ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 24 : PALI ROMAN Sutta Pitaka Vol 16 : Sutta. Aṅ. (5): dasaka-ekādasakanipātā
     [73]  Dasayime  bhikkhave  dhammā  iṭṭhā  kantā  manāpā  dullabhā
lokasmiṃ    katame   dasa   bhogā   iṭṭhā   kantā   manāpā   dullabhā
lokasmiṃ   vaṇṇo   iṭṭho   kanto  manāpo  dullabho  lokasmiṃ  ārogyaṃ
iṭṭhaṃ  kantaṃ  manāpaṃ  dullabhaṃ  lokasmiṃ  sīlāni iṭṭhāni kantāni manāpāni 8-
dullabhāni   lokasmiṃ   brahmacariyaṃ   iṭṭhaṃ   kantaṃ  manāpaṃ  lokasmiṃ  mittā
iṭṭhā   kantā   manāpā   dullabhā   lokasmiṃ   bāhusaccaṃ   iṭṭhaṃ  kantaṃ
manāpaṃ   dullabhaṃ   lokasmiṃ   paññā   iṭṭhā   kantā   manāpā  dullabhā
@Footnote: 1 Yu. mātugāmopavicāro. 2 Po. Ma. Yu. pīti kaṇṭako. 3 Ma. assāsapassāso
@kaṇṭako. Yu. assāsapassāsakaṇṭako. 4 Ma. Yu. kaṇṭako. 5-6 Ma. Yu.
@etthantare nikaṇṭakā bhikkhave viharathāti dissanti. 7 Ma. Yu. akaṇṭakanikaṇṭakā.
@8 Ma. sīlaṃ kantaṃ ....
Lokasmiṃ  dhammo  iṭṭho  kanto  manāpo dullabho lokasmiṃ [1]- sattā 2-
iṭṭhā   kantā   manāpā   dullabhā   lokasmiṃ  ime  kho  bhikkhave  dasa
dhammā iṭṭhā kantā manāpā dullabhā lokasmiṃ 3-.
     {73.1}  Imesaṃ  kho  bhikkhave  dasannaṃ  dhammānaṃ  iṭṭhānaṃ  kantānaṃ
manāpānaṃ   dullabhānaṃ   lokasmiṃ   dasa   dhammā   paripanthā  ālassaṃ  4-
anuṭṭhānaṃ   bhogānaṃ   paripantho   amaṇḍanā  avibhūsanā  vaṇṇassa  paripantho
asappāyakiriyā   ārogyassa   paripantho   pāpamittatā  sīlānaṃ  paripantho
indriyaasaṃvaro     brahmacariyassa     paripantho    visaṃvādanā    mittānaṃ
paripantho     asajjhāyakiriyā     bāhusaccassa    paripantho    assussusā
aparipucchā   paññāya   paripantho   ananuyogo   apaccavekkhaṇā   dhammānaṃ
paripantho  micchāpaṭipatti  sattānaṃ  paripantho  imesaṃ  kho  bhikkhave  dasannaṃ
dhammānaṃ  iṭṭhānaṃ  kantānaṃ  manāpānaṃ  dullabhānaṃ  lokasmiṃ  ime dasa dhammā
paripanthā.
     {73.2}  Imesaṃ  kho  bhikkhave  dasannaṃ  dhammānaṃ  iṭṭhānaṃ  kantānaṃ
manāpānaṃ  dullabhānaṃ  lokasmiṃ  dasa  dhammā  āhārā anālassaṃ uṭṭhānaṃ 5-
bhogānaṃ   āhāro   maṇḍanā  vibhūsanā  vaṇṇassa  āhāro  sappāyakiriyā
ārogyassa   āhāro   kalyāṇamittatā  sīlānaṃ  āhāro  indriyasaṃvaro
brahmacariyassa      āhāro     avisaṃvādanā     mittānaṃ     āhāro
sajjhāyakiriyā    bāhusaccassa   āhāro   sussusā   paripucchā   paññāya
āhāro   anuyogo   paccavekkhaṇā   dhammānaṃ   āhāro  sammāpaṭipatti
sattānaṃ   āhāro   imesaṃ   kho   bhikkhave   dasannaṃ  dhammānaṃ  iṭṭhānaṃ
kantānaṃ manāpānaṃ dullabhānaṃ lokasmiṃ ime dasa dhammā āhārāti.
@Footnote: 1 Po. Ma. Yu. dhammā iṭaṭhā .... 2 Ma. Yu. saggā. 3 Ma. ime ... lokasminti
@ime pāṭhā natthi. 4 Ma. ālasyaṃ. 5 Po. Ma. uṭṭhānaṃ anālasyaṃ.



             The Pali Tipitaka in Roman Character Volume 24 page 145-146. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=24&item=73&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=24&item=73&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=24&item=73&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=24&item=73&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=24&i=73              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=8077              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=8077              Contents of The Tipitaka Volume 24 http://84000.org/tipitaka/read/?index_24

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :