ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 24 : PALI ROMAN Sutta Pitaka Vol 16 : Sutta. Aṅ. (5): dasaka-ekādasakanipātā
     [224]  17  Ekādasahi  bhikkhave  aṅgehi  samannāgato gopālako
abhabbo  gogaṇaṃ  pariharituṃ  phātikātuṃ  2-  katamehi  ekādasahi idha bhikkhave
gopālako   na   rūpaññū   hoti   na   lakkhaṇakusalo  hoti  na  āsāṭikaṃ
sāṭetā  3-  hoti  na  vaṇaṃ  paṭicchādetā  hoti  na  dhūmaṃ  kattā hoti
na   titthaṃ  jānāti  na  pītaṃ  jānāti  na  vīthiṃ  jānāti  na  gocarakusalo
hoti  anavasesadohī  [4]-  hoti  ye  te usabhā gopitaro goparināyakā
te   na  atirekapūjāya  pūjetā  hoti  imehi  kho  bhikkhave  ekādasahi
aṅgehi   samannāgato   gopālako   abhabbo  gogaṇaṃ  pariharituṃ  phātikātuṃ
evameva  kho  bhikkhave  ekādasahi  dhammehi  samannāgato  bhikkhu  abhabbo
imasmiṃ  dhammavinaye  vuḍḍhiṃ  virūḷhiṃ  vepullaṃ  āpajjituṃ  katamehi  ekādasahi
idha   bhikkhave   bhikkhu   na   rūpaññū   hoti   na  lakkhaṇakusalo  hoti  na
@Footnote: 1 Ma. ekamekenapi. 2 Ma. sabbavāresu phātiṃ kātuṃ. 3 Po. sabbavāresu
@sādetā. Ma. hāretā. 4 Ma. casaddo atthi. sabbattha īdisameva.
Āsāṭikaṃ  sāṭetā  hoti  na  vaṇaṃ  paṭicchādetā hoti na dhūmaṃ kattā hoti
na  titthaṃ  jānāti  na  pītaṃ  jānāti  na  vīthiṃ jānāti na gocarakusalo hoti
anavasesadohī   hoti   ye   te   bhikkhū   therā  rattaññū  cirapabbajitā
saṅghapitaro saṅghaparināyakā te na atirekapūjāya pūjetā hoti.
     {224.1}  Kathañca  bhikkhave  bhikkhu  na  rūpaññū  hoti  idha  bhikkhave
bhikkhu   yaṅkiñci   rūpaṃ   [1]-   cattāri  ca  2-  mahābhūtāni  catunnañca
mahābhūtānaṃ   upādāyarūpanti   yathābhūtaṃ   nappajānāti  evaṃ  kho  bhikkhave
bhikkhu na rūpaññū hoti.
     {224.2}  Kathañca  bhikkhave  bhikkhu  na lakkhaṇakusalo hoti idha bhikkhave
bhikkhu     kammalakkhaṇo    bālo    kammalakkhaṇo    paṇḍitoti    yathābhūtaṃ
nappajānāti evaṃ kho bhikkhave bhikkhu na lakkhaṇakusalo hoti.
     {224.3}  Kathañca  bhikkhave  bhikkhu  na  āsāṭikaṃ sāṭetā hoti idha
bhikkhave  bhikkhu  uppannaṃ  kāmavitakkaṃ  adhivāseti  na  pajahati  na  vinodeti
na  byantīkaroti  na  anabhāvaṃ  gameti  uppannaṃ byāpādavitakkaṃ ... Uppannaṃ
vihiṃsāvitakkaṃ   ...  uppannuppanne  pāpake  akusale  dhamme  adhivāseti
na  pajahati  na  vinodeti  na  byantīkaroti  na  anabhāvaṃ  gameti  evaṃ kho
bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti.
     {224.4}  Kathañca  bhikkhave  bhikkhu  na  vaṇaṃ  paṭicchādetā hoti idha
bhikkhave  bhikkhu  cakkhunā  rūpaṃ  disvā  nimittaggāhī  hoti  anubyañjanaggāhī
yatvādhikaraṇamenaṃ   cakkhundriyaṃ  asaṃvutaṃ  viharantaṃ  abhijjhādomanassā  pāpakā
@Footnote: 1 Ma. sabbaṃ taṃ rūpaṃ .  2 Po. Ma. casaddo natthi.
