[389] |389.1126| Aññātametaṃ vacanaṃ asitassa yathātathaṃ
taṃ taṃ gotama pucchāmi 3- sabbadhammāna pāraguṃ
|389.1127| anāgāriyupetassa 4- bhikkhācariyaṃ jigiṃsato
muniṃ pabrūhi me puṭṭho moneyyaṃ uttamaṃ padaṃ.
|389.1128| Moneyyante upaññissanti (bhagavā) dukkaraṃ durabhisambhavaṃ
handa te naṃ pavakkhāmi santhambhassu daḷho bhava.
|389.1129| Samānabhāvaṃ 5- kubbetha gāme akuṭṭhavanditaṃ
manopadosaṃ rakkheyya santo anuṇṇagocaro 6-.
|389.1130| Uccāvacā niccharanti dāye aggisikhūpamā
nāriyo muniṃ palobhenti tā su taṃ mā palobheyyuṃ 7-
|389.1131| virato methunā dhammā hitvā kāme varāvare 8-
@Footnote: 1 Ma. Yu. munipavaraṃ . 2 Ma. Yu. vatthugāthā . 3 Yu. pucchāma. 4 Ma. Yu.
@anagāriyu .... 5 Po. Ma. samānabhāgaṃ. 6 Yu. vaṇṇanāyañca anuṇṇato care.
@7 Po. Ma. Yu. palobhayuṃ. 8 Ma. paropare. Yu. parovare.
Aviruddho asāratto pāṇesu tasathāvare.
|389.1132| Yathā ahaṃ tathā ete yathā ete tathā ahaṃ
attānaṃ upamaṃ katvā na haneyya na ghātaye.
|389.1133| Hitvā icchañca lobhañca yattha satto puthujjano
cakkhumā paṭipajjeyya tareyya narakaṃ imaṃ.
|389.1134| Onodaro 1- mitāhāro appicchassa alolupo
sadā 2- icchāya nicchāto aniccho hoti nibbuto.
|389.1135| Sa piṇḍacāraṃ caritvā vanantamabhihāraye
upaṭṭhito rukkhamūlasmiṃ āsanūpagato muni.
|389.1136| Sa jhānapasuto dhīro vanante ramito siyā
jhāyetha rukkhamūlasmiṃ attānamabhitosayaṃ.
|389.1137| Tato ratyā vivasane 3- gāmantamabhihāraye
avhānaṃ nābhinandeyya abhihārañca gāmato.
|389.1138| Na munī gāmamāgamma kulesu sahasā care
ghāsesanaṃ 4- chinnakatho na vācampayuttaṃ bhaṇe.
|389.1139| Alatthaṃ yadidaṃ sādhu nālatthaṃ kusalāmiti 5-
ubhayeneva so tādi rukkhaṃva upātivattati 6-.
|389.1140| Sapattapāṇī caranto amūgo mūgasammato
appaṃ dānaṃ na hiḷeyya dātāraṃ nāvajāniyā.
|389.1141| Uccāvacā hi paṭipadā samaṇena pakāsitā
@Footnote: 1 Ma. Yu. ūnūdaro . 2 Yu. save. 3 Ma. vivasāne . 4 Po. ghāsenaṃ.
@5 Po. kusalamiti. Ma. kusalaṃ iti. 6 Ma. rukkhaṃ upanivattati. Yu. ūpanivattati.
Na pāraṃ diguṇaṃ yanti na yidaṃ ekaguṇamuttaṃ 1-.
|389.1142| Yassa ca visatā natthi chinnasotassa bhikkhuno
kiccākiccappahīnassa pariḷāho na vijjati.
|389.1143| Moneyyante upaññissanti (bhagavā) khuradhārūpamo bhave
jivhāya tāluṃ āhacca udare saññato siyā.
|389.1144| Alīnacitto ca siyā na cāpi bahu cintaye
nirāmagandho asito brahmacariyaparāyano
|389.1145| ekāsanassa sikkhetha samaṇopāsanassa ca
ekattaṃ monamakkhātaṃ eko ve 2- abhiramissasi.
(atha bhāsihi 3- dasa disā)
|389.1146| sutvā dhīrānaṃ nigghosaṃ jhāyīnaṃ kāmacāginaṃ
tato hiriñca saddhañca bhiyyo kubbetha māmako.
|389.1147| Taṃ nadīhi vijānātha sobbhesu padaresu ca
sanantā 4- yanti kusubbhā tuṇhī yanti mahodadhi.
|389.1148| Yadūnakaṃ taṃ sanati yaṃ pūraṃ santameva taṃ
aḍḍhakumbhūpamo bālo rahado pūrova paṇḍito.
|389.1149| Yaṃ samaṇo bahu bhāsati upetaṃ atthasañhitaṃ
jānaṃ so dhammaṃ deseti jānaṃ so bahu bhāsati.
|389.1150| Yo ca jānaṃ saṃyatatto 5- jānaṃ na bahu bhāsati
@Footnote: 1 Ma. Yu. --- ekaguṇaṃ mutaṃ . 2 Ma. Yu. ce. 3 Ma. bāhisi. 4 Po. suṇantā.
@Ma. Yu. saṇantā . 5 Yu. yatatto.
Sa muni monamarahati sa muni monamajjhaggāti 1-.
Nālakasuttaṃ ekādasamaṃ.
----------
The Pali Tipitaka in Roman Character Volume 25 page 470-473.
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=25&item=389&items=1
Classified by [Item Number] :-
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=25&item=389&items=1&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=25&item=389&items=1
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=25&item=389&items=1
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=25&i=389
The Pali Atthakatha in Thai :-
http://84000.org/tipitaka/atthapali/read_th.php?B=29&A=7078
The Pali Atthakatha in Roman :-
http://84000.org/tipitaka/atthapali/read_rm.php?B=29&A=7078
Contents of The Tipitaka Volume 25
http://84000.org/tipitaka/read/?index_25
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com