ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto
     [139]   5   Evamme   sutaṃ  .  ekaṃ  samayaṃ  bhagavā  sāvatthiyaṃ
viharati  jetavane  anāthapiṇḍikassa  ārāme  .  tena  kho  pana  samayena
sambahulā    nānātitthiyā    samaṇabrāhmaṇā    paribbājakā    sāvatthiyaṃ
paṭivasanti        nānādiṭṭhikā        nānākhantikā       nānārucikā
nānādiṭṭhinissayanissitā    .    santeke   samaṇabrāhmaṇā   evaṃvādino
evaṃdiṭṭhino  1  sassato  attā  ca loko ca idameva saccaṃ moghamaññanti.
Santi   paneke   samaṇabrāhmaṇā  evaṃvādino  evaṃdiṭṭhino  2  asassato
attā ca loko ca idameva saccaṃ moghamaññanti.
     {139.1} Santeke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino 3 sassato
ca  asassato  ca  attā  ca  loko  ca idameva saccaṃ moghamaññanti. Santi
@Footnote: 1 Ma. te.
Paneke   samaṇabrāhmaṇā   evaṃvādino   evaṃdiṭṭhino  4  neva  sassato
nāsassato attā ca loko ca idameva saccaṃ moghamaññanti.
     {139.2}   Santeke   samaṇabrāhmaṇā  evaṃvādino  evaṃdiṭṭhino
5  sayaṅkato  attā ca loko ca idameva saccaṃ moghamaññanti. Santi paneke
samaṇabrāhmaṇā  evaṃvādino  evaṃdiṭṭhino  6  paraṅkato  attā  ca loko
ca idameva saccaṃ moghamaññanti.
     {139.3}  Santeke  samaṇabrāhmaṇā  evaṃvādino  evaṃdiṭṭhino 7
sayaṅkato  ca  paraṅkato  ca attā ca loko ca idameva saccaṃ moghamaññanti.
Santi  paneke  samaṇabrāhmaṇā  evaṃvādino  evaṃdiṭṭhino  8  asayaṅkāro
ca  aparaṅkāro  ca  adhiccasamuppanno  attā  ca  loko  ca idameva saccaṃ
moghamaññanti.
     {139.4}   Santeke   samaṇabrāhmaṇā  evaṃvādino  evaṃdiṭṭhino
9  sassataṃ  sukhadukkhaṃ  attā  ca  loko  ca  idameva  saccaṃ moghamaññanti.
Santi      paneke     samaṇabrāhmaṇā     evaṃvādino     evaṃdiṭṭhino
10    asassataṃ   sukhadukkhaṃ   attā   ca   loko   ca   idameva   saccaṃ
moghamaññanti.
     {139.5}   Santeke   samaṇabrāhmaṇā  evaṃvādino  evaṃdiṭṭhino
11   sassatañca   asassatañca   sukhadukkhaṃ   attā  ca  loko  ca  idameva
saccaṃ   moghamaññanti   .   santi   paneke   samaṇabrāhmaṇā  evaṃvādino
evaṃdiṭṭhino  12  neva  sassataṃ  nāsassataṃ  sukhadukkhaṃ  attā  ca  loko ca
idameva saccaṃ moghamaññanti.
     {139.6}      Santeke      samaṇabrāhmaṇā      evaṃvādino
evaṃdiṭṭhino        13        sayaṅkataṃ        sukhadukkhaṃ       attā
Ca   loko   ca   idameva   saccaṃ   moghamaññanti   .   santi   paneke
samaṇabrāhmaṇā      evaṃvādino      evaṃdiṭṭhino     14     paraṅkataṃ
sukhadukkhaṃ   attā   ca   loko   ca   idameva   saccaṃ   moghamaññanti .
Santeke        samaṇabrāhmaṇā        evaṃvādino       evaṃdiṭṭhino
15   sayaṅkatañca   paraṅkatañca   sukhadukkhaṃ  attā  ca  loko  ca  idameva
saccaṃ     moghamaññanti     .     santi     paneke     samaṇabrāhmaṇā
evaṃvādino    evaṃdiṭṭhino    16    asayaṅkāraṃ   ca   aparaṅkāraṃ   ca
adhiccasamuppannaṃ    sukhadukkhaṃ   attā   ca   loko   ca   idameva   saccaṃ
moghamaññanti.
     {139.7}    Te    bhaṇḍanajātā    kalahajātā    vivādāpannā
aññamaññaṃ     mukhasattīhi     vitudantā     viharanti    ediso    dhammo
nediso dhammo nediso dhammo ediso dhammoti.



             The Pali Tipitaka in Roman Character Volume 25 page 185-187. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=25&item=139&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=25&item=139&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=25&item=139&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=25&item=139&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=25&i=139              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=26&A=8264              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=26&A=8264              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :