[390] 12 Evamme sutaṃ . ekaṃ samayaṃ bhagavā sāvatthiyaṃ
viharati pubbārāme migāramātu pāsāde . tena kho pana samayena
bhagavā tadahuposathe paṇṇarase puṇṇāya puṇṇamāya rattiyā
bhikkhusaṅghaparivuto abbhokāse nisinno hoti . atha kho bhagavā
tuṇhībhūtaṃ tuṇhībhūtaṃ bhikkhusaṅghaṃ anuviloketvā bhikkhū āmantesi
{390.214} ye te bhikkhave kusalā dhammā ariyā niyyānikā
sambodhigāmino 2- tesaṃ vo bhikkhave kusalānaṃ dhammānaṃ ariyānaṃ niyyānikānaṃ
sambodhigāmīnaṃ kā upanisā savanāyāti iti ce bhikkhave pucchitāro
assu te evamassu vacanīyā yāvadeva dvayatānaṃ dhammānaṃ yathābhūtaṃ
ñāṇāyāti kiñca dvayataṃ vadetha
{390.215} idaṃ dukkhaṃ ayaṃ dukkhasamudayoti ayamekānupassanā ayaṃ
dukkhanirodho ayaṃ dukkhanirodhagāminī paṭipadāti ayaṃ dutiyānupassanā evaṃ
sammādvayatānupassino bhikkhave bhikkhuno appamattassa ātāpino pahitattassa
viharato dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ diṭṭheva dhamme aññā sati
@Footnote: 1 Ma. Yu. monamajjagā. 2 Ma. Yu. sambodhagāmino.
Vā upādisese anāgāmitāti.
Idamavoca bhagavā idaṃ vatvāna sugato
athāparaṃ etadavoca satthā
[391] |391.1151| Ye dukkhaṃ nappajānanti atho dukkhassa sambhavaṃ
yattha ca sabbaso dukkhaṃ asesaṃ uparujjhati
tañca maggaṃ na jānanti dukkhūpasamagāminaṃ
|391.1152| cetovimuttihīnā te atho paññāvimuttiyā
abhabbā te antakiriyāya te ve jātijarūpagā.
|391.1153| Ye ca dukkhaṃ pajānanti atho dukkhassa sambhavaṃ
yattha ca sabbaso dukkhaṃ asesaṃ uparujjhati
tañca maggaṃ pajānanti dukkhūpasamagāminaṃ
|391.1154| cetovimuttisampannā atho paññāvimuttiyā
bhabbā te antakiriyāya na te jātijarūpagāti.
[392] Siyā aññenapi pariyāyena sammādvayatānupassanāti
iti ce bhikkhave pucchitāro assu siyātissu vacanīyā 1- kathañca
siyā yaṅkiñci dukkhaṃ sambhoti sabbaṃ upadhipaccayāti ayamekānupassanā
upadhīnaṃ tveva asesavirāganirodhā natthi dukkhassa sambhavoti ayaṃ
dutiyānupassanā evaṃ sammādvayatānupassino .pe. athāparaṃ
etadavoca satthā
|392.1155| upadhinidānā pabhavanti dukkhā
@Footnote: 1 Po. siyā tissa vacanīyo.
Ye keci lokasmiṃ anekarūpā
yo ve avidvā upadhiṃ karoti
punappunaṃ dukkhamupeti mando
tasmā pajānaṃ upadhiṃ na kayirā
dukkhassa jātippabhavānupassīti.
[393] Siyā aññenapi pariyāyena sammādvayatānupassanāti
iti ce bhikkhave pucchitāro assu siyātissu vacanīyā kathañca siyā
yaṅkiñci dukkhaṃ sambhoti sabbaṃ avijjāpaccayāti ayamekānupassanā
avijjāya tveva asesavirāganirodhā natthi dukkhassa sambhavoti ayaṃ
dutiyānupassanā evaṃ sammādvayatānupassino . .pe. athāparaṃ
etadavoca satthā
|393.1156| jātimaraṇasaṃsāraṃ ye vajanti punappunaṃ
itthabhāvaññathābhāvaṃ avijjāyeva sā gati.
|393.1157| Avijjā hāyaṃ mahāmoho yadidaṃ sassataṃ 1- ciraṃ
vijjāgatā ca ye sattā na 3- te gacchanti punabbhavanti.
[394] Siyā aññenapi pariyāyena .pe. kathañca siyā yaṅkiñci
dukkhaṃ sambhoti sabbaṃ saṅkhārapaccayāti ayamekānupassanā saṅkhārānaṃ
tveva asesavirāganirodhā natthi dukkhassa sambhavoti ayaṃ dutiyānupassanā
evaṃ sammādvayatānupassino .pe. Athāparaṃ etadavoca satthā
@Footnote: 1 Ma. Yu. yenidaṃ saṃsitaṃ . 3 Yu. nāgacchanti.
|394.1158| Yaṅkiñci dukkhaṃ sambhoti sabbaṃ saṅkhārapaccayā
saṅkhārānaṃ nirodhena natthi dukkhassa sambhavo.
|394.1159| Etamādīnavaṃ ñatvā dukkhaṃ saṅkhārapaccayā
sabbasaṅkhārasamathā saññānaṃ 1- uparodhanā
evaṃ dukkhakkhayo hoti etaṃ ñatvā yathātathaṃ.
|394.1160| Sammaddasā vedaguno sammadaññāya paṇḍitā
abhibhuyya 2- mārasaṃyogaṃ na gacchanti punabbhavanti.
[395] Siyā aññenapi pariyāyena .pe. kathañca siyā
yaṅkiñci dukkhaṃ sambhoti sabbaṃ viññāṇapaccayāti
ayamekānupassanā viññāṇassa tveva asesavirāganirodhā natthi
dukkhassa sambhavoti ayaṃ dutiyānupassanā evaṃ sammādvayatānupassino
.pe. Athāparaṃ etadavoca satthā
|395.1161| yaṅkiñci dukkhaṃ sambhoti sabbaṃ viññāṇapaccayā
viññāṇassa nirodhena natthi dukkhassa sambhavo.
|395.1162| Etamādīnavaṃ ñatvā dukkhaṃ viññāṇapaccayā
viññāṇūpasamā bhikkhu nicchāto parinibbutoti.
[396] Siyā aññenapi pariyāyena .pe. kathañca siyā
yaṅkiñci dukkhaṃ sambhoti sabbaṃ phassapaccayāti ayamekānupassanā
phassassa tveva asesavirāganirodhā natthi dukkhassa sambhavoti ayaṃ
dutiyānupassanā evaṃ sammādvayatānupassino .pe. athāparaṃ
@Footnote: 1 Yu. saññāya. 2 Po. abhibhū.
Etadavoca satthā
|396.1163| tesaṃ phassaparetānaṃ bhavasotānusārinaṃ
kummaggaṃ paṭipannānaṃ ārā saṃyojanakkhayo.
|396.1164| Ye ca phassaṃ pariññāya paññāya 1- upasