ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 24 : PALI ROMAN Sutta Pitaka Vol 16 : Sutta. Aṅ. (5): dasaka-ekādasakanipātā
     [50]  Ekaṃ  samayaṃ  bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa
ārāme   .   tena   kho   pana  samayena  sambahulā  bhikkhū  pacchābhattaṃ
piṇḍapātapaṭikkantā      upaṭṭhānasālāyaṃ      sannisinnā     sannipatitā
bhaṇḍanajātā  [1]-  vivādāpannā  aññamaññaṃ  mukhasattīhi  [2]- vitudanti.
Athakho   bhagavā  sāyaṇhasamayaṃ  paṭisallānā  vuṭṭhito  yena  upaṭṭhānasālā
tenupasaṅkami  upasaṅkamitvā  paññatte  āsane  nisīdi  nisajja  kho  bhagavā
bhikkhū  āmantesi  kāya  nuttha  bhikkhave etarahi kathāya sannisinnā kā capana
vo   antarākathā   vippakatāti   .   idha   mayaṃ   bhante   pacchābhattaṃ
piṇḍapātapaṭikkantā      upaṭṭhānasālāyaṃ      sannisinnā     sannipatitā
bhaṇḍanajātā     kalahajātā     vivādāpannā     aññamaññaṃ    mukhasattīhi
vitudantā viharāmāti.
     {50.1}   Na   kho  panetaṃ  bhikkhave  tumhākaṃ  paṭirūpaṃ  kulaputtānaṃ
saddhā   agārasmā   anagāriyaṃ   pabbajitānaṃ   yaṃ   tumhe   bhaṇḍanajātā
kalahajātā      vivādāpannā     aññamaññaṃ     mukhasattīhi     vitudantā
vihareyyātha   dasayime   bhikkhave   dhammā   sārāṇīyā   3-   piyakaraṇā
garukaraṇā   saṅgahāya   avivādāya   sāmaggiyā   ekībhāvāya   saṃvattanti
katame  dasa  idha  bhikkhave  bhikkhu  sīlavā  hoti pātimokkhasaṃvarasaṃvuto viharati
ācāragocarasampanno    aṇumattesu    vajjesu    bhayadassāvī   samādāya
sikkhati  sikkhāpadesu  yampi  bhikkhave  bhikkhu  sīlavā  hoti  .pe. Samādāya
@Footnote: 1 Ma. Yu. kalahajātā .  2 Po. Ma. Yu. vitudantā .  3 Ma. sāraṇiyā. sabbattha
@īdisameva.

--------------------------------------------------------------------------------------------- page94.

Sikkhati sikkhāpadesu ayampi dhammo sārāṇīyo piyakaraṇo garukaraṇo saṅgahāya avivādāya sāmaggiyā ekībhāvāya saṃvattati. {50.2} Puna caparaṃ bhikkhave bhikkhu bahussuto hoti sutadharo sutasannicayo ye te dhammā ādikalyāṇā majjhekalyāṇā pariyosānakalyāṇā sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ abhivadanti tathārūpāssa dhammā bahussutā honti dhatā 1- vacasā paricitā manasānupekkhitā diṭṭhiyā suppaṭividdhā yampi bhikkhave bhikkhu bahussuto hoti .pe. diṭṭhiyā suppaṭividdhā ayampi dhammo sārāṇīyo piyakaraṇo garukaraṇo saṅgahāya avivādāya sāmaggiyā ekībhāvāya saṃvattati. {50.3} Puna caparaṃ bhikkhave bhikkhu kalyāṇamitto hoti kalyāṇasahāyo kalyāṇasampavaṅko yampi bhikkhave bhikkhu kalyāṇamitto [2]- kalyāṇasahāyo kalyāṇasampavaṅko ayampi dhammo sārāṇīyo piyakaraṇo garukaraṇo saṅgahāya avivādāya sāmaggiyā ekībhāvāya saṃvattati. {50.4} Puna caparaṃ bhikkhave bhikkhu suvaco hoti sovacassakaraṇehi dhammehi samannāgato khamo padakkhiṇaggāhī anusāsaniṃ yampi bhikkhave bhikkhu suvaco hoti sovacassakaraṇehi dhammehi samannāgato khamo padakkhiṇaggāhī anusāsaniṃ ayampi dhammo sārāṇīyo piyakaraṇo garukaraṇo saṅgahāya avivādāya sāmaggiyā ekībhāvāya saṃvattati. {50.5} Puna caparaṃ bhikkhave bhikkhu yāni tāni sabrahmacārīnaṃ uccāvacāni kiṃkaraṇīyāni tattha dakkho hoti analaso tatrupāyāya vīmaṃsāya samannāgato alaṃ kātuṃ alaṃ saṃvidhātuṃ yampi bhikkhave bhikkhu yāni @Footnote: 1 Ma. dhātā . 2 Ma. hoti.

--------------------------------------------------------------------------------------------- page95.

Tāni sabrahmacārī uccāvacāni kiṃkaraṇīyāni tattha dakkho hoti analaso tatrupāyāya vīmaṃsāya samannāgato alaṃ kātuṃ alaṃ saṃvidhātuṃ ayampi dhammo sārāṇīyo piyakaraṇo garukaraṇo saṅgahāya avivādāya sāmaggiyā ekībhāvāya saṃvattati. {50.6} Puna caparaṃ bhikkhave bhikkhu dhammakāmo hoti piyasamudāhāro abhidhamme abhivinaye uḷārapāmujjo 1- yampi bhikkhave bhikkhu dhammakāmo hoti piyasamudāhāro abhidhamme abhivinaye uḷārapāmujjo 1- ayampi dhammo sārāṇīyo piyakaraṇo garukaraṇo saṅgahāya avivādāya sāmaggiyā ekībhāvāya saṃvattati. {50.7} Puna caparaṃ bhikkhave bhikkhu āraddhaviriyo viharati akusalānaṃ dhammānaṃ pahānāya kusalānaṃ dhammānaṃ upasampadāya thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu yampi bhikkhave bhikkhu āraddhaviriyo viharati akusalānaṃ dhammānaṃ pahānāya kusalānaṃ dhammānaṃ upasampadāya thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu ayampi dhammo sārāṇīyo piyakaraṇo garukaraṇo saṅgahāya avivādāya sāmaggiyā ekībhāvāya saṃvattati. {50.8} Puna caparaṃ bhikkhave bhikkhu santuṭṭho hoti itarītaracīvarapiṇḍapāta- senāsanagilānapaccayabhesajjaparikkhārena yampi bhikkhave bhikkhu santuṭṭho hoti itarītaracīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena ayampi dhammo sārāṇīyo piyakaraṇo garukaraṇo saṅgahāya avivādāya sāmaggiyā ekībhāvāya saṃvattati. {50.9} Puna caparaṃ bhikkhave bhikkhu satimā hoti paramena satinepakkena samannāgato cirakatampi cirabhāsitampi saritā anussaritā @Footnote: 1 Ma. pāmojjo. sabbatthāpi evaṃ ñātabbaṃ.

--------------------------------------------------------------------------------------------- page96.

Yampi bhikkhave bhikkhu satimā hoti paramena satinepakkena samannāgato cirakatampi cirabhāsitampi saritā anussaritā ayampi dhammo sārāṇīyo piyakaraṇo garukaraṇo saṅgahāya avivādāya sāmaggiyā ekībhāvāya saṃvattati. {50.10} Puna caparaṃ bhikkhave bhikkhu paññavā hoti udayatthagāminiyā paññāya samannāgato ariyāya nibbedhikāya sammādukkhakkhayagāminiyā yampi bhikkhave bhikkhu paññavā hoti udayatthagāminiyā paññāya samannāgato ariyāya nibbedhikāya sammādukkhakkhayagāminiyā ayampi dhammo sārāṇīyo piyakaraṇo garukaraṇo saṅgahāya avivādāya sāmaggiyā ekībhāvāya saṃvattati . ime kho bhikkhave dasa dhammā sārāṇīyā piyakaraṇā garukaraṇā saṅgahāya avivādāya sāmaggiyā ekībhāvāya saṃvattantīti. Akkosavaggo pañcamo. Tassuddānaṃ vivādā dve [1]- mūlāni kusinārā pavesane sakkā mahāli dhammā ca 2- sarīraṭṭhā ca bhaṇḍanāti. Ānisaṃsapaṇṇāsako paṭhamo. --------- @Footnote: 1 Ma. Yu. etthantare casaddo dissati 2 Ma. sakko mahāli abhiṇhaṃ.


             The Pali Tipitaka in Roman Character Volume 24 page 93-96. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=24&item=50&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=24&item=50&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=24&item=50&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=24&item=50&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=24&i=50              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=7892              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=7892              Contents of The Tipitaka Volume 24 http://84000.org/tipitaka/read/?index_24

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :