ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto
     [333] |333.801| Pucchāmi taṃ gotama bhūripañña
                         kathaṅkaro sāvako sādhu hoti
                         yo vā agārā anagārameti
                         agārino vā panupāsakāse.
      |333.802| Tuvañhi lokassa sadevakassa
                         gatiṃ pajānāsi parāyanañca
                         na 1- tatthi tulyo nipuṇatthadassī
                         tuvañhi buddhaṃ pavaraṃ vadanti.
      |333.803| Sabbaṃ tuvaṃ ñāṇamavecca dhammaṃ
                         pakāsesi satte anukampamāno
                         vivaṭacchadosi samantacakkhu
                         virocasi vimalo sabbaloke.
      |333.804| Agacchi te santike nāgarājā
                         erāvaṇo nāma jinoti sutvā
                         sopi tayā mantayitvājjhagamā
                         sādhūti sutvāna patītarūpo.
@Footnote: 1 Ma. na catthi. Po. natthi.
      |333.805| Rājāpi taṃ vessavaṇo kuvero
                         upeti dhammaṃ paripucchamāno
                         tassāpi tvaṃ pucchito bravīsi 1-
                         so cāpi sutvāna patītarūpo.
      |333.806| Ye kecime titthiyā vādasīlā
                         ājīvakā vā yadi vā niganthā
                         paññāya taṃ nātitaranti sabbe
                         ṭhito vajantaṃ viya sīghagāmiṃ.
      |333.807| Ye kecime brāhmaṇā vādasīlā
                         vuḍḍhā vāpi 2- brāhmaṇā santi keci
                         sabbe tayī atthabaddhā bhavanti
                         ye cāpi 3- aññe vādino maññamānā.
      |333.808| Ayañhi dhammo nipuṇo sukho ca
                         yoyaṃ tayā bhagavā suppavutto
                         tameva sabbe 4- mayaṃ sussumānā 5-
                         taṃ no vada 6- pucchito buddhaseṭṭha.
      |333.809| Sabbepime bhikkhavo sannisinnā
                         upāsakā cāpi tattheva sotuṃ
                         suṇantu dhammaṃ vimalenānubuddhaṃ
@Footnote: 1 Ma. Yu. brūsi dhīra. 2 Ma. Yu. cāpi. 3 Yu. vāpi caññe. 4 Ma. sabbepi.
@5 Ma. Yu. sussūsamānā. 6 Yu. tavanno.
                         Subhāsitaṃ vāsavasseva devā.
      |333.810| Suṇātha me bhikkhavo sāvayāmi 1- vo
                         dhammaṃ dhutaṃ tañca carātha 2- sabbe
                         iriyāpathaṃ pabbajitānulomikaṃ
                         sevetha naṃ atthadassī matimā 3-.
      |333.811| No ve vikāle vicareyya bhikkhu
                         gāme ca piṇḍāya careyya kāle
                         akālacāriṃ hi sajanti saṅgā
                         tasmā vikāle na caranti buddhā.
      |333.812| Rūpā ca saddā ca rasā ca gandhā
                         phassā ca ye sammadayanti satte
                         etesu dhammesu vineyya chandaṃ
                         kālena so pavise pātarāsaṃ.
      |333.813| Piṇḍaṃ ca bhikkhu samayena laddhā
                         eko paṭikkamma raho nisīde
                         ajjhattacintī na mano bahiddhā
                         nicchāraye saṅgahitattabhāvo.
      |333.814| Sacepi so sallape sāvakena
                         aññena vā kenaci bhikkhunā vā
@Footnote: 1 Po. sāviyāmivo. Ma. sāvayissāmi. 2 Yu. dharātha. 3 Ma. Yu. mutimā.
                         Dhammaṃ paṇītaṃ tamudāhareyya
                         na pesuṇaṃ nopi parūpavādaṃ.
      |333.815| Vādañhi eke paṭiseniyanti
                         na te pasaṃsāma parittapaññe
                         tato tato ne pasajanti saṅgā
                         cittañhi te tattha gamenti dūre.
      |333.816| Piṇḍaṃ vihāraṃ sayanāsanañca
                         āpañca saṅghāṭirajūpavāhanaṃ
                         sutvāna dhammaṃ sugatena desitaṃ
                         saṅkhāya seve varapaññasāvako.
      |333.817| Tasmā hi piṇḍe sayanāsane ca
                         āpe ca saṅghāṭirajūpavāhane
                         etesu dhammesu anūpalitto
                         bhikkhu yathā pokkhare vāribindu.
      |333.818| Gahaṭṭhavattaṃ pana vo vadāmi
                         yathākaro sāvako sādhu hoti
                         na hesa labbhā sapariggahena
                         phassetu yo kevalo bhikkhudhammo.
      |333.819| Pāṇaṃ na hane na ca ghātayeyya
                         na cānujaññā hanataṃ paresaṃ
                         Sabbesu bhūtesu nidhāya daṇḍaṃ
                         ye thāvarā ye ca tasā santi loke.
      |333.820| Tato adinnaṃ parivajjayeyya
                         kiñci kvaci sāvako bujjhamāno
                         na hāraye harataṃ nānujaññā
                         sabbaṃ adinnaṃ parivajjayeyya.
      |333.821| Abrahmacariyaṃ parivajjayeyya
                         aṅgārakāsuṃ jalitaṃva viññū
                         asambhuṇanto pana brahmacariyaṃ
                         parassa dāraṃ nātikkameyya.
      |333.822| Sabhaggato vā parisaggato vā
                         ekassa ceko na musā bhaṇeyya
                         na bhāṇaye bhaṇataṃ nānujaññā
                         sabbaṃ abhūtaṃ parivajjayeyya.
      |333.823| Majjañca pāṇaṃ na samācareyya
                         dhammaṃ idaṃ rocaye yo gahaṭṭho
                         na pāyaye pivitaṃ 1- nānujaññā
                         ummādanantaṃ iti naṃ viditvā.
      |333.824| Madā hi pāpāni karonti bālā
                         kārenti caññepi jane pamatte
@Footnote: 1 Ma. pivataṃ. Yu. pipātaṃ.
                         Etaṃ apuññāyatanaṃ vivajjaye
                         ummādanaṃ mohanaṃ bālakantaṃ.
      |333.825| Pāṇaṃ na hane na cādinnamādiye
                         musā na bhāse na ca majjapo siyā
                         abrahmacariyā virameyya methunā
                         rattiṃ na bhuñjeyya vikālabhojanaṃ
      |333.826| mālaṃ na dhāre na ca gandhamācare
                         mañce chamāyaṃ va sayetha santhate
                         etaṃ hi aṭṭhaṅgikamāhuposathaṃ
                         buddhena dukkhantagunā pakāsitaṃ.
      |333.827| Tato ca pakkhassupavassuposathaṃ
                         cātuddasiṃ pañcadasiñca aṭṭhamiṃ
                         pāṭihārikapakkhañca pasannamānaso
                         aṭṭhaṅgupetaṃ susamattarūpaṃ.
      |333.828| Tato ca pāto upavuṭṭhuposatho
                         annena pānena ca bhikkhusaṅghaṃ
                         pasannacitto anumodamāno
                         yathārahaṃ saṃvibhajetha viññū.
      |333.829| Dhammena mātāpitaro bhareyya
                         payojaye dhammikaṃ so vaṇijjaṃ
                         Etaṃ gihīvattayamappamatto
                         sayampabhe nāma upeti deveti.
                                     Dhammikasuttaṃ cuddasamaṃ.
                                         Cūḷavaggo dutiyo.
                                              Tassuddānaṃ
                                         ratanāmagandho hiri ca
                         maṅgalaṃ sūcilomena               kapilo brāhmaṇopi ca
                         nāvā kiṃsīlauṭṭhāno           rāhulo puna vaṅgīso
                         paribbājaniyo tathā            dhammikañca viduno ahu
                              cuḷavaggañhi cuddasāti.
                                                    ---------
                           Suttanipāte tatiyo mahāvaggo
                               paṭhamaṃ pabbajāsuttaṃ *-



             The Pali Tipitaka in Roman Character Volume 25 page 399-405. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=25&item=333&items=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=25&item=333&items=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=25&item=333&items=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=25&item=333&items=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=25&i=333              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=29&A=4213              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=29&A=4213              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :