Dhammapadagāthāya chabbīsatimo brāhmaṇavaggo
[36] |36.383| 26 Chinda sotaṃ parakkamma kāme panūda brāhmaṇa
saṅkhārānaṃ khayaṃ ñatvā akataññūsi brāhmaṇa.
|36.384| Yadā dvayesu dhammesu pāragū hoti brāhmaṇo
athassa sabbe saṃyogā atthaṃ gacchanti jānato.
|36.385| Yassa pāraṃ apāraṃ vā pārāpāraṃ na vijjati
vītaddaraṃ visaññuttaṃ tamahaṃ brūmi brāhmaṇaṃ.
|36.386| Jhāyiṃ virajamāsīnaṃ katakiccaṃ anāsavaṃ
uttamatthaṃ anuppattaṃ tamahaṃ brūmi brāhmaṇaṃ.
|36.387| Divā tapati ādicco rattimābhāti candimā
sannaddho khattiyo tapati jhāyī tapati brāhmaṇo
atha sabbamahorattiṃ buddho tapati tejasā.
|36.388| Bāhitapāpo hi brāhmaṇo
samacariyā samaṇoti vuccati
pabbājayamattano malaṃ
tasmā pabbajitoti vuccati.
|36.389| Na brāhmaṇassa pahareyya nāssa muñcetha brāhmaṇo
dhi brāhmaṇassa hantāraṃ tato dhi yassa muñcati.
|36.390| Na brāhmaṇassetadakiñci seyyo
yadānisedho manaso piyehi
yato yato hiṃsamano nivattati
tato tato sammatimeva dukkhaṃ.
|36.391| Yassa kāyena vācāya manasā natthi dukkataṃ
saṃvutaṃ tīhi ṭhānehi tamahaṃ brūmi brāhmaṇaṃ.
|36.392| Yamhā dhammaṃ vijāneyya sammāsambuddhadesitaṃ
sakkaccaṃ naṃ namasseyya aggihuttaṃva brāhmaṇo.
|36.393| Na jaṭāhi na gottehi 1- na jaccā hoti brāhmaṇo
yamhi saccañca dhammo ca so sucī 2- so ca brāhmaṇo.
|36.394| Kinte jaṭāhi dummedha kinte ajinasāṭiyā
abbhantarante gahaṇaṃ bāhiraṃ parimajjasi.
|36.395| Paṃsukūladharaṃ jantuṃ kisandhamanisanthataṃ
ekaṃ vanasmiṃ jhāyantaṃ tamahaṃ brūmi brāhmaṇaṃ.
|36.396| Na cāhaṃ brāhmaṇaṃ brūmi yonijaṃ mattisambhavaṃ
bhovādī nāma so hoti sa ve hoti sakiñcano
akiñcanaṃ anādānaṃ tamahaṃ brūmi brāhmaṇaṃ.
|36.397| Sabbasaṃyojanaṃ chetvā yo ve na paritassati
@Footnote: 1 Po. Ma. Yu. gotutena . 2 Yu. sukhī.
Saṅgātigaṃ visaṃyuttaṃ tamahaṃ brūmi brāhmaṇaṃ.
|36.398| Chetvā naddhiṃ 1- varattañca sandānaṃ 2- sahanukkamaṃ
ukkhittapalighaṃ buddhaṃ tamahaṃ brūmi brāhmaṇaṃ.
|36.399| Akkosaṃ vadhabandhañca aduṭṭho yo titikkhati
khantībalaṃ balāṇīkaṃ tamahaṃ brūmi brāhmaṇaṃ.
|36.400| Akkodhanaṃ vatavantaṃ sīlavantaṃ anussadaṃ
dantaṃ antimasārīraṃ tamahaṃ brūmi brāhmaṇaṃ.
|36.401| Vāri pokkharapatteva āraggeriva sāsapo
yo na limpati kāmesu tamahaṃ brūmi brāhmaṇaṃ.
|36.402| Yo dukkhassa pajānāti idheva khayamattano
pannabhāraṃ visaññuttaṃ tamahaṃ brūmi brāhmaṇaṃ.
|36.403| Gambhīrapaññaṃ medhāviṃ maggāmaggassa kovidaṃ
uttamatthaṃ anuppattaṃ tamahaṃ brūmi brāhmaṇaṃ.
|36.404| Asaṃsaṭṭhaṃ gahaṭṭhehi anāgārehi cūbhayaṃ
anokasāriṃ appicchaṃ tamahaṃ brūmi brāhmaṇaṃ.
|36.405| Nidhāya daṇḍaṃ bhūtesu tasesu thāvaresu ca
yo na hanti na ghāteti tamahaṃ brūmi brāhmaṇaṃ.
|36.406| Aviruddhaṃ viruddhesu attadaṇḍesu nibbutaṃ
sādānesu anādānaṃ tamahaṃ brūmi brāhmaṇaṃ.
|36.407| Yassa rāgo ca doso ca māno makkho ca pātito
@Footnote: 1 Yu. nandī . 2 Yu. sandāmaṃ. Ma. Po. sandhānaṃ.
Sāsaporiva āraggā tamahaṃ brūmi brāhmaṇaṃ.
|36.408| Akakkasaṃ viññāpaniṃ giraṃ saccaṃ udīraye
yāya nābhisaje kañci tamahaṃ brūmi brāhmaṇaṃ.
|36.409| Yodha dīghaṃ vā rassaṃ vā aṇuṃ thūlaṃ subhāsubhaṃ
loke adinnaṃ nādiyati tamahaṃ brūmi brāhmaṇaṃ.
|36.410| Āsā yassa na vijjanti asmiṃ loke paramhi ca
nirāsayaṃ 1- visaṃyuttaṃ tamahaṃ brūmi brāhmaṇaṃ.
|36.411| Yassālayā na vijjanti aññāya akathaṅkathī
amatogadhaṃ anuppattaṃ tamahaṃ brūmi brāhmaṇaṃ.
|36.412| Yodha puññañca pāpañca ubho saṅgaṃ upaccagā
asokaṃ virajaṃ suddhaṃ tamahaṃ brūmi brāhmaṇaṃ.
|36.413| Candaṃva vimalaṃ suddhaṃ vippasannamanāvilaṃ
nandibhavaparikkhīṇaṃ tamahaṃ brūmi brāhmaṇaṃ.
|36.414| Yo imaṃ palipathaṃ duggaṃ saṃsāraṃ mohamaccagā
tiṇṇo pāragato jhāyī anejo akathaṅkathī
anupādāya nibbuto tamahaṃ brūmi brāhmaṇaṃ.
|36.415| Yodha kāme pahantvāna anāgāro paribbaje
kāmabhavaparikkhīṇaṃ tamahaṃ brūmi brāhmaṇaṃ.
|36.416| Yodha taṇhaṃ pahantvāna anāgāro paribbaje
@Footnote: 1 nirāsāsantipi.
Taṇhābhavaparikkhīṇaṃ tamahaṃ brūmi brāhmaṇaṃ.
|36.417| Hitvā mānusakaṃ yogaṃ dibbaṃ yogaṃ upaccagā
sabbayogavisaṃyuttaṃ tamahaṃ brūmi brāhmaṇaṃ.
|36.418| Hitvā ratiñca aratiñca sītibhūtaṃ nirūpadhiṃ
sabbalokābhibhuṃ vīraṃ tamahaṃ brūmi brāhmaṇaṃ.
|36.419| Cutiṃ yo vedi sattānaṃ upapattiñca sabbaso
asattaṃ sugataṃ buddhaṃ tamahaṃ brūmi brāhmaṇaṃ.
|36.420| Yassa gatiṃ na jānanti devā gandhabbamānusā
khīṇāsavaṃ arahantaṃ tamahaṃ brūmi brāhmaṇaṃ.
|36.421| Yassa pure ca pacchā ca majjhe ca natthi kiñcanaṃ
akiñcanaṃ anādānaṃ tamahaṃ brūmi brāhmaṇaṃ.
|36.422| Usabhaṃ pavaraṃ vīraṃ mahesiṃ vijitāvinaṃ
anejaṃ nhātakaṃ buddhaṃ tamahaṃ brūmi brāhmaṇaṃ.
|36.423| Pubbenivāsaṃ yo vedi saggāpāyañca passati
atho jātikkhayaṃ patto abhiññā vosito muni
sabbavositavosānaṃ tamahaṃ brūmi brāhmaṇaṃ.
Brāhmaṇavaggo chabbīsatimo.
Dhammapadagāthāya uddānaṃ
The Pali Tipitaka in Roman Character Volume 25 page 67-71.
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=25&item=36&items=1
Classified by [Item Number] :-
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=25&item=36&items=1&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=25&item=36&items=1
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=25&item=36&items=1
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=25&i=36
The Pali Atthakatha in Thai :-
http://84000.org/tipitaka/atthapali/read_th.php?B=25&A=2016
The Pali Atthakatha in Roman :-
http://84000.org/tipitaka/atthapali/read_rm.php?B=25&A=2016
Contents of The Tipitaka Volume 25
http://84000.org/tipitaka/read/?index_25
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com