Akusalā   dhammā   anvāssaveyyuṃ   tassa   saṃvarāya   na   paṭipajjati  na
rakkhati  cakkhundriyaṃ  cakkhundriye  na  saṃvaraṃ  āpajjati  1-  sotena  saddaṃ
sutvā ... Ghānena gandhaṃ ghāyitvā ... Jivhāya rasaṃ sāyitvā ... Kāyena
phoṭṭhabbaṃ   phusitvā   ...   manasā   dhammaṃ  viññāya  nimittaggāhī  hoti
anubyañjanaggāhī     yatvādhikaraṇamenaṃ     manindriyaṃ    asaṃvutaṃ    viharantaṃ
abhijjhādomanassā    pāpakā   akusalā   dhammā   anvāssaveyyuṃ   tassa
saṃvarāya   na   paṭipajjati   na   rakkhati   manindriyaṃ  manindriye  na  saṃvaraṃ
āpajjati evaṃ kho bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti.
     {224.5}  Kathañca  bhikkhave  bhikkhu  na  dhūmaṃ kattā hoti idha bhikkhave
bhikkhu   na   yathāsutaṃ   yathāpariyattaṃ   dhammaṃ  vitthārena  paresaṃ  desetā
hoti evaṃ kho bhikkhave bhikkhu na dhūmaṃ kattā hoti.
     {224.6}  Kathañca  bhikkhave  bhikkhu  na  titthaṃ  jānāti  idha bhikkhave
bhikkhu   ye   te   bhikkhū   bahussutā   āgatāgamā  dhammadharā  vinayadharā
mātikādharā   te   kālena   kālaṃ   upasaṅkamitvā   na   paripucchati  na
paripañhati  idaṃ  bhante  kathaṃ  imassa  ko  atthoti  tassa  te āyasmanto
avivaṭañceva    na    vivaranti    anuttānīkatañca    na    uttānīkaronti
anekavihitesu   [2]-   kaṅkhaṭṭhāniyesu  dhammesu  kaṅkhaṃ  na  paṭivinodenti
evaṃ kho bhikkhave bhikkhu na titthaṃ jānāti.
     {224.7}  Kathañca  bhikkhave  bhikkhu  na pītaṃ jānāti idha bhikkhave bhikkhu
tathāgatappavedite  dhammavinaye  desiyamāne  na  labhati  atthavedaṃ  na  labhati
@Footnote: 1 Ma. ... saṃvaraṃ nāpajjati. aparaṃpi evaṃ ñātabbaṃ. 2 Ma. Yu. casaddo dissati.
Dhammavedaṃ   na   labhati   dhammūpasañhitaṃ  pāmujjaṃ  evaṃ  kho  bhikkhave  bhikkhu
pītaṃ na jānāti 1-.
     {224.8}  Kathañca  bhikkhave  bhikkhu  na  vīthiṃ  jānāti  idha  bhikkhave
bhikkhu   ariyaṃ  aṭṭhaṅgikaṃ  maggaṃ  yathābhūtaṃ  nappajānāti  evaṃ  kho  bhikkhave
bhikkhu na vīthiṃ jānāti.
     {224.9}  Kathañca  bhikkhave  bhikkhu  na gocarakusalo hoti idha bhikkhave
bhikkhu   cattāro  satipaṭṭhāne  yathābhūtaṃ  nappajānāti  evaṃ  kho  bhikkhave
bhikkhu na gocarakusalo hoti.
     {224.10}  Kathañca  bhikkhave  bhikkhu  anavasesadohī hoti idha bhikkhave
bhikkhu   saddhā   gahapatikā   abhihaṭṭhuṃ   pavārenti  cīvarapiṇḍapātasenāsana-
gilānapaccayabhesajjaparikkhārena   2-   tatra   bhikkhave  3-  bhikkhu  mattaṃ
na jānāti paṭiggahaṇāya evaṃ kho bhikkhave bhikkhu anavasesadohī hoti.
     {224.11}  Kathañca  bhikkhave  bhikkhu  ye  te  bhikkhū therā rattaññū
cirapabbajitā   saṅghapitaro  saṅghaparināyakā  te  na  atirekapūjāya  pūjetā
hoti  idha  bhikkhave  bhikkhu  ye  te  bhikkhū  therā  rattaññū  cirapabbajitā
saṅghapitaro   saṅghaparināyakā   tesu  na  mettaṃ  kāyakammaṃ  paccupaṭṭhāpeti
āvīceva  4-  raho  ca  na  mettaṃ  vacīkammaṃ  ...  na  mettaṃ manokammaṃ
paccupaṭṭhāpeti āvīceva raho ca evaṃ kho bhikkhave bhikkhu ye te bhikkhū therā
rattaññū  cirapabbajitā  saṅghapitaro saṅghaparināyakā  te na 5-  atirekapūjāya
pūjetā   hoti   imehi  kho  bhikkhave  ekādasahi  dhammehi  samannāgato
@Footnote: 1 Ma. Yu. na pītaṃ jānāti .  2 Ma. cīvara ... parikkhārehi. sabbattha īdisameva.
@3 Ma. Yu. ālapanamidaṃ natthi. 4 Po. Ma. sabbavāresu āviceva. 5 Ma. na te.
Bhikkhu abhabbo imasmiṃ dhammavinaye vuḍḍhiṃ virūḷhiṃ vepullaṃ āpajjituṃ.
     {224.12}  Ekādasahi  bhikkhave  aṅgehi  samannāgato  gopālako
bhabbo   gogaṇaṃ   pariharituṃ   phātikātuṃ  katamehi  ekādasahi  idha  bhikkhave
gopālako   rūpaññū  hoti  lakkhaṇakusalo  hoti  āsāṭikaṃ  sāṭetā  hoti
vaṇaṃ  paṭicchādetā  hoti  dhūmaṃ  kattā  hoti  titthaṃ  jānāti  pītaṃ jānāti
vīthiṃ   jānāti  gocarakusalo  hoti  sāvasesadohī  hoti  ye  te  usabhā
gopitaro   goparināyakā  te  atirekapūjāya  pūjetā  hoti  imehi  kho
bhikkhave   ekādasahi   aṅgehi   samannāgato  gopālako  bhabbo  gogaṇaṃ
pariharituṃ  phātikātuṃ  evameva  kho  bhikkhave ekādasahi dhammehi samannāgato
bhikkhu   bhabbo   imasmiṃ   dhammavinaye   vuḍḍhiṃ   virūḷhiṃ  vepullaṃ  āpajjituṃ
katamehi  ekādasahi  idha  [1]-  bhikkhu  rūpaññū  hoti  lakkhaṇakusalo  hoti
āsāṭikaṃ   sāṭetā   hoti   vaṇaṃ   paṭicchādetā   hoti   dhūmaṃ  kattā
hoti    titthaṃ   jānāti   pītaṃ   jānāti   vīthiṃ   jānāti   gocarakusalo
hoti  sāvasesadohī  hoti  ye  te  bhikkhū  therā  rattaññū  cirapabbajitā
saṅghapitaro   saṅghaparināyakā   te   atirekapūjāya  pūjetā  hoti  kathañca
bhikkhave   bhikkhu   rūpaññū   hoti   idha   bhikkhave   bhikkhu   yaṅkañci  rūpaṃ
cattāri    ca    mahābhūtāni    catunnañca    mahābhūtānaṃ   upādāyarūpanti
yathābhūtaṃ pajānāti evaṃ kho bhikkhave bhikkhu rūpaññū hoti.
     {224.13}      Kathañca      bhikkhave     bhikkhu     lakkhaṇakusalo
hoti    idha    bhikkhave    bhikkhu    kammalakkhaṇo   bālo   kammalakkhaṇo
paṇḍitoti     yathābhūtaṃ    pajānāti    evaṃ    kho    bhikkhave    bhikkhu
@Footnote: 1 Ma. Yu. bhikkhave.
Lakkhaṇakusalo  hoti  .  kathañca  bhikkhave  bhikkhu  āsāṭikaṃ  sāṭetā  hoti
idha   bhikkhave  bhikkhu  uppannaṃ  kāmavitakkaṃ  nādhivāseti  pajahati  vinodeti
byantīkaroti   anabhāvaṃ   gameti   uppannaṃ  byāpādavitakkaṃ  ...  uppannaṃ
vihiṃsāvitakkaṃ  ...  uppannuppanne  pāpake  akusale  dhamme  nādhivāseti
pajahati   vinodeti   byantīkaroti   anabhāvaṃ   gameti  evaṃ  kho  bhikkhave
bhikkhu āsāṭikaṃ sāṭetā hoti.
     {224.14}  Kathañca bhikkhave bhikkhu vaṇaṃ paṭicchādetā hoti idha bhikkhave
bhikkhu   cakkhunā   rūpaṃ   disvā  na  nimittaggāhī  hoti  nānubyañjanaggāhī
yatvādhikaraṇamenaṃ    cakkhundriyaṃ    asaṃvutaṃ    viharantaṃ    abhijjhādomanassā
pāpakā   akusalā   dhammā   anvāssaveyyuṃ   tassa   saṃvarāya  paṭipajjati
rakkhati  cakkhundriyaṃ  cakkhundriye  saṃvaraṃ  āpajjati sotena saddaṃ sutvā ...
Ghānena  gandhaṃ  ghāyitvā ... Jivhāya rasaṃ sāyitvā ... Kāyena phoṭṭhabbaṃ
phusitvā  ...  manasā  dhammaṃ viññāya na nimittaggāhī hoti nānubyañjanaggāhī
yatvādhikaraṇamenaṃ   manindriyaṃ   asaṃvutaṃ  viharantaṃ  abhijjhādomanassā  pāpakā
akusalā  dhammā  anvāssaveyyuṃ  tassa  saṃvarāya  paṭipajjati rakkhati manindriyaṃ
manindriye saṃvaraṃ āpajjati evaṃ kho bhikkhave bhikkhu vaṇaṃ paṭicchādetā hoti.
     {224.15}  Kathañca  bhikkhave bhikkhu dhūmaṃ kattā hoti idha bhikkhave bhikkhu
yathāsutaṃ yathāpariyattaṃ dhammaṃ vitthārena paresaṃ desetā hoti evaṃ kho bhikkhave
bhikkhu  dhūmaṃ  kattā  hoti . Kathañca bhikkhave bhikkhu titthaṃ jānāti idha bhikkhave
bhikkhu  ye  te  bhikkhū bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā
Te  kālena  kālaṃ  upasaṅkamitvā  paripucchati  [1]- idaṃ bhante kathaṃ imassa
ko  atthoti  tassa  te  āyasmanto  avivaṭañceva vivaranti anuttānīkatañca
uttānīkaronti   anekavihitesu   [2]-   kaṅkhaṭṭhāniyesu   dhammesu  kaṅkhaṃ
vinodenti 3- paṭivinodenti evaṃ kho bhikkhave bhikkhu titthaṃ jānāti.
     {224.16}  Kathañca  bhikkhave  bhikkhu  pītaṃ  jānāti idha bhikkhave bhikkhu
tathāgatappavedite    dhammavinaye   desiyamāne   labhati   atthavedaṃ   labhati
dhammavedaṃ  labhati  dhammūpasañhitaṃ pāmujjaṃ evaṃ kho bhikkhave bhikkhu pītaṃ jānāti.
Kathañca  bhikkhave  bhikkhu  vīthiṃ  jānāti  idha  bhikkhave  bhikkhu  ariyaṃ aṭṭhaṅgikaṃ
maggaṃ   yathābhūtaṃ  pajānāti  evaṃ  kho  bhikkhave  bhikkhu  vīthiṃ  pajānāti .
Kathañca  bhikkhave  bhikkhu  gocarakusalo  hoti  idha  bhikkhave  bhikkhu  cattāro
satipaṭṭhāne   yathābhūtaṃ  pajānāti  evaṃ  kho  bhikkhave  bhikkhu  gocarakusalo
hoti.
     {224.17}  Kathañca  bhikkhave  bhikkhu  sāvasesadohī hoti idha bhikkhave
bhikkhu   saddhā   gahapatikā   abhihaṭṭhuṃ   pavārenti  cīvarapiṇḍapātasenāsana-
gilānapaccayabhesajjaparikkhārena     tatra     bhikkhu     mattaṃ    jānāti
paṭiggahaṇāya evaṃ kho bhikkhave bhikkhu sāvasesadohī hoti.
     {224.18}  Kathañca  bhikkhave  bhikkhu  ye  te  bhikkhū therā rattaññū
cirapabbajitā   saṅghapitaro   saṅghaparināyakā   te   atirekapūjāya  pūjetā
hoti  idha  bhikkhave  bhikkhu  ye  te  bhikkhū 4- therā rattaññū cirapabbajitā
saṅghapitaro   saṅghaparināyakā   tesu   mettaṃ   kāyakammaṃ   paccupaṭṭhāpeti
āvīceva  raho  ca  mettaṃ  vacīkammaṃ  ... Mettaṃ manokammaṃ paccupaṭṭhāpeti
āvīceva raho ca evaṃ
@Footnote: 1 Po. Ma. paripañhati. 2 Ma. casaddo. 3 Ma. Yu. ayaṃ pāṭho natthi.
@4 Ma. ayaṃ pāṭho natthi.
Kho  bhikkhave  bhikkhu  ye  te  bhikkhū therā rattaññū cirapabbajitā saṅghapitaro
saṅghaparināyakā   te  atirekapūjāya  pūjetā  hoti  imehi  kho  bhikkhave
ekādasahi  dhammehi  samannāgato  bhikkhu  bhabbo  imasmiṃ  dhammavinaye  vuḍḍhiṃ
virūḷhiṃ vepullaṃ āpajjitunti.



             The Pali Tipitaka in Roman Character Volume 24 page 377-384. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=24&item=224&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=24&item=224&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=24&item=224&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=24&item=224&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=24&i=224              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=8703              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=8703              Contents of The Tipitaka Volume 24 http://84000.org/tipitaka/read/?index_24

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :