ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 24 : PALI ROMAN Sutta Pitaka Vol 16 : Sutta. Aṅ. (5): dasaka-ekādasakanipātā
     [46] Ekaṃ samayaṃ bhagavā sakkesu viharati kapilavatthusmiṃ nigrodhārāme.
Athakho  sambahulā  sakkā  upāsakā  tadahuposathe yena bhagavā tenupasaṅkamiṃsu
upasaṅkamitvā  bhagavantaṃ  abhivādetvā  ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinne
kho sakke upāsake bhagavā etadavoca apinu tumhe sakkā aṭṭhaṅgasamannāgataṃ
uposathaṃ  upavasathāti  .  appekadā  mayaṃ  bhante aṭṭhaṅgasamannāgataṃ uposathaṃ
upavasāma  appekadā  na  upavasāmāti  .  tesaṃ  vo sakkā alābhā tesaṃ
dulladdhaṃ  ye  tumhe  evaṃ  sokasabhaye jīvite maraṇasabhaye jīvite appekadā
aṭṭhaṅgasamannāgataṃ  uposathaṃ  upavasatha  appekadā  na  upavasatha  taṃ kiṃ maññatha
sakkā  idha  puriso  yena  [1]-  kammaṭṭhānena  anāpajja  akusalaṃ  divasaṃ
aḍḍhakahāpaṇaṃ  nibbiseyya  dakkho  puriso uṭṭhānasampannoti alaṃ vacanāyāti.
Evaṃ bhante.
     {46.1}  Taṃ kiṃ maññatha sakkā idha puriso yena kammaṭṭhānena anāpajja
akusalaṃ   divasaṃ   kahāpaṇaṃ   nibbiseyya   dakkho  puriso  uṭṭhānasampannoti
alaṃ  vacanāyāti  .  evaṃ  bhante  .  taṃ  kiṃ  maññatha  sakkā  idha puriso
yena    kammaṭṭhānena    anāpajja    akusalaṃ   divasaṃ   dve   kahāpaṇe
@Footnote: 1 Ma. Yu. kenici.

--------------------------------------------------------------------------------------------- page88.

Nibbiseyya tayo kahāpaṇe nibbiseyya cattāro kahāpaṇe nibbiseyya pañca kahāpaṇe nibbiseyya cha kahāpaṇe nibbiseyya satta kahāpaṇe nibbiseyya aṭṭha kahāpaṇe nibbiseyya nava kahāpaṇe nibbiseyya dasa kahāpaṇe nibbiseyya vīsaṃ kahāpaṇe nibbiseyya tiṃsaṃ 1- kahāpaṇe nibbiseyya cattāḷīsaṃ kahāpaṇe nibbiseyya paññāsaṃ kahāpaṇe nibbiseyya kahāpaṇasataṃ nibbiseyya dakkho puriso uṭṭhānasampannoti alaṃ vacanāyāti. Evaṃ bhante. {46.2} Taṃ kiṃ maññatha sakkā api nu kho so puriso divase kahāpaṇasataṃ kahāpaṇasahassaṃ nibbisamāno laddhaṃ laddhaṃ nikkhipanto vassasatajīvī 2- mahantaṃ bhogakkhandhaṃ adhigaccheyyāti. Evaṃ bhante. {46.3} Taṃ kiṃ maññatha sakkā api nu kho so puriso bhogahetukaṃ 3- bhoganidānaṃ bhogādhikaraṇaṃ ekaṃ vā rattiṃ ekaṃ vā divasaṃ [4]- upaḍḍhaṃ vā divasaṃ ekantasukhapaṭisaṃvedī vihareyyāti. No hetaṃ bhante. Taṃ kissa hetu. Kāmā hi bhante aniccā tucchā musā mosadhammāti. {46.4} Idha pana vo sakkā mama sāvako dasa vassāni appamatto ātāpī pahitatto viharanto yathā mayānusiṭṭhaṃ tathā paṭipajjamāno sataṃpi vassāni sataṃpi vassasatāni sataṃpi vassasahassāni ekantasukhapaṭisaṃvedī vihareyya so ca khvassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno tiṭṭhantu sakkā dasa vassāni idha mama sāvako nava vassāni aṭṭha vassāni satta vassāni cha vassāni pañca vassāni cattāri vassāni tīṇi vassāni dve vassāni ekaṃ vassaṃ appamatto @Footnote: 1 Po. Ma. Yu. tiṃsa. 2 Po. Ma. Yu. vassasatāyuko. 3 Ma. Yu. bhogahetu. @4 Po. Yu. upaḍḍhaṃ vā rattiṃ.

--------------------------------------------------------------------------------------------- page89.

Ātāpī pahitatto viharanto yathā mayānusiṭṭhaṃ tathā paṭipajjamāno sataṃpi vassāni sataṃpi vassasatāni sataṃpi vassasahassāni ekantasukhapaṭisaṃvedī vihareyya so ca khvassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno tiṭṭhatu sakkā ekaṃ vassaṃ {46.5} idha mama sāvako dasa māse appamatto ātāpī pahitatto viharanto yathā mayānusiṭṭhaṃ tathā paṭipajjamāno sataṃpi vassāni sataṃpi vassasatāni sataṃpi vassasahassāni ekantasukhapaṭisaṃvedī vihareyya so ca khvassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno tiṭṭhantu sakkā dasa māsā {46.6} idha mama sāvako nava māse aṭṭha māse satta māse cha māse pañca māse cattāro māse tayo māse dve māse ekamāsaṃ aḍḍhamāsaṃ appamatto ātāpī pahitatto viharanto yathā mayānusiṭṭhaṃ tathā paṭipajjamāno sataṃpi vassāni sataṃpi vassasatāni sataṃpi vassasahassāni ekantasukhapaṭisaṃvedī vihareyya so ca khvassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno tiṭṭhatu sakkā aḍḍhamāso {46.7} idha mama sāvako dasa rattindive appamatto ātāpī pahitatto viharanto yathā mayānusiṭṭhaṃ tathā paṭipajjamāno sataṃpi vassāni sataṃpi vassasatāni sataṃpi vassasahassāni ekantasukhapaṭisaṃvedī vihareyya so ca khvassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno tiṭṭhantu sakkā dasa rattindivā {46.8} idha mama sāvako nava rattindive aṭṭha rattindive satta rattindive cha rattindive pañca rattindive

--------------------------------------------------------------------------------------------- page90.

Cattāro rattindive tayo rattindive dve rattindive ekarattindivaṃ appamatto ātāpī pahitatto viharanto yathā mayānusiṭṭhaṃ tathā paṭipajjamāno sataṃpi vassāni sataṃpi vassasatāni sataṃpi vassasahassāni ekantasukhapaṭisaṃvedī vihareyya so ca khvassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno tesaṃ vo sakkā alābhā tesaṃ dulladdhaṃ ye tumhe evaṃ sokasabhaye jīvite maraṇasabhaye jīvite appekadā aṭṭhaṅgasamannāgataṃ uposathaṃ upavasatha appekadā na upavasathāti . ete mayaṃ bhante ajjatagge aṭṭhaṅgasamannāgataṃ uposathaṃ upavasissāmāti.


             The Pali Tipitaka in Roman Character Volume 24 page 87-90. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=24&item=46&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=24&item=46&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=24&item=46&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=24&item=46&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=24&i=46              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=7811              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=7811              Contents of The Tipitaka Volume 24 http://84000.org/tipitaka/read/?index_24

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :