ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto
     [162]  5  Evamme  sutaṃ  .  ekaṃ  samayaṃ  bhagavā mallesu cārikaṃ
caramāno   mahatā   bhikkhusaṅghena   saddhiṃ   yena   pāvā   tadavasari  .
Tatra    sudaṃ    bhagavā    pāvāyaṃ    viharati   cundassa   kammāraputtassa
ambavane   .  assosi  kho  cundo  kammāraputto  bhagavā  kira  mallesu
cārikañcaramāno  mahatā  bhikkhusaṅghena  saddhiṃ  pāvamanuppatto  5-  pāvāyaṃ
viharati   mayhaṃ   ambavaneti   .   atha  kho  cundo  kammāraputto  yena
bhagavā     tenupasaṅkami     upasaṅkamitvā     bhagavantaṃ     abhivādetvā
ekamantaṃ   nisīdi   .  ekamantaṃ  nisinnaṃ  kho  cundaṃ  kammāraputtaṃ  bhagavā
@Footnote: 1 Po. ceva. Yu. ca .  2 aṭṭhakathāyaṃ nati natiyā .  3 Ma. natiyā .  4 Ma. na
@ubhayamantarena .  5 Po. cetiyaṃ anuppatto. Yu. pāvāyaṃ.

--------------------------------------------------------------------------------------------- page209.

Dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi . Atha kho cundo kammāraputto bhagavatā dhammiyā kathāya sandassito samādapito samuttejito sampahaṃsito bhagavantaṃ etadavoca adhivāsetu me bhante bhagavā svātanāya bhattaṃ saddhiṃ bhikkhusaṅghenāti . Adhivāseti bhagavā tuṇhībhāvena . atha kho cundo kammāraputto bhagavato adhivāsanaṃ viditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi . atha kho cundo kammāraputto tassā rattiyā accayena sake nivesane paṇītaṃ khādanīyaṃ bhojanīyaṃ paṭiyādāpetvā pahūtaṃ ca sūkaramaddavaṃ bhagavato kālaṃ ārocesi 1- kālo bhante niṭṭhitaṃ bhattanti. {162.1} Atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya bhikkhusaṅghena saddhiṃ yena cundassa kammāraputtassa nivesanaṃ tenupasaṅkami upasaṅkamitvā paññatte āsane nisīdi . nisajja kho bhagavā cundaṃ kammāraputtaṃ āmantesi yante cunda sūkaramaddavaṃ paṭiyattaṃ tena maṃ parivīsi 2- yaṃ panaññaṃ khādanīyaṃ bhojanīyaṃ paṭiyattaṃ tena bhikkhusaṅghaṃ parivīsāti . evaṃ bhanteti kho cundo kammāraputto bhagavato paṭissutvā yaṃ ahosi sūkaramaddavaṃ paṭiyattaṃ tena bhagavantaṃ parivīsi yaṃ panaññaṃ khādanīyaṃ bhojanīyaṃ paṭiyattaṃ tena bhikkhusaṅghaṃ parivīsati . atha kho bhagavā cundaṃ kammāraputtaṃ āmantesi yante cunda sūkaramaddavaṃ avasiṭṭhaṃ taṃ sobbhe nikhaṇāhi nāhantaṃ cunda passāmi sadevake loke @Footnote: 1 Ma. Yu. ārocāpesi . 2 Po. Ma. Yu. parivisa.

--------------------------------------------------------------------------------------------- page210.

Samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya yassa taṃ paribhuttaṃ sammā pariṇāmaṃ gaccheyya aññatra tathāgatassāti . Evaṃ bhanteti kho cundo kammāraputto bhagavato paṭissutvā yaṃ ahosi sūkaramaddavaṃ avasiṭṭhaṃ [1]- sobbhe nikhaṇitvā yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . ekamantaṃ nisinnaṃ kho cundaṃ kammāraputtaṃ bhagavā dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā uṭṭhāyāsanā pakkāmi.


             The Pali Tipitaka in Roman Character Volume 25 page 208-210. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=25&item=162&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=25&item=162&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=25&item=162&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=25&item=162&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=25&i=162              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=26&A=9541              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=26&A=9541              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :