ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto
     [168]   Atha  kho  bhagavā  āyasmantaṃ  ānandaṃ  āmantesi  siyā
@Footnote: 1 Ma. Yu. ca .  2 Ma. cudatāri.
Kho     panānanda     cundassa    kammāraputtassa    koci    vippaṭisāraṃ
uppādaheyya  1-  tassa te āvuso cunda alābhā tassa te [2]- dulladdhaṃ
yassa te tathāgato pacchimaṃ piṇḍapātaṃ paribhuñjitvā parinibbutoti.
     {168.1}  Cundassa  ānanda  kammāraputtassa  [3]-  vippaṭisāro
paṭivinodetabbo  tassa  te  āvuso  cunda  lābhā  tassa te suladdhaṃ yassa
te   tathāgato   pacchimaṃ   piṇḍapātaṃ   paribhuñjitvā   parinibbuto  sammukhā
me   taṃ   āvuso   cunda   bhagavato   sutaṃ  sammukhā  paṭiggahitaṃ  dveme
piṇḍapātā    samasamapphalā    4-    samasamavipākā    ativiya    aññehi
piṇḍapātehi   mahapphalatarā   ca  mahānisaṃsatarā  cāti  katame  dve  yañca
piṇḍapātaṃ      paribhuñjitvā     tathāgato     anuttaraṃ     sammāsambodhiṃ
abhisambujjhati     yañca     piṇḍapātaṃ     paribhuñjitvā     anupādisesāya
nibbānadhātuyā    parinibbāyati   ime   dve   piṇḍapātā   samasamapphalā
samasamavipākā    ativiya    aññehi    piṇḍapātehi    mahapphalatarā    ca
mahānisaṃsatarā   ca   āyusaṃvattanikaṃ   āyasmatā   cundena  kammāraputtena
kammaṃ    upacitaṃ    vaṇṇasaṃvattanikaṃ   āyasmatā   cundena   kammāraputtena
kammaṃ    upacitaṃ    sukhasaṃvattanikaṃ    āyasmatā   cundena   kammāraputtena
upacitaṃ    saggasaṃvattanikaṃ    āyasmatā   cundena   kammāraputtena   kammaṃ
upacitaṃ    yasasaṃvattanikaṃ    āyasmatā    cundena   kammāraputtena   kammaṃ
upacitaṃ    adhipateyyasaṃvattanikaṃ    āyasmatā    cundena    kammāraputtena
kammaṃ    upacitanti    .    cundassa    ānanda   kammāraputtassa   evaṃ
@Footnote: 1 Po. uppādeyya .  2 Yu. āvuso .  3 Ma. evaṃ .  4 Po. samapphalā
@samavipākā. Yu. samāsamapphalā samāsamavipākā.
Vippaṭisāro   paṭivinodetabboti  .  atha  kho  bhagavā  etamatthaṃ  viditvā
tāyaṃ velāyaṃ imaṃ udānaṃ udānesi
   dadato puññaṃ pavaḍḍhati saññamato 1- veraṃ na cīyati 2-
   kusalo ca jahāti pāpakaṃ  rāgadosamohakkhayā parinibbutoti 3-. Pañcamaṃ.



             The Pali Tipitaka in Roman Character Volume 25 page 213-215. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=25&item=168&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=25&item=168&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=25&item=168&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=25&item=168&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=25&i=168              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=26&A=9541              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=26&A=9541              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :