ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto
     [114]   Evaṃ   vutte   aññataro   bhikkhu   bhagavantaṃ  etadavoca
ko   nu  kho  bhante  hetu  ko  paccayo  yena  suppabuddho  kuṭṭhī  3-
manussadaliddo    ahosi    manussakapaṇo    manussavarākoti   .   bhūtapubbaṃ
bhikkhave    suppabuddho   kuṭṭhī   imasmiṃ   yeva   rājagahe   seṭṭhiputto
ahosi   .   so   uyyānabhūmiṃ   niyyanto  addasa  tagarasikhiṃ  paccekabuddhaṃ
nagare   piṇḍāya   carantaṃ   disvānassa   etadahosi   kvāyaṃ  4-  kuṭṭhī
vicaratīti   niṭṭhuhitvā   5-  apabyāmato  6-  karitvā  pakkāmi  .  so
tassa   kammassa   vipākena   bahūni   vassāni   bahūni   vassasatāni  bahūni
vassasahassāni   bahūni   vassasatasahassāni  niraye  pacittha  tasseva  kammassa
@Footnote: 1 Yu. ayaṃ pāṭho natthi .  2 Ma. adhipatitvā .  3 Ma. kuṭṭhī ahosi manusasadaliddo.
@4 Po. kodāni ayaṃ .  5 Po. niṭṭhaṃbhitvā. Ma. Yu. niṭṭhubhitvā.
@6 Ma. apasabyato. Yu. apasabyāmato.
Vipākāvasesena    imasmiṃ    yeva    rājagahe   manussadaliddo   ahosi
manussakapaṇo     manussavarāko     so     tathāgatappaveditaṃ    dhammavinayaṃ
āgamma   saddhaṃ   samādayi   1-   sīlaṃ   samādayi   sutaṃ   samādayi  cāgaṃ
samādayi   paññaṃ   samādayi   so   tathāgatappaveditaṃ   dhammavinayaṃ   āgamma
saddhaṃ  samādayitvā  sīlaṃ  samādayitvā  sutaṃ  samādayitvā  cāgaṃ samādayitvā
paññaṃ    samādayitvā    kāyassa    bhedā    parammaraṇā   sugatiṃ   saggaṃ
lokaṃ   upapanno   devānaṃ   tāvatiṃsānaṃ   sahabyataṃ   so   tattha  aññe
deve   atirocati   vaṇṇena   ceva  yasasā  cāti  .  atha  kho  bhagavā
etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi
          cakkhumā visamānīva          vijjamāne parakkame
          paṇḍito jīvalokasmiṃ       pāpāni parivajjayeti. Tatiyaṃ.



             The Pali Tipitaka in Roman Character Volume 25 page 148-149. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=25&item=114&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=25&item=114&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=25&item=114&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=25&item=114&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=25&i=114              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=26&A=6670              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=26&A=6670              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :