ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto
     [141]  6  Evamme  sutaṃ  .  ekaṃ  samayaṃ bhagavā sāvatthiyaṃ viharati
jetavane   anāthapiṇḍikassa   ārāme   .   tena   kho   pana  samayena
sambahulā        nānātitthiyā       samaṇabrāhmaṇā       paribbājakā
sāvatthiyaṃ     paṭivasanti    nānādiṭṭhikā    nānākhantikā    nānārucikā
nānādiṭṭhinissayanissitā    .    santeke   samaṇabrāhmaṇā   evaṃvādino
evaṃdiṭṭhino  sassato  attā  ca  loko  ca  idameva saccaṃ moghamaññanti.
Santi   paneke   samaṇabrāhmaṇā   evaṃvādino   evaṃdiṭṭhino   asassato
attā ca loko ca idameva saccaṃ moghamaññanti.
     {141.1} Santeke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino sassato ca asassato
@Footnote: 1 Po. Ma. va.
Ca  attā  ca  loko  ca  idameva  saccaṃ  moghamaññanti  .  santi paneke
samaṇabrāhmaṇā      evaṃvādino     evaṃdiṭṭhino     neva     sassato
nāsassato attā ca loko ca idameva saccaṃ moghamaññanti.
     {141.2}   Santeke   samaṇabrāhmaṇā  evaṃvādino  evaṃdiṭṭhino
sayaṅkato   attā  ca  loko  ca  idameva  saccaṃ  moghamaññanti  .  santi
paneke     samaṇabrāhmaṇā     evaṃvādino    evaṃdiṭṭhino    paraṅkato
attā ca loko ca idameva saccaṃ moghamaññanti.
     {141.3}   Santeke   samaṇabrāhmaṇā  evaṃvādino  evaṃdiṭṭhino
sayaṅkato ca paraṅkato ca attā ca loko ca idameva saccaṃ moghamaññanti.
     {141.4}  Santi  paneke  samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino
asayaṅkāro  ca  aparaṅkāro ca adhiccasamuppanno attā ca loko ca idameva
saccaṃ moghamaññanti.
     {141.5}  Santeke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino sassataṃ
sukhadukkhaṃ  attā  ca  loko  ca  idameva saccaṃ moghamaññanti. Santi paneke
samaṇabrāhmaṇā   evaṃvādino   evaṃdiṭṭhino   asassataṃ   sukhadukkhaṃ   attā
ca loko ca idameva saccaṃ moghamaññanti.
     {141.6}   Santeke   samaṇabrāhmaṇā  evaṃvādino  evaṃdiṭṭhino
sassataṃ   ca  asassataṃ  ca  sukhadukkhaṃ  attā  ca  loko  ca  idameva  saccaṃ
moghamaññanti    .    santi    paneke    samaṇabrāhmaṇā    evaṃvādino
evaṃdiṭṭhino   neva   sassataṃ   nāsassataṃ  sukhadukkhaṃ  attā  ca  loko  ca
idameva saccaṃ moghamaññanti.
     {141.7}      Santeke      samaṇabrāhmaṇā      evaṃvādino
Evaṃdiṭṭhino   sayaṅkataṃ   sukhadukkhaṃ   attā  ca  loko  ca  idameva  saccaṃ
moghamaññanti    .    santi    paneke    samaṇabrāhmaṇā    evaṃvādino
evaṃdiṭṭhino   paraṅkataṃ   sukhadukkhaṃ   attā  ca  loko  ca  idameva  saccaṃ
moghamaññanti.
     {141.8}   Santeke   samaṇabrāhmaṇā  evaṃvādino  evaṃdiṭṭhino
sayaṅkataṃ  ca  paraṅkataṃ  ca  sukhadukkhaṃ  attā  ca  loko  ca  idameva  saccaṃ
moghamaññanti    .    santi    paneke    samaṇabrāhmaṇā    evaṃvādino
evaṃdiṭṭhino   asayaṅkāraṃ   ca   aparaṅkāraṃ   ca  adhiccasamuppannaṃ  sukhadukkhaṃ
attā ca loko ca idameva saccaṃ moghamaññanti.
     {141.9}  Te  bhaṇḍanajātā  kalahajātā  vivādāpannā  aññamaññaṃ
mukhasattīhi   vitudantā  viharanti  ediso  dhammo  nediso  dhammo  nediso
dhammo ediso dhammoti.



             The Pali Tipitaka in Roman Character Volume 25 page 188-190. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=25&item=141&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=25&item=141&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=25&item=141&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=25&item=141&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=25&i=141              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=26&A=8312              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=26&A=8312              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :