ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto
     [132]   2   Evamme   sutaṃ  .  ekaṃ  samayaṃ  bhagavā  sāvatthiyaṃ
viharati   pubbārāme  migāramātu  pāsāde  .  tena  kho  pana  samayena
bhagavā     sāyaṇhasamayaṃ     paṭisallānā    vuṭṭhito    bahidvārakoṭṭhake
nisinno   hoti   .   atha  kho  rājā  pasenadi  kosalo  yena  bhagavā
tenupasaṅkami     upasaṅkamitvā     bhagavantaṃ    abhivādetvā    ekamantaṃ
nisīdi  .  tena  kho  pana  samayena  satta  ca  jaṭilā  satta  ca  niganthā
satta   ca   acelā   1-  satta  ca  ekasāṭā  satta  ca  paribbājakā
parūḷhakacchanakhalomā  khārīvividhamādāya  bhagavato  avidūre  abhikkamanti  2-.
Addasā   kho   rājā   pasenadi  kosalo  te  satta  ca  jaṭile  satta
ca   niganthe   satta   ca   acele   satta   ca   ekasāṭe  satta  ca
@Footnote: 1 Ma. acelakā --- ekasāṭakā .  2 Ma. Yu. atikkamanti.
Paribbājake    parūḷhakacchanakhalome   khārīvividhamādāya   bhagavato   avidūre
abhikkamante    disvāna   uṭṭhāyāsanā   ekaṃsaṃ   uttarāsaṅgaṃ   karitvā
dakkhiṇajāṇumaṇḍalaṃ   1-   paṭhaviyaṃ   nihantvā  yena  te  satta  ca  jaṭilā
satta   ca   niganthā  satta  ca  acelā  satta  ca  ekasāṭā  satta  ca
paribbājakā   tenañjalimpaṇāmetvā   tikkhattuṃ   nāmaṃ   sāvesi  rājāhaṃ
bhante pasenadi kosalo rājāhaṃ bhante pasenadi kosaloti.
     {132.1}  Atha  kho  rājā  pasenadi kosalo acirapakkantesu tesu
sattasu  ca  jaṭilesu  sattasu  ca  niganthesu  sattasu  ca  acelesu sattasu ca
ekasāṭesu   sattasu   ca   paribbājakesu   yena   bhagavā   tenupasaṅkami
upasaṅkamitvā   bhagavantaṃ   abhivādetvā   ekamantaṃ   nisīdi  .  ekamantaṃ
nisinno  kho  rājā  pasenadi  kosalo  bhagavantaṃ  etadavoca  ye  2- ca
te  bhante  loke  arahanto  vā  arahattamaggaṃ  vā  samāpannā etesaṃ
aññataroti.



             The Pali Tipitaka in Roman Character Volume 25 page 176-177. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=25&item=132&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=25&item=132&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=25&item=132&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=25&item=132&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=25&i=132              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=26&A=7922              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=26&A=7922              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :