ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto
     [120]   Evaṃ   vutte   āyasmā  mahākaccāno  soṇaṃ  upāsakaṃ
koṭikaṇṇaṃ   etadavoca  dukkaraṃ  kho  soṇa  yāvajīvaṃ  ekabhattaṃ  ekaseyyaṃ
brahmacariyaṃ    iṅgha    tvaṃ    soṇa    tattheva   agārikabhūto   samāno
buddhānaṃ     sāsanaṃ     anuyuñja    kālayuttaṃ    ekabhattaṃ    ekaseyyaṃ
brahmacariyanti   .   atha   kho   soṇassa   upāsakassa  koṭikaṇṇassa  yo
ahosi   pabbajjābhisaṅkhāro   so  paṭipassambhi  .  dutiyampi  kho  soṇassa
upāsakassa    koṭikaṇṇassa    rahogatassa   paṭisallīnassa   evaṃ   cetaso
parivitakko   udapādi   yathā   yathā   kho   ayyo  mahākaccāno  dhammaṃ
deseti     nayidaṃ     sukaraṃ    agāraṃ    ajjhāvasatā    ekantaparipuṇṇaṃ
ekantaparisuddhaṃ    saṅkhalikhitaṃ    brahmacariyaṃ   carituṃ   yannūnāhaṃ   kesamassuṃ
ohāretvā   kāsāyāni   vatthāni  acchādetvā  agārasmā  anagāriyaṃ
pabbajeyyanti.
     {120.1}  Dutiyampi  kho  soṇo  upāsako koṭikaṇṇo yenāyasmā
mahākaccāno    tenupasaṅkami    upasaṅkamitvā   āyasmantaṃ   mahākaccānaṃ
abhivādetvā   ekamantaṃ   nisīdi   .   ekamantaṃ   nisinno  kho  soṇo
upāsako    koṭikaṇṇo    āyasmantaṃ    mahākaccānaṃ   etadavoca   idha
mayhaṃ   bhante   rahogatassa   paṭisallīnassa   evaṃ   cetaso   parivitakko
udapādi   yathā   yathā  kho  ayyo  mahākaccāno  dhammaṃ  deseti  nayidaṃ
sukaraṃ     agāraṃ     ajjhāvasatā     ekantaparipuṇṇaṃ     ekantaparisuddhaṃ
saṅkhalikhitaṃ       brahmacariyaṃ       carituṃ       yannūnāhaṃ      kesamassuṃ
Ohāretvā   kāsāyāni   vatthāni  acchādetvā  agārasmā  anagāriyaṃ
pabbajeyyanti    pabbājetu   maṃ   bhante   ayyo   mahākaccānoti  .
Dutiyampi    kho   āyasmā   mahākaccāno   soṇaṃ   upāsakaṃ   koṭikaṇṇaṃ
etadavoca  dukkaraṃ  kho  soṇa  yāvajīvaṃ  ekabhattaṃ  ekaseyyaṃ  brahmacariyaṃ
iṅgha   tvaṃ   soṇa   tattheva   agārikabhūto   samāno   buddhānaṃ  sāsanaṃ
anuyuñja kālayuttaṃ ekabhattaṃ ekaseyyaṃ brahmacariyanti.
     {120.2}   Dutiyampi  kho  soṇassa  upāsakassa  koṭikaṇṇassa  yo
ahosi   pabbajjābhisaṅkhāro   so  paṭipassambhi  .  tatiyampi  kho  soṇassa
upāsakassa    koṭikaṇṇassa    rahogatassa   paṭisallīnassa   evaṃ   cetaso
parivitakko  udapādi  yathā  yathā  kho  ayyo  mahākaccāno dhammaṃ deseti
nayidaṃ    sukaraṃ    agāraṃ   ajjhāvasatā   ekantaparipuṇṇaṃ   ekantaparisuddhaṃ
saṅkhalikhitaṃ  brahmacariyaṃ  carituṃ  yannūnāhaṃ  kesamassuṃ  ohāretvā kāsāyāni
vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyyanti.
     {120.3}  Tatiyampi  kho  soṇo  upāsako koṭikaṇṇo yenāyasmā
mahākaccāno    tenupasaṅkami    upasaṅkamitvā   āyasmantaṃ   mahākaccānaṃ
abhivādetvā   ekamantaṃ   nisīdi   .   ekamantaṃ   nisinno  kho  soṇo
upāsako    koṭikaṇṇo    āyasmantaṃ    mahākaccānaṃ   etadavoca   idha
mayhaṃ   bhante   rahogatassa   paṭisallīnassa   evaṃ   cetaso   parivitakko
udapādi   yathā   yathā  kho  ayyo  mahākaccāno  dhammaṃ  deseti  nayidaṃ
sukaraṃ   agāraṃ   ajjhāvasatā   ekantaparipuṇṇaṃ   ekantaparisuddhaṃ  saṅkhalikhitaṃ
Brahmacariyaṃ    carituṃ    yannūnāhaṃ   kesamassuṃ   ohāretvā   kāsāyāni
vatthāni     acchādetvā     agārasmā     anagāriyaṃ    pabbajeyyanti
pabbājetu   maṃ   bhante  ayyo  mahākaccānoti  .  atha  kho  āyasmā
mahākaccāno soṇaṃ upāsakaṃ koṭikaṇṇaṃ pabbājesi.



             The Pali Tipitaka in Roman Character Volume 25 page 161-163. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=25&item=120&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=25&item=120&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=25&item=120&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=25&item=120&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=25&i=120              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=26&A=7347              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=26&A=7347              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :