ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 24 : PALI ROMAN Sutta Pitaka Vol 16 : Sutta. Aṅ. (5): dasaka-ekādasakanipātā
     [52]  Tatra  kho  āyasmā  sārīputto  bhikkhū  āmantesi āvuso
bhikkhavoti   3-   .  āvusoti  kho  te  bhikkhū  āyasmato  sārīputtassa
paccassosuṃ  .  āyasmā  sārīputto  etadavoca  no  ce  āvuso bhikkhu
paracittapariyāyakusalo    hoti    atha    sacittapariyāyakusalā   bhavissāmāti
evañhi vo āvuso sikkhitabbaṃ.
     Kathañcāvuso   bhikkhu  sacittapariyāyakusalo  hoti  seyyathāpi  āvuso
itthī   vā   puriso   vā  daharo  yuvā  maṇḍanakajātiko  ādāse  vā
parisuddhe   pariyodāte   acche   vā   udakapatte  4-  sakaṃ  mukhanimittaṃ
paccavekkhamāno   sace   tattha   passati  rajaṃ  vā  aṅgaṇaṃ  vā  tasseva
rajassa   vā  aṅgaṇassa  vā  pahānāya  vāyamati  no  ce  tattha  passati
@Footnote: 1 Po. tenāti natthi. Ma. Yu. tena bhikkhave bhikkhunā. 2 Ma. uttari.
@3 Po. Ma. bhikkhaveti. 4 Ma. Yu. udapatte.
Rajaṃ   vā   aṅgaṇaṃ   vā  tenevattamano  hoti  paripuṇṇasaṅkappo  lābhā
vata  me  parisuddhaṃ  vata  meti  evameva kho āvuso bhikkhuno paccavekkhaṇā
bahukārā   hoti   kusalesu   dhammesu  abhijjhālu  nu  kho  bahulaṃ  viharāmi
anabhijjhālu   nu   kho   bahulaṃ   viharāmi   byāpannacitto  nu  kho  bahulaṃ
viharāmi   abyāpannacitto   nu   kho   bahulaṃ  viharāmi  thīnamiddhapariyuṭṭhito
nu   kho  bahulaṃ  viharāmi  vigatathīnamiddho  nu  kho  bahulaṃ  viharāmi  uddhato
nu   kho   bahulaṃ   viharāmi  anuddhato  nu  kho  bahulaṃ  viharāmi  vicikiccho
nu   kho   bahulaṃ   viharāmi   tiṇṇavicikiccho   nu   kho   bahulaṃ   viharāmi
kodhano   nu   kho   bahulaṃ  viharāmi  akkodhano  nu  kho  bahulaṃ  viharāmi
saṅkikiṭṭhacitto   nu  kho  bahulaṃ  viharāmi  asaṅkiliṭṭhacitto  nu  kho  bahulaṃ
viharāmi   sāraddhakāyo   nu   kho   bahulaṃ   viharāmi  asāraddhakāyo  nu
kho   bahulaṃ   viharāmi   kusīto   nu   kho  bahulaṃ  viharāmi  āraddhaviriyo
nu   kho   bahulaṃ  viharāmi  asamāhito  nu  kho  bahulaṃ  viharāmi  samāhito
nu kho bahulaṃ viharāmīti.
     {52.1}  Sace āvuso bhikkhu paccavekkhamāno evaṃ jānāti abhijjhālu
bahulaṃ  viharāmi .pe. Asamāhito bahulaṃ viharāmīti tenāvuso bhikkhunā tesaṃyeva
pāpakānaṃ  akusalānaṃ  dhammānaṃ  pahānāya  adhimatto  chando  ca vāyāmo ca
ussāho  ca ussoḷhi ca appaṭivānī ca sati ca sampajaññañca karaṇīyaṃ seyyathāpi
āvuso  ādittacelo  vā ādittasīso vā tasseva celassa vā sīsassa vā
Nibbāpanāya   adhimattaṃ   chandañca   vāyāmañca   ussāhañca   ussoḷhiñca
appaṭivāniñca   satiñca   sampajaññañca   kareyya   evameva  kho  āvuso
tena  bhikkhunā  tesaṃyeva  pāpakānaṃ  akusalānaṃ  dhammānaṃ pahānāya adhimatto
chando  ca  vāyāmo  ca  ussāho  ca  ussoḷhi  ca  appaṭivānī  ca sati
ca sampajaññañca karaṇīyaṃ.
     {52.2}   Sace  panāvuso  bhikkhu  paccavekkhamāno  evaṃ  jānāti
anabhijjhālu    bahulaṃ    viharāmi    .pe.   samāhito   bahulaṃ   viharāmīti
tenāvuso   bhikkhunā   tesuyeva   kusalesu   dhammesu   patiṭṭhāya  uttariṃ
āsavānaṃ khayāya yogo karaṇīyoti.



             The Pali Tipitaka in Roman Character Volume 24 page 99-101. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=24&item=52&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=24&item=52&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=24&item=52&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=24&item=52&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=24&i=52              Contents of The Tipitaka Volume 24 http://84000.org/tipitaka/read/?index_24

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :