ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto
     [389] |389.1126| Aññātametaṃ vacanaṃ  asitassa yathātathaṃ
                         taṃ taṃ gotama pucchāmi 3-    sabbadhammāna pāraguṃ
   |389.1127| anāgāriyupetassa 4-      bhikkhācariyaṃ jigiṃsato
                         muniṃ pabrūhi me puṭṭho       moneyyaṃ uttamaṃ padaṃ.
   |389.1128| Moneyyante upaññissanti    (bhagavā) dukkaraṃ durabhisambhavaṃ
                         handa te naṃ pavakkhāmi       santhambhassu daḷho bhava.
   |389.1129| Samānabhāvaṃ 5- kubbetha    gāme akuṭṭhavanditaṃ
                         manopadosaṃ rakkheyya        santo anuṇṇagocaro 6-.
   |389.1130| Uccāvacā niccharanti        dāye aggisikhūpamā
                         nāriyo muniṃ palobhenti     tā su taṃ mā palobheyyuṃ 7-
   |389.1131| virato methunā dhammā        hitvā kāme varāvare 8-
@Footnote: 1 Ma. Yu. munipavaraṃ .  2 Ma. Yu. vatthugāthā .  3 Yu. pucchāma. 4 Ma. Yu.
@anagāriyu .... 5 Po. Ma. samānabhāgaṃ. 6 Yu. vaṇṇanāyañca anuṇṇato care.
@7 Po. Ma. Yu. palobhayuṃ. 8 Ma. paropare. Yu. parovare.

--------------------------------------------------------------------------------------------- page471.

Aviruddho asāratto pāṇesu tasathāvare. |389.1132| Yathā ahaṃ tathā ete yathā ete tathā ahaṃ attānaṃ upamaṃ katvā na haneyya na ghātaye. |389.1133| Hitvā icchañca lobhañca yattha satto puthujjano cakkhumā paṭipajjeyya tareyya narakaṃ imaṃ. |389.1134| Onodaro 1- mitāhāro appicchassa alolupo sadā 2- icchāya nicchāto aniccho hoti nibbuto. |389.1135| Sa piṇḍacāraṃ caritvā vanantamabhihāraye upaṭṭhito rukkhamūlasmiṃ āsanūpagato muni. |389.1136| Sa jhānapasuto dhīro vanante ramito siyā jhāyetha rukkhamūlasmiṃ attānamabhitosayaṃ. |389.1137| Tato ratyā vivasane 3- gāmantamabhihāraye avhānaṃ nābhinandeyya abhihārañca gāmato. |389.1138| Na munī gāmamāgamma kulesu sahasā care ghāsesanaṃ 4- chinnakatho na vācampayuttaṃ bhaṇe. |389.1139| Alatthaṃ yadidaṃ sādhu nālatthaṃ kusalāmiti 5- ubhayeneva so tādi rukkhaṃva upātivattati 6-. |389.1140| Sapattapāṇī caranto amūgo mūgasammato appaṃ dānaṃ na hiḷeyya dātāraṃ nāvajāniyā. |389.1141| Uccāvacā hi paṭipadā samaṇena pakāsitā @Footnote: 1 Ma. Yu. ūnūdaro . 2 Yu. save. 3 Ma. vivasāne . 4 Po. ghāsenaṃ. @5 Po. kusalamiti. Ma. kusalaṃ iti. 6 Ma. rukkhaṃ upanivattati. Yu. ūpanivattati.

--------------------------------------------------------------------------------------------- page472.

Na pāraṃ diguṇaṃ yanti na yidaṃ ekaguṇamuttaṃ 1-. |389.1142| Yassa ca visatā natthi chinnasotassa bhikkhuno kiccākiccappahīnassa pariḷāho na vijjati. |389.1143| Moneyyante upaññissanti (bhagavā) khuradhārūpamo bhave jivhāya tāluṃ āhacca udare saññato siyā. |389.1144| Alīnacitto ca siyā na cāpi bahu cintaye nirāmagandho asito brahmacariyaparāyano |389.1145| ekāsanassa sikkhetha samaṇopāsanassa ca ekattaṃ monamakkhātaṃ eko ve 2- abhiramissasi. (atha bhāsihi 3- dasa disā) |389.1146| sutvā dhīrānaṃ nigghosaṃ jhāyīnaṃ kāmacāginaṃ tato hiriñca saddhañca bhiyyo kubbetha māmako. |389.1147| Taṃ nadīhi vijānātha sobbhesu padaresu ca sanantā 4- yanti kusubbhā tuṇhī yanti mahodadhi. |389.1148| Yadūnakaṃ taṃ sanati yaṃ pūraṃ santameva taṃ aḍḍhakumbhūpamo bālo rahado pūrova paṇḍito. |389.1149| Yaṃ samaṇo bahu bhāsati upetaṃ atthasañhitaṃ jānaṃ so dhammaṃ deseti jānaṃ so bahu bhāsati. |389.1150| Yo ca jānaṃ saṃyatatto 5- jānaṃ na bahu bhāsati @Footnote: 1 Ma. Yu. --- ekaguṇaṃ mutaṃ . 2 Ma. Yu. ce. 3 Ma. bāhisi. 4 Po. suṇantā. @Ma. Yu. saṇantā . 5 Yu. yatatto.

--------------------------------------------------------------------------------------------- page473.

Sa muni monamarahati sa muni monamajjhaggāti 1-. Nālakasuttaṃ ekādasamaṃ. ----------


             The Pali Tipitaka in Roman Character Volume 25 page 470-473. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=25&item=389&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=25&item=389&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=25&item=389&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=25&item=389&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=25&i=389              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=29&A=7078              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=29&A=7078              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :