ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto
     [130]   Atha   kho   māro  pāpimā  acirapakkante  āyasmante
ānande    yena    bhagavā    tenupasaṅkami    upasaṅkamitvā   ekamantaṃ
aṭṭhāsi. Ekamantaṃ ṭhito kho māro pāpimā bhagavantaṃ etadavoca
     {130.1}   parinibbātudāni   bhante   bhagavā  parinibbātu  sugato
parinibbānakālodāni   bhante   bhagavato   bhāsitā   kho  panesā  bhante
bhagavatā   vācā  na  tāvāhaṃ  pāpima  parinibbāyissāmi  yāva  me  bhikkhū
na  sāvakā  bhavissanti  viyattā  vinītā visāradappattā 2- yogakkhemakāmā
bahussutā       dhammadharā      dhammānudhammapaṭipannā      sāmīcipaṭipannā
anudhammacārino   sakaṃ   ācariyakaṃ   uggahetvā  ācikkhissanti  desissanti
paññapessanti   paṭṭhapessanti   vivarissanti   vibhajissanti  uttānīkarissanti
@Footnote: 1 Ma. Yu. bhagavato .  2 Po. visāradā pattayogakkhemā. Ma. visāradā
@yogakkhemakāmāti na dilsati .  3 Yu. yogakkhemā.
Uppannaṃ      parappavādaṃ      sahadhammena     suniggahitaṃ     niggahetvā
sappāṭihāriyaṃ   dhammaṃ  desissantīti  etarahi  1-  kho  pana  bhante  bhikkhū
bhagavato   sāvakā   viyattā   vinītā   visāradappattā   yogakkhemakāmā
bahussutā       dhammadharā      dhammānudhammapaṭipannā      sāmīcipaṭipannā
anudhammacārino    sakaṃ   ācariyakaṃ   uggahetvā   ācikkhanti   desenti
paññapenti    paṭṭhapenti   vivaranti   vibhajanti   uttānīkaronti   uppannaṃ
parappavādaṃ   sahadhammena   suniggahitaṃ   niggahetvā   sappāṭihāriyaṃ   dhammaṃ
desenti.
     {130.2}   Parinibbātudāni   bhante   bhagavā  parinibbātu  sugato
parinibbānakālodāni  bhante  bhagavato  bhāsitā  kho panesā 2- bhante 3-
bhagavatā   vācā   na   tāvāhaṃ   pāpima   parinibbāyissāmi   yāva  me
bhikkhuniyo   na   4-  sāvikā  bhavissanti  viyattā  vinītā  visāradappattā
yogakkhemakāminiyo      bahussutā     dhammadharā     dhammānudhammapaṭipannā
sāmīcipaṭipannā     anudhammacāriniyo     sakaṃ    ācariyakaṃ    uggahetvā
ācikkhissanti    desissanti    paññapessanti   paṭṭhapessanti   vivarissanti
vibhajissanti     uttānīkarissanti     uppannaṃ    parappavādaṃ    sahadhammena
suniggahitaṃ    niggahetvā   sappāṭihāriyaṃ   dhammaṃ   desissantīti   etarahi
kho  pana  bhante  bhikkhuniyo  bhagavato sāvikā viyattā vinītā visāradappattā
yogakkhemakāminiyo      bahussutā     dhammadharā     dhammānudhammapaṭipannā
sāmīcipaṭipannā     anudhammacāriniyo     sakaṃ    ācariyakaṃ    uggahetvā
ācikkhanti    desenti    paññapenti    paṭṭhapenti   vivaranti   vibhajanti
@Footnote: 1 Po. taṃ kho pana etarahi. Yu. santi kho pana bhante etarahi .  2 Po. ayaṃ
@pāṭho natthi .  3 Yu. ayaṃ pāṭho natthi .  4 Yu. nasaddo natthi.
Uttānīkaronti     uppannaṃ     parappavādaṃ     sahadhammena     suniggahitaṃ
niggahetvā sappāṭihāriyaṃ dhammaṃ desenti.
     {130.3}   Parinibbātudāni   bhante   bhagavā  parinibbātu  sugato
parinibbānakālodāni   bhante   bhagavato   bhāsitā   kho  panesā  bhante
bhagavatā  vācā  na  tāvāhaṃ  pāpima  parinibbāyissāmi  yāva me upāsakā
na   sāvakā  bhavissanti  viyattā  vinītā  visāradappattā  yogakkhemakāmā
bahussutā       dhammadharā      dhammānudhammapaṭipannā      sāmīcipaṭipannā
anudhammacārino   sakaṃ   ācariyakaṃ   uggahetvā  ācikkhissanti  desissanti
paññapessanti   paṭṭhapessanti   vivarissanti   vibhajissanti  uttānīkarissanti
uppannaṃ   parappavādaṃ   sahadhammena   suniggahitaṃ  niggahetvā  sappāṭihāriyaṃ
dhammaṃ  desissantīti  etarahi  kho  pana  bhante  upāsakā  bhagavato sāvakā
viyattā   vinītā   visāradappattā   yogakkhemakāmā  bahussutā  dhammadharā
dhammānudhammapaṭipannā    sāmīcipaṭipannā   anudhammacārino   sakaṃ   ācariyakaṃ
uggahetvā   ācikkhanti   desenti   paññapenti   paṭṭhapenti   vivaranti
vibhajanti   uttānīkaronti   uppannaṃ   parappavādaṃ   sahadhammena   suniggahitaṃ
niggahetvā sappāṭihāriyaṃ dhammaṃ desenti.
     {130.4}   Parinibbātudāni   bhante   bhagavā  parinibbātu  sugato
parinibbānakālodāni  bhante  bhagavato  bhāsitā  kho panesā bhante bhagavatā
vācā  na  tāvāhaṃ  pāpima  parinibbāyissāmi yāva me upāsikā na sāvikā
bhavissanti   viyattā  vinītā  visāradappattā  yogakkhemakāminiyo  dhammadharā
Bahussutā     dhammānudhammapaṭipannā     sāmīcipaṭipannā    anudhammacāriniyo
sakaṃ   ācariyakaṃ   uggahetvā   ācikkhissanti   desissanti  paññapessanti
paṭṭhapessanti    vivarissanti    vibhajissanti    uttānīkarissanti   uppannaṃ
parappavādaṃ     sahadhammena     suniggahitaṃ    niggahetvā    sappāṭihāriyaṃ
dhammaṃ  desissantīti  etarahi  kho  pana  bhante  upāsikā  bhagavato sāvikā
viyattā     vinītā    visāradappattā    yogakkhemakāminiyo    dhammadharā
bahussutā     dhammānudhammapaṭipannā     sāmīcipaṭipannā    anudhammacāriniyo
sakaṃ    ācariyakaṃ    uggahetvā    ācikkhanti    desenti   paññapenti
paṭṭhapenti    vivaranti   vibhajanti   uttānīkaronti   uppannaṃ   parappavādaṃ
sahadhammena suniggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desenti.
     {130.5}   Parinibbātudāni   bhante   bhagavā  parinibbātu  sugato
parinibbānakālodāni   bhante   bhagavato   bhāsitā   kho  panesā  bhante
bhagavatā   vācā   na   tāvāhaṃ   pāpima   parinibbāyissāmi   yāva  me
idaṃ   brahmacariyaṃ   na   iddhañca   bhavissati   phītañca   vitthārikaṃ  bahujaññaṃ
puthubhūtaṃ   yāva   devamanussehi   suppakāsitanti  etarahi  kho  pana  bhante
bhagavato    brahmacariyaṃ   iddhañca   phītañca   vitthārikaṃ   bahujaññaṃ   puthubhūtaṃ
yāva   devamanussehi   suppakāsitaṃ   .   parinibbātudāni   bhante  bhagavā
parinibbātu sugato parinibbānakālodāni bhante bhagavatoti.



             The Pali Tipitaka in Roman Character Volume 25 page 172-175. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=25&item=130&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=25&item=130&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=25&item=130&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=25&item=130&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=25&i=130              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=26&A=7720              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=26&A=7720              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :