ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto
                         Suttanipāte dutiyassa cūḷavaggassa
                         terasamaṃ sammāparibbājaniyasuttaṃ
     [331] |331.784| 13 Pucchāmi muniṃ pahūtapaññaṃ
                         tiṇṇaṃ (pāragataṃ 1-) parinibbutaṃ ṭhitattaṃ
                         nikkhamma gharā panujja kāme
                         kathaṃ (bhikkhu) sammā so loke paribbajeyya.
      |331.785| Yassa maṅgalā samūhatā (ti bhagavā)
                         uppātā 2- supinā ca lakkhaṇā ca
                         sa 3- maṅgaladosavippahīno
                         (bhikkhu) sammā so loke paribbajeyya.
      |331.786| Rāgaṃ vinayetha mānusesu
                         dibbesu kāmesu cāpi bhikkhu
                         atikkamma bhavaṃ samecca dhammaṃ
                         sammā so loke paribbajeyya.
      |331.787| Vipiṭṭhikatvā 4- pesuṇāni
                         kodhaṃ kadariyaṃ jaheyya bhikkhu
                         anurodhavirodhavippahīno
                         sammā so loke paribbajeyya.
@Footnote: 1 Ma. pāraṃ gataṃ. 2 Yu. uppādā. 3 Ma. so. 4 Ma. vipiṭṭhikatvāna.
@Po. vipiṭṭhakaritvā.
      |331.788| Hitvāna piyañca 1- appiyañca
                         anupādāya anissito kuhiñci
                         saṃyojaniyehi vippamutto
                         sammā so loke paribbajeyya.
      |331.789| Na so upadhīsu sārameti
                         ādānesu vineyya chandarāgaṃ
                         so anissito anaññaneyyo
                         sammā so loke paribbajeyya.
      |331.790| Vacasā manasā ca kammunā ca
                         aviruddho sammā viditvā dhammaṃ
                         nibbānapadābhipatthayāno
                         sammā so loke paribbajeyya.
      |331.791| Yo vandati manti na 2- uṇṇameyya
                         akuṭṭhopi na sandhiyetha bhikkhu
                         laddhā parabhojanaṃ na majje
                         sammā so loke paribbajeyya.
      |331.792| Lobhañca bhavañca vippahāya
                         virato chedanabandhanato 3- bhikkhu
                         so tiṇṇakathaṅkatho visallo
                         sammā so loke paribbajeyya.
@Footnote: 1 Po. piyañceva .  2 Ma. nuṇṇameyya. 3 Ma. chedanabandhanā ca.
      |331.793| Sāruppamattano viditvā
                         na 1- ca bhikkhu hiṃseyya kañci loke
                         yathātathaṃ 2- dhammaṃ viditvā
                         sammā so loke paribbajeyya.
      |331.794| Yassānusayā na santi keci
                         mūlā 3- akusalā samūhatā se
                         so nirāsaso 4- anāsasāno
                         sammā so loke paribbajeyya.
      |331.795| Āsavakhīṇo pahīnamāno
                         sabbaṃ rāgapathaṃ upātivatto
                         danto parinibbuto ṭhitatto
                         sammā so loke paribbajeyya.
      |331.796| Saddho sutavā niyāmadassī
                         vaggagatesu na vaggasārī
                         dhīro lobhaṃ dosaṃ vineyya paṭighaṃ
                         sammā so loke paribbajeyya.
      |331.797| Saṃsuddhajino vivaṭacchado
                         dhammesu vasī pāragū anejo
@Footnote: 1 Ma. no .  2 Ma. Yu. yathātathidaṃ. 3 Ma. mūlā ca. 4 vaṇṇanāyaṃ nirāso.
@Ma. nirāso anāsisāno. Yu. nirāsayo anāsasāno.
                         Saṅkhāranirodhañāṇakusalo
                         sammā so loke paribbajeyya.
      |331.798| Atītesu anāgatesu cāpi
                         kappātīto aticcasuddhipañño
                         sabbāyatanehi vippamutto
                         sammā so loke paribbajeyya.
      |331.799| Aññāya padaṃ samecca dhammaṃ
                         vivaṭaṃ disvāna pahānamāsavānaṃ
                         sabbūpadhīnaṃ parikkhayā no 1-
                         sammā so loke paribbajeyya.
      |331.800| Addhā hi bhagavā tatheva etaṃ
                         yo so evaṃvihāri danto bhikkhu
                         sabbasaṃyojaniye vītivatto
                         sammā so loke paribbajeyyāti.
                         Sammāparibbājaniyasuttaṃ terasamaṃ.
                                       -----------



             The Pali Tipitaka in Roman Character Volume 25 page 395-398. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=25&item=331&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=25&item=331&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=25&item=331&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=25&item=331&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=25&i=331              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=29&A=3830              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=29&A=3830              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :