ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto
     [116]  5  Evamme  sutaṃ  .  ekaṃ  samayaṃ bhagavā sāvatthiyaṃ viharati
pubbārāme   migāramātu  pāsāde  .  tena  kho  pana  samayena  bhagavā
tadahuposathe   bhikkhusaṅghaparivuto   nisinno   hoti  .  atha  kho  āyasmā
ānando  abhikkantāya  rattiyā  nikkhante  3- paṭhame yāme uṭṭhāyāsanā
ekaṃsaṃ    cīvaraṃ    4-   katvā   yena   bhagavā   tenañjalimpaṇāmetvā
bhagavantaṃ     etadavoca     abhikkantā     bhante    ratti    nikkhanto
paṭhamo    yāmo    ciranisinno   bhikkhusaṅgho   uddisatu   bhante   bhagavā
bhikkhūnaṃ pātimokkhanti. Evaṃ vutte bhagavā tuṇhī ahosi.
     {116.1}  Dutiyampi  kho  āyasmā  ānando abhikkantāya rattiyā
nikkhante  majjhime  yāme  uṭṭhāyāsanā  ekaṃsaṃ  cīvaraṃ katvā yena bhagavā
tenañjalimpaṇāmetvā   bhagavantaṃ   etadavoca   abhikkantā   bhante  ratti
nikkhanto     majjhimo    yāmo    ciranisinno    bhikkhusaṅgho    uddisatu
bhante   bhagavā   bhikkhūnaṃ   pātimokkhanti  .  dutiyampi  kho  bhagavā  tuṇhī
ahosi   .   tatiyampi   kho   āyasmā  ānando  abhikkantāya  rattiyā
@Footnote: 1 Yu. vā .  2 Po. palāyatananti .  3 Po. nikkamante .  4 Ma. uttarāsaṅgaṃ.

--------------------------------------------------------------------------------------------- page151.

Nikkhante pacchime yāme uddhaste 1- aruṇe nandimukhiyā rattiyā uṭṭhāyāsanā ekaṃsaṃ cīvaraṃ katvā yena bhagavā tenañjalimpaṇāmetvā bhagavantaṃ etadavoca abhikkantā bhante ratti nikkhanto pacchimo yāmo uddhasto 2- aruṇo nandimukhī ratti ciranisinno bhikkhusaṅgho uddisatu bhante bhagavā bhikkhūnaṃ pātimokkhanti . aparisuddhā ānanda parisāti . atha kho āyasmato mahāmoggallānassa etadahosi kannu kho bhagavā puggalaṃ sandhāya evamāha aparisuddhā ānanda parisāti. {116.2} Atha kho āyasmā mahāmoggallāno sabbāvantaṃ bhikkhusaṅghaṃ cetasā ceto paricca manasākāsi . addasā kho āyasmā mahāmoggallāno taṃ puggalaṃ dussīlaṃ pāpadhammaṃ asucisaṅkassarasamācāraṃ paṭicchannakammantaṃ assamaṇaṃ samaṇapaṭiññaṃ abrahmacāriṃ brahmacāripaṭiññaṃ antopūtiṃ avassutaṃ kasambukajātaṃ majjhe bhikkhusaṅghassa nisinnaṃ disvāna uṭṭhāyāsanā yena so puggalo tenupasaṅkami upasaṅkamitvā taṃ puggalaṃ etadavoca uṭṭhehāvuso diṭṭhosi bhagavatā natthi te bhikkhūhi saddhiṃ saṃvāsoti . atha 3- kho so puggalo tuṇhī ahosi. {116.3} Dutiyampi kho so āyasmā mahāmoggallāno taṃ puggalaṃ etadavoca uṭṭhehāvuso diṭṭhosi bhagavatā natthi te bhikkhūhi saddhiṃ saṃvāsoti . dutiyampi kho so puggalo tuṇhī ahosi . tatiyampi kho āyasmā mahāmoggallāno taṃ puggalaṃ etadavoca uṭṭhehāvuso @Footnote: 1 Po. uddhise . 2 Yu. uddhato . 3 Ma. evaṃ vutte so puggalo.

--------------------------------------------------------------------------------------------- page152.

Diṭṭhosi bhagavatā natthi te bhikkhūhi saddhiṃ saṃvāsoti. {116.4} Tatiyampi kho so puggalo tuṇhī ahosi. Atha kho āyasmā mahāmoggallāno taṃ puggalaṃ bāhāyaṃ gahetvā bahidvārakoṭṭhakā nikkhāmetvā sucighaṭikaṃ datvā yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ etadavoca nikkhāmito bhante so puggalo mayā parisuddhā parisā uddisatu bhante bhagavā bhikkhūnaṃ pātimokkhanti . acchariyaṃ moggallāna abbhūtaṃ moggallāna yāva bāhāgahaṇāpi nāmeso moghapuriso āgamissatīti 1- . athakho bhagavā bhikkhū āmantesi nadānāhaṃ bhikkhave ito paraṃ uposathaṃ karissāmi pātimokkhaṃ uddisissāmi tumhe 2- yeva bhikkhave 3- ito paraṃ uposathaṃ kareyyātha pātimokkhaṃ uddiseyyātha aṭṭhānametaṃ bhikkhave anavakāso yaṃ tathāgato aparisuddhāya parisāya uposathaṃ kareyya pātimokkhaṃ uddiseyyāthāti. [117] Aṭṭhime bhikkhave mahāsamudde acchariyā abbhūtadhammā ye disvā disvā asurā mahāsamudde abhiramanti katame aṭṭha 1 mahāsamuddo bhikkhave anupubbaninno anupubbapoṇo anupubbapabbhāro nāyatakeneva 4- papāto yaṃ 5- bhikkhave mahāsamuddo anupubbaninno anupubbapoṇo anupubbapabbhāro nāyatakeneva papāto ayaṃ bhikkhave mahāsamudde paṭhamo acchariyo abbhūtadhammo yaṃ disvā disvā asurā mahāsamudde abhiramanti. @Footnote: 1 Ma. āgamessatīti. 2 Po. Ma. Yu. tumhevadāni. 3 Yu. ayaṃ pāṭho natthi. @4 Po. Ma. sabbattha āyanakenevāti dissati 5 Po. ayampi. Ma. Yu. yampi.

--------------------------------------------------------------------------------------------- page153.

2 Puna ca paraṃ bhikkhave mahāsamuddo ṭhitadhammo velaṃ nātivattati yaṃ bhikkhave mahāsamuddo ṭhitadhammo velaṃ nātivattati ayampi 1- bhikkhave mahāsamudde dutiyo acchariyo abbhūtadhammo yaṃ disvā disvā asurā mahāsamudde abhiramanti. 3 Puna ca paraṃ bhikkhave mahāsamuddo na matena kuṇapena saṃvasati yaṃ hoti mahāsamudde mataṃ kuṇapaṃ taṃ khippameva tīraṃ vāheti thalaṃ ussādeti yampi bhikkhave mahāsamuddo na matena kuṇapena saṃvasati yaṃ [2]- mahāsamudde mataṃ kuṇapaṃ taṃ khippameva tīraṃ vāheti thalaṃ ussādeti ayampi bhikkhave mahāsamudde tatiyo acchariyo abbhūtadhammo yaṃ disvā disvā asurā mahāsamudde abhiramanti. 4 Puna ca paraṃ bhikkhave yā kāci mahānadiyo seyyathīdaṃ gaṅgā yamunā aciravatī sarabhū mahī tā mahāsamuddaṃ pattā 3- jahanti purimāni nāmagottāni mahāsamuddo tveva saṅkhyaṃ gacchanti yaṃ bhikkhave yā kāci mahānadiyo seyyathīdaṃ gaṅgā yamunā aciravatī sarabhū mahī tā mahāsamuddaṃ pattā jahanti purimāni nāmagottāni mahāsamuddo tveva saṅkhyaṃ gacchanti ayampi bhikkhave mahāsamudde catuttho acchariyo abbhūtadhammo yaṃ disvā disvā asurā mahāsamudde abhiramanti. 5 Puna ca paraṃ bhikkhave yā 4- loke savantiyo mahāsamudde 5- appenti yā ca antalikkhā dhārā papatanti 6- na tena mahāsamuddassa @Footnote: 1 Po. ayampi kho . 2 Ma. hoti . 3 Ma. patvā . 4 Po. yākāci. @Ma. Yu. yā ca . 5 Ma. Yu. mahāsamuddaṃ . 6 Po. pavattanti.

--------------------------------------------------------------------------------------------- page154.

Ūnattaṃ vā pūrattaṃ vā paññāyati yampi bhikkhave yā ca loke savantiyo mahāsamudde appenti yā ca antalikkhā dhārā papatanti na tena mahāsamuddassa ūnattaṃ vā pūrattaṃ vā paññāyati ayampi bhikkhave mahāsamudde pañcamo acchariyo abbhūtadhammo yaṃ disvā disvā asurā mahāsamudde abhiramanti. 6 Puna ca paraṃ bhikkhave mahāsamuddo ekaraso loṇaraso yampi bhikkhave mahāsamuddo ekaraso loṇaraso ayampi bhikkhave mahāsamudde chaṭṭho acchariyo abbhūtadhammo yaṃ disvā disvā asurā mahāsamudde abhiramanti. 7 Puna ca paraṃ bhikkhave mahāsamuddo bahuratano anekaratano tatrīmāni ratanāni seyyathīdaṃ muttā maṇi veḷuriyo saṅkho silā pavāḷaṃ rajataṃ jātarūpaṃ lohitaṅgo masāragallo 1- yaṃ bhikkhave mahāsamuddo bahuratano anekaratano tatrīmāni ratanāni seyyathīdaṃ muttā maṇi veḷuriyo saṅkho silā pavāḷaṃ rajataṃ jātarūpaṃ lohitaṅgo masāragallo ayampi bhikkhave mahāsamudde sattamo acchariyo abbhūtadhammo yaṃ disvā disvā asurā mahāsamudde abhiramanti. 8 Puna ca paraṃ bhikkhave mahāsamuddo mahataṃ bhūtānaṃ āvāso tatrīme bhūtā timi timiṅgalo timitimiṅgalo 2- asurā nāgā gandhabbā santi mahāsamudde yojanasatikāpi attabhāvā dviyojanasatikāpi attabhāvā tiyojanasatikāpi attabhāvā catuyojanasatikāpi attabhāvā @Footnote: 1 Ma. masāragallaṃ . 2 Po. timitimiṅgalā. Ma. timiramiṅgalā. Yu. timirapiṅgalo.

--------------------------------------------------------------------------------------------- page155.

Pañcayojanasatikāpi attabhāvā yampi bhikkhave mahāsamuddo mahataṃ bhūtānaṃ āvāso tatrīme bhūtā timi timiṅgalo timitimiṅgalo asurā nāgā gandhabbā santi mahāsamudde yojanasatikāpi attabhāvā dviyojanasatikāpi attabhāvā tiyojanasatikāpi attabhāvā catuyojanasatikāpi attabhāvā pañcayojanasatikāpi attabhāvā ayampi bhikkhave mahāsamudde aṭṭhamo acchariyo abbhūtadhammo yaṃ disvā disvā asurā mahāsamudde abhiramanti . Ime kho bhikkhave [1]- mahāsamudde aṭṭha acchariyā abbhūtadhammā ye disvā disvā asurā mahāsamudde abhiramanti. [118] Evameva kho bhikkhave imasmiṃ dhammavinaye aṭṭha acchariyā abbhūtadhammā ye disvā disvā bhikkhū [2]- dhammavinaye abhiramanti katame aṭṭha 1 seyyathāpi bhikkhave mahāsamuddo anupubbaninno anupubbapoṇo anupubbapabbhāro nāyatakeneva papāto evameva kho bhikkhave imasmiṃ dhammavinaye anupubbasikkhā anupubbakiriyā anupubbapaṭipadā nāyatakeneva aññāpaṭivedho yaṃ bhikkhave imasmiṃ dhammavinaye anupubbasikkhā anupubbakiriyā anupubbapaṭipadā nāyatakeneva aññāpaṭivedho ayaṃ bhikkhave imasmiṃ dhammavinaye paṭhamo acchariyo abbhūtadhammo yaṃ disvā disvā bhikkhū imasmiṃ dhammavinaye abhiramanti. 2 Seyyathāpi bhikkhave mahāsamuddo ṭhitadhammo velaṃ nātivattati @Footnote: 1 Ma. aṭṭha . 2 Ma. imismiṃ.

--------------------------------------------------------------------------------------------- page156.

Evameva kho bhikkhave yaṃ mayā sāvakānaṃ sikkhāpadaṃ paññattaṃ taṃ mama sāvakā jīvitahetupi nātikkamanti yampi bhikkhave mama sāvakānaṃ sikkhāpadaṃ paññattaṃ taṃ mama sāvakā jīvitahetupi nātikkamanti ayampi bhikkhave imasmiṃ dhammavinaye dutiyo acchariyo abbhūtadhammo yaṃ disvā disvā bhikkhū imasmiṃ dhammavinaye abhiramanti. 3 Seyyathāpi bhikkhave mahāsamuddo na matena kuṇapena saṃvasati yaṃ hoti mahāsamudde mataṃ kuṇapaṃ taṃ khippameva tīraṃ vāheti thalaṃ ussādeti evameva kho bhikkhave yo so puggalo dussīlo pāpadhammo asucisaṅkassarasamācāro paṭicchannakammanto assamaṇo samaṇapaṭiñño abrahmacārī brahmacāripaṭiñño antopūti avassuto kasambukajāto na tena saṅgho saṃvasati atha kho [1]- khippameva sannipatitvā ukkhipati kiñcāpi so hoti majjhe bhikkhusaṅghassa nisinno atha kho so ārakā ca saṅghamhā saṅgho ca tena yampi bhikkhave yo so puggalo dussīlo pāpadhammo asucisaṅkassarasamācāro paṭicchannakammanto assamaṇo samaṇapaṭiñño abrahmacārī brahmacāripaṭiñño antopūti avassuto kasambukajāto na tena saṅgho saṃvasati atha kho khippameva sannipatitvā ukkhipati kiñcāpi so hoti majjhe bhikkhusaṅghassa nisinno atha kho so ārakā ca saṅghamhā saṅgho ca tena ayampi bhikkhave imasmiṃ @Footnote: 1 Ma. Yu. naṃ.

--------------------------------------------------------------------------------------------- page157.

Dhammavinaye tatiyo acchariyo abbhūtadhammo yaṃ disvā disvā bhikkhū imasmiṃ dhammavinaye abhiramanti. 4 Seyyathāpi bhikkhave yā kāci mahānadiyo seyyathīdaṃ gaṅgā yamunā aciravatī sarabhū mahī tā mahāsamuddaṃ pattā jahanti purimāni nāmagottāni mahāsamuddo tveva saṅkhyaṃ gacchanti evameva kho bhikkhave cattāro vaṇṇā khattiyā brāhmaṇā vessā suddā te tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajitvā jahanti purimāni nāmagottāni samaṇā sakyaputtiyā tveva saṅkhyaṃ 1- gacchanti yampi bhikkhave cattāro vaṇṇā khattiyā brāhmaṇā vessā suddā te tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajitvā jahanti purimāni nāmagottāni samaṇā sakyaputtiyā tveva saṅkhyaṃ gacchanti ayampi bhikkhave imasmiṃ dhammavinaye catuttho acchariyo abbhūtadhammo yaṃ disvā disvā bhikkhū imasmiṃ dhammavinaye abhiramanti. 5 Seyyathāpi bhikkhave yā ca loke savantiyo mahāsamuddaṃ appenti yā ca antalikkhā dhārā papatanti na tena mahāsamuddassa ūnattaṃ vā pūrattaṃ vā paññāyati evameva kho bhikkhave bahūpi 2- bhikkhū anupādisesāya nibbānadhātuyā parinibbāyanti na tena nibbānadhātuyā ūnattaṃ vā pūrattaṃ vā paññāyati yampi bhikkhave bhikkhū anupādisesāya nibbānadhātuyā parinibbāyanti na tena @Footnote: 1 Ma. Yu. sabbattha saṅkhanti dissati . 2 Ma. Yu. bahū cepi.

--------------------------------------------------------------------------------------------- page158.

Nibbānadhātuyā ūnattaṃ vā pūrattaṃ vā paññāyati ayampi bhikkhave imasmiṃ dhammavinaye pañcamo accariyo abbhūtadhammo yaṃ disvā disvā bhikkhū imasmiṃ dhammavinaye abhiramanti. 6 Seyyathāpi bhikkhave mahāsamuddo ekaraso loṇaraso evameva kho bhikkhave ayaṃ dhammavinayo ekaraso vimuttiraso yampi bhikkhave ayaṃ dhammavinayo ekaraso vimuttiraso ayampi bhikkhave imasmiṃ dhammavinaye chaṭṭho acchariyo abbhūtadhammo yaṃ disvā disvā bhikkhū imasmiṃ dhammavinaye abhiramanti. 7 Seyyathāpi bhikkhave mahāsamuddo bahuratano anekaratano tatrīmāni ratanāni seyyathīdaṃ muttā maṇi veḷuriyo saṅkho silā pavāḷaṃ rajataṃ jātarūpaṃ lohitaṅgo masāragallo evameva kho bhikkhave ayaṃ dhammavinayo bahuratano anekaratano tatrīmāni ratanāni seyyathīdaṃ cattāro satipaṭṭhānā cattāro sammappadhānā cattāro iddhippādā pañcindriyāni pañca balāni satta bojjhaṅgā ariyo aṭṭhaṅgiko maggo yampi bhikkhave ayaṃ dhammavinayo bahuratano anekaratano tatrīmāni ratanāni seyyathīdaṃ cattāro satipaṭṭhānā cattāro sammappadhānā cattāro iddhippādā pañcindriyāni pañca balāni satta bojjhaṅgā ariyo aṭṭhaṅgiko maggo ayampi bhikkhave imasmiṃ dhammavinaye sattamo acchariyo abbhūtadhammo yaṃ disvā disvā bhikkhū imasmiṃ dhammavinaye abhiramanti.

--------------------------------------------------------------------------------------------- page159.

8 Seyyathāpi bhikkhave mahāsamuddo mahataṃ bhūtānaṃ āvāso tatrīme bhūtā timi timiṅgalo timitimiṅgalo asurā nāgā gandhabbā santi mahāsamudde yojanasatikāpi attabhāvā dviyojanasatikāpi attabhāvā tiyojanasatikāpi attabhāvā catuyojanasatikāpi attabhāvā pañcayojanasatikāpi attabhāvā evameva kho bhikkhave ayaṃ dhammavinayo mahataṃ bhūtānaṃ āvāso tatrīme bhūtā sotāpanno sotāpattiphala- sacchikiriyāya paṭipanno sakadāgāmī sakadāgāmiphalasacchikiriyāya paṭipanno anāgāmī anāgāmiphalasacchikiriyāya paṭipanno arahā arahattāya paṭipanno yampi bhikkhave ayaṃ dhammavinayo mahataṃ bhūtānaṃ āvāso tatrīme bhūtā sotāpanno sotāpattiphalasacchikiriyāya paṭipanno sakadāgāmī sakadāgāmiphalasacchikiriyāya paṭipanno anāgāmī anāgāmiphalasacchikiriyāya paṭipanno arahā arahattāya paṭipanno ayampi bhikkhave imasmiṃ dhammavinaye aṭṭhamo acchariyo abbhūtadhammo yaṃ disvā disvā bhikkhū imasmiṃ dhammavinaye abhiramanti . ime kho bhikkhave imasmiṃ dhammavinaye aṭṭha acchariyā abbhūtadhammā yaṃ disvā disvā bhikkhū imasmiṃ dhammavinaye abhiramantīti . atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi channamativassati vivaṭaṃ nātivassati tasmā channaṃ vivaretha evantaṃ nātivassatīti. Pañcamaṃ.


             The Pali Tipitaka in Roman Character Volume 25 page 150-159. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=25&item=116&items=3&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=25&item=116&items=3&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=25&item=116&items=3&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=25&item=116&items=3&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=25&i=116              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=26&A=7076              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=26&A=7076              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :