaṃ hoti. {221.2} Puna caparaṃ subhūti bhikkhu kalyāṇamitto hoti kalyāṇasahāyo kalyāṇasampavaṅko yampi subhūti bhikkhu kalyāṇamitto hoti kalyāṇasahāyo kalyāṇasampavaṅko idampi 1- saddhassa saddhāpadānaṃ hoti. {221.3} Puna caparaṃ subhūti bhikkhu suvaco hoti sovacassakaraṇehi dhammehi samannāgato khamo padakkhiṇaggāhī anusāsaniṃ yampi subhūti bhikkhu suvaco hoti sovacassakaraṇehi dhammehi samannāgato khamo padakkhiṇaggāhī anusāsaniṃ idampi subhūti saddhassa saddhāpadānaṃ hoti. {221.4} Puna caparaṃ subhūti bhikkhu yāni tāni sabrahmacārīnaṃ uccāvacāni kiṃkaraṇīyāni tattha dakkho hoti analaso tatrupāyāya vīmaṃsāya @Footnote: 1 Ma. etthantare subhūtīti dissati.

--------------------------------------------------------------------------------------------- page367.

Samannāgato alaṃ kātuṃ alaṃ saṃvidhātuṃ yampi subhūti bhikkhu yāni tāni sabrahmacārīnaṃ .pe. alaṃ kātuṃ alaṃ saṃvidhātuṃ idampi subhūti saddhassa saddhāpadānaṃ hoti. {221.5} Puna caparaṃ subhūti bhikkhu dhammakāmo hoti piyasamudāhāro abhidhamme abhivinaye uḷārapāmujjo yampi subhūti bhikkhu dhammakāmo hoti piyasamudāhāro abhidhamme abhivinaye uḷārapāmujjo idampi subhūti saddhassa saddhāpadānaṃ hoti. {221.6} Puna caparaṃ subhūti bhikkhu āraddhaviriyo viharati akusalānaṃ dhammānaṃ pahānāya kusalānaṃ dhammānaṃ upasampadāya thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu yampi subhūti bhikkhu āraddhaviriyo viharati .pe. Idampi subhūti saddhassa saddhāpadānaṃ hoti. {221.7} Puna caparaṃ subhūti bhikkhu catunnaṃ jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī hoti akicchalābhī akasiralābhī yampi subhūti bhikkhu catunnaṃ jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasuvihārānaṃ nikāmalābhī hoti akicchalābhī akasiralābhī idampi subhūti saddhassa saddhāpadānaṃ hoti. {221.8} Puna caparaṃ subhūti bhikkhu anekavihitaṃ pubbenivāsaṃ anussarati seyyathīdaṃ ekampi jātiṃ dvepi jātiyo tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsampi jātiyo tiṃsampi jātiyo cattāḷīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi anekepi saṃvaṭṭakappe anekepi vivaṭṭakappe

--------------------------------------------------------------------------------------------- page368.

Anekepi saṃvaṭṭavivaṭṭakappe amutrāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto so tatocuto amutra udapādiṃ tatrāpāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto so tato cuto idhuppannoti iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati yampi subhūti bhikkhu anekavihitaṃ pubbenivāsaṃ anussarati seyyathīdaṃ ekampi jātiṃ dvepi jātiyo .pe. iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati idampi subhūti saddhassa saddhāpadānaṃ hoti. {221.9} Puna caparaṃ subhūti bhikkhu dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā te kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā te kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapannāti iti dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage

--------------------------------------------------------------------------------------------- page369.

Satte pajānāti yampi subhūti bhikkhu dibbena cakkhunā visuddhena .pe. Yathākammūpage satte pajānāti idampi subhūti saddhassa saddhāpadānaṃ hoti. {221.10} Puna caparaṃ subhūti bhikkhu āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati yampi subhūti bhikkhu āsavānaṃ khayā .pe. sacchikatvā upasampajja viharati idampi subhūti saddhassa saddhāpadānaṃ hotīti. Evaṃ vutte āyasmā subhūti bhagavantaṃ etadavoca yānimāni bhante bhagavatā saddhassa saddhāpadānāni bhāsitāni saṃvijjanti tāni imassa bhikkhuno ayañca bhikkhu etesu sandissati ayaṃ bhante bhikkhu sīlavā hoti pātimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī samādāya sikkhati sikkhāpadesu ayaṃ bhante bhikkhu bahussuto hoti sutadharo sutasannicayo ye te dhammā ādikalyāṇā majjhekalyāṇā pariyosānakalyāṇā sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ abhivadanti tathārūpāssa dhammā bahussutā honti dhatā vacasā paricitā manasānupekkhitā diṭṭhiyā suppaṭividdhā ayaṃ bhante bhikkhu kalyāṇamitto [1]- kalyāṇasahāyo kalyāṇasampavaṅko ayaṃ bhante bhikkhu suvaco [2]- sovacassakaraṇehi dhammehi samannāgato khamo padakkhiṇaggāhī anusāsaniṃ ayaṃ bhante bhikkhu yāni @Footnote: 1-2 Ma. Yu. hoti.

--------------------------------------------------------------------------------------------- page370.

Tāni sabrahmacārīnaṃ uccāvacāni kiṃkaraṇīyāni tattha dakkho hoti analaso tatrupāyāya vīmaṃsāya samannāgato alaṃ kātuṃ alaṃ saṃvidhātuṃ ayaṃ bhante bhikkhu dhammakāmo hoti piyasamudāhāro abhidhamme abhivinaye uḷārapāmujjo ayaṃ bhante bhikkhu āraddhaviriyo viharati thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu ayaṃ bhante bhikkhu catunnaṃ jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī hoti akicchalābhī akasiralābhī ayaṃ bhante bhikkhu anekavihitaṃ pubbenivāsaṃ anussarati seyyathīdaṃ ekampi jātiṃ dvepi jātiyo .pe. Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati ayaṃ bhante bhikkhu dibbena cakkhunā visuddhena atikkantamānusakena .pe. Yathākammūpage satte pajānāti ayaṃ bhante bhikkhu āsavānaṃ khayā .pe. sacchikatvā upasampajja viharati yānimāni bhante bhagavatā saddhassa saddhāpadānāni bhāsitāni saṃvijjanti tāni imassa bhikkhuno ayañca bhikkhu etesu sandissatīti . sādhu sādhu subhūti tenahi tvaṃ subhūti iminā saddhena bhikkhunā saddhiṃ vihareyyāsi yadā ca tvaṃ subhūti ākaṅkheyyāsi tathāgataṃ dassanāya iminā ca saddhena bhikkhunā saddhiṃ upasaṅkameyyāsi tathāgataṃ dassanāyāti.


             The Pali Tipitaka in Roman Character Volume 24 page 365-370. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=24&item=221&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=24&item=221&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=24&item=221&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=24&item=221&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=24&i=221              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=8608              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=8608              Contents of The Tipitaka Volume 24 http://84000.org/tipitaka/read/?index_24

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :