[35] |35.360| 25 Cakkhunā saṃvaro sādhu sādhu sotena saṃvaro
ghānena saṃvaro sādhu sādhu jivhāya saṃvaro
|35.361| kāyena saṃvaro sādhu sādhu vācāya saṃvaro
manasā saṃvaro sādhu sādhu sabbattha saṃvaro
sabbattha saṃvuto bhikkhu sabbadukkhā pamuccati.
|35.362| Hatthasaññato pādasaññato
vācāya saññato saññatattamo
ajjhattarato samāhito
eko santusito tamāhu bhikkhu 1-.
|35.363| Yo mukhasaññato bhikkhu mantabhāṇī anuddhato
atthaṃ dhammañca dīpeti madhuraṃ tassa bhāsitaṃ.
@Footnote: 1 Ma. Yu. bhikkhuṃ.
|35.364| Dhammārāmo dhammarato dhammaṃ anuvicintayaṃ
dhammaṃ anussaraṃ bhikkhu saddhammā na parihāyati.
|35.365| Salābhaṃ nātimaññeyya nāññesaṃ pihayañcare
aññesaṃ pihayaṃ bhikkhu samādhiṃ nādhigacchati.
|35.366| Appalābhopi ce bhikkhu salābhaṃ nātimaññati
taṃ ve devā pasaṃsanti suddhājīviṃ atanditaṃ.
|35.367| Sabbaso nāmarūpasmiṃ yassa natthi mamāyitaṃ
asatā ca na socati sa ve bhikkhūti vuccati.
|35.368| Mettāvihārī yo bhikkhu pasanno buddhasāsane
adhigacche padaṃ santaṃ saṅkhārūpasamaṃ sukhaṃ.
|35.369| Siñca bhikkhu imaṃ nāvaṃ sittā te lahumessati
chetvā rāgañca dosañca tato nibbānamehisi.
|35.370| Pañca chinde pañca jahe pañca uttari bhāvaye
pañcasaṅgātigo bhikkhu oghatiṇṇoti vuccati.
|35.371| Jhāya bhikkhu mā ca pamādo
mā te kāmaguṇe bhamassu cittaṃ
mā lohaguḷaṃ gilī pamatto
mā kandi dukkhamidanti ḍayhamāno.
|35.372| Natthi jhānaṃ apaññassa paññā natthi ajhāyato 3-
yamhi jhānañca paññā ca sa ve nibbānasantike.
@Footnote: 1 Po. ajhāyino.
|35.373| Suññāgāraṃ paviṭṭhassa santacittassa bhikkhuno
amānusī ratī hoti sammā dhammaṃ vipassato.
|35.374| Yato yato sammasati khandhānaṃ udayabbayaṃ
labhatī pītipāmojjaṃ amataṃ taṃ vijānataṃ.
|35.375| Tatrāyamādi bhavati idha paññassa bhikkhuno
indriyagutti 1- santuṭṭhī pātimokkhe ca saṃvaro
|35.376| mitte bhajassu kalyāṇe suddhājīve atandite.
Paṭisanthāravuttyassa ācārakusalo siyā
tato pāmojjabahulo dukkhassantaṃ karissati 2-.
|35.377| Vassikā viya pupphāni maddavāni pamuñcati
evaṃ rāgañca dosañca vippamuñcetha bhikkhavo.
|35.378| Santakāyo santavāco santamano susamāhito
vantalokāmiso bhikkhu upasantoti vuccati.
|35.379| Attanā codayattānaṃ paṭimaṃsetamattanā
so attagutto satimā sukhaṃ bhikkhu vihāhisi.
|35.380| Attā hi attano nātho attā hi attano gati
tasmā saññama attānaṃ assaṃ bhadraṃva vāṇijo.
|35.381| Pāmojjabahulo bhikkhu pasanno buddhasāsane
adhigacche padaṃ santaṃ saṅkhārūpasamaṃ sukhaṃ.
|35.382| Yo have daharo bhikkhu yuñjati buddhasāsane
@Footnote: 1 Yu. indriyagutto . 2 Po. karissasi.
So imaṃ lokaṃ pabhāseti abbhā muttova candimā.
Bhikkhuvaggo pañcavīsatimo.
-----------
Dhammapadagāthāya chabbīsatimo brāhmaṇavaggo
The Pali Tipitaka in Roman Character Volume 25 page 64-67.
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=25&item=35&items=1&mode=bracket
Classified by content :-
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=25&item=35&items=1
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=25&item=35&items=1&mode=bracket
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=25&item=35&items=1&mode=bracket
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=25&i=35
The Pali Atthakatha in Thai :-
http://84000.org/tipitaka/atthapali/read_th.php?B=25&A=949
The Pali Atthakatha in Roman :-
http://84000.org/tipitaka/atthapali/read_rm.php?B=25&A=949
Contents of The Tipitaka Volume 25
http://84000.org/tipitaka/read/?index_25
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com