ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto
     [29] |29.256| 19 Na tena hoti dhammaṭṭho      yenatthaṃ sahasā naye
                        yo ca atthaṃ anatthañca       ubho niccheyya paṇḍito
      |29.257| asāhasena dhammena             samena nayatī pare
                        dhammassa gutto medhāvī      dhammaṭṭhoti pavuccati.
      |29.258| Na tena paṇḍito hoti         yāvatā bahu bhāsati
                        khemī averī abhayo              paṇḍitoti pavuccati.
      |29.259| Na tāvatā dhammadharo            yāvatā bahu bhāsati
                        yo ca appampi sutvāna      dhammaṃ kāyena passati
                        sa ve dhammadharo hoti           yo dhammaṃ nappamajjati.
      |29.260| Na tena thero hoti              yenassa palitaṃsiro.
@Footnote: 1-2 Ma. Yu. bāhire.
                        Paripakko vayo tassa          moghajiṇṇoti vuccati.
      |29.261| Yamhi saccañca dhammo ca      ahiṃsā saññamo damo
                        sa ve vantamalo dhīro           so theroti pavuccati.
      |29.262| Na vākkaraṇamattena            vaṇṇapokkharatāya vā
                        sādhurūpo naro hoti            issukī maccharī saṭho.
      |29.263| Yassa cetaṃ samucchinnaṃ           mūlaghaccaṃ samūhataṃ
                        sa vantadoso medhāvī         sādhurūpoti vuccati.
      |29.264| Na muṇḍakena samaṇo          abbato alikaṃ bhaṇaṃ
                        icchālobhasamāpanno       samaṇo kiṃ bhavissati.
      |29.265| Yo ca sameti pāpāni           aṇuṃthūlāni sabbaso
                        samitattā hi pāpānaṃ        samaṇoti pavuccati.
      |29.266| Na tena bhikkhu so hoti          yāvatā bhikkhate pare
                        vissaṃ dhammaṃ samādāya         bhikkhu hoti na tāvatā.
      |29.267| Yodha puññañca pāpañca    bāhetvā brahmacariyavā
                        saṅkhāya loke carati            sa ve bhikkhūti vuccati.
      |29.268| Na monena muni hoti            mūḷharūpo aviddasu
                        yo ca tulaṃva paggayha          varamādāya paṇḍito
      |29.269| pāpāni parivajjeti             sa muni tena so muni
                        yo munāti ubho loke        muni tena pavuccati.
      |29.270| Na tena ariyo hoti             yena pāṇāni hiṃsati.
                        Ahiṃsā sabbapāṇānaṃ        ariyoti pavuccati.
      |29.271| Na sīlabbatamattena            bāhusaccena vā pana
                        athavā samādhilābhena         vivittasayanena vā
      |29.272| phusāmi nekkhammasukhaṃ            aputhujjanasevitaṃ
                        bhikkhu vissāsamāpādi        appatto āsavakkhayaṃ.
                            Dhammaṭṭhavaggo ekūnavīsatimo.
                                        -------------
                      Dhammapadagāthāya vīsatimo maggavaggo



             The Pali Tipitaka in Roman Character Volume 25 page 49-51. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=25&item=29&items=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=25&item=29&items=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=25&item=29&items=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=25&item=29&items=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=25&i=29              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=24&A=828              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=24&A=828              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :