ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto
     [116]  5  Evamme  sutaṃ  .  ekaṃ  samayaṃ bhagavā sāvatthiyaṃ viharati
pubbārāme   migāramātu  pāsāde  .  tena  kho  pana  samayena  bhagavā
tadahuposathe   bhikkhusaṅghaparivuto   nisinno   hoti  .  atha  kho  āyasmā
ānando  abhikkantāya  rattiyā  nikkhante  3- paṭhame yāme uṭṭhāyāsanā
ekaṃsaṃ    cīvaraṃ    4-   katvā   yena   bhagavā   tenañjalimpaṇāmetvā
bhagavantaṃ     etadavoca     abhikkantā     bhante    ratti    nikkhanto
paṭhamo    yāmo    ciranisinno   bhikkhusaṅgho   uddisatu   bhante   bhagavā
bhikkhūnaṃ pātimokkhanti. Evaṃ vutte bhagavā tuṇhī ahosi.
     {116.1}  Dutiyampi  kho  āyasmā  ānando abhikkantāya rattiyā
nikkhante  majjhime  yāme  uṭṭhāyāsanā  ekaṃsaṃ  cīvaraṃ katvā yena bhagavā
tenañjalimpaṇāmetvā   bhagavantaṃ   etadavoca   abhikkantā   bhante  ratti
nikkhanto     majjhimo    yāmo    ciranisinno    bhikkhusaṅgho    uddisatu
bhante   bhagavā   bhikkhūnaṃ   pātimokkhanti  .  dutiyampi  kho  bhagavā  tuṇhī
ahosi   .   tatiyampi   kho   āyasmā  ānando  abhikkantāya  rattiyā
@Footnote: 1 Yu. vā .  2 Po. palāyatananti .  3 Po. nikkamante .  4 Ma. uttarāsaṅgaṃ.
Nikkhante   pacchime   yāme  uddhaste  1-  aruṇe  nandimukhiyā  rattiyā
uṭṭhāyāsanā   ekaṃsaṃ  cīvaraṃ  katvā  yena  bhagavā  tenañjalimpaṇāmetvā
bhagavantaṃ   etadavoca   abhikkantā   bhante   ratti   nikkhanto   pacchimo
yāmo   uddhasto   2-   aruṇo  nandimukhī  ratti  ciranisinno  bhikkhusaṅgho
uddisatu    bhante    bhagavā    bhikkhūnaṃ   pātimokkhanti   .   aparisuddhā
ānanda    parisāti    .   atha   kho   āyasmato   mahāmoggallānassa
etadahosi   kannu   kho   bhagavā  puggalaṃ  sandhāya  evamāha  aparisuddhā
ānanda parisāti.
     {116.2}   Atha   kho   āyasmā  mahāmoggallāno  sabbāvantaṃ
bhikkhusaṅghaṃ  cetasā  ceto  paricca  manasākāsi  .  addasā  kho āyasmā
mahāmoggallāno   taṃ   puggalaṃ   dussīlaṃ  pāpadhammaṃ  asucisaṅkassarasamācāraṃ
paṭicchannakammantaṃ        assamaṇaṃ        samaṇapaṭiññaṃ        abrahmacāriṃ
brahmacāripaṭiññaṃ      antopūtiṃ     avassutaṃ     kasambukajātaṃ     majjhe
bhikkhusaṅghassa    nisinnaṃ   disvāna   uṭṭhāyāsanā   yena   so   puggalo
tenupasaṅkami    upasaṅkamitvā    taṃ   puggalaṃ   etadavoca   uṭṭhehāvuso
diṭṭhosi  bhagavatā  natthi  te  bhikkhūhi  saddhiṃ  saṃvāsoti  .  atha  3-  kho
so puggalo tuṇhī ahosi.
     {116.3}   Dutiyampi   kho  so  āyasmā  mahāmoggallāno  taṃ
puggalaṃ  etadavoca  uṭṭhehāvuso  diṭṭhosi  bhagavatā  natthi te bhikkhūhi saddhiṃ
saṃvāsoti  .  dutiyampi  kho  so  puggalo  tuṇhī  ahosi  .  tatiyampi kho
āyasmā    mahāmoggallāno   taṃ   puggalaṃ   etadavoca   uṭṭhehāvuso
@Footnote: 1 Po. uddhise .  2 Yu. uddhato .  3 Ma. evaṃ vutte so puggalo.
Diṭṭhosi bhagavatā natthi te bhikkhūhi saddhiṃ saṃvāsoti.
     {116.4} Tatiyampi kho so puggalo tuṇhī ahosi. Atha kho āyasmā
mahāmoggallāno   taṃ   puggalaṃ   bāhāyaṃ   gahetvā   bahidvārakoṭṭhakā
nikkhāmetvā   sucighaṭikaṃ  datvā  yena  bhagavā  tenupasaṅkami  upasaṅkamitvā
bhagavantaṃ   etadavoca   nikkhāmito  bhante  so  puggalo  mayā  parisuddhā
parisā   uddisatu   bhante   bhagavā   bhikkhūnaṃ   pātimokkhanti  .  acchariyaṃ
moggallāna    abbhūtaṃ    moggallāna   yāva   bāhāgahaṇāpi   nāmeso
moghapuriso   āgamissatīti   1-   .   athakho   bhagavā  bhikkhū  āmantesi
nadānāhaṃ    bhikkhave    ito    paraṃ   uposathaṃ   karissāmi   pātimokkhaṃ
uddisissāmi  tumhe  2-  yeva  bhikkhave  3- ito paraṃ uposathaṃ kareyyātha
pātimokkhaṃ    uddiseyyātha    aṭṭhānametaṃ    bhikkhave   anavakāso   yaṃ
tathāgato    aparisuddhāya    parisāya    uposathaṃ    kareyya   pātimokkhaṃ
uddiseyyāthāti.



             The Pali Tipitaka in Roman Character Volume 25 page 150-152. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=25&item=116&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=25&item=116&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=25&item=116&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=25&item=116&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=25&i=116              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=26&A=7076              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=26&A=7076              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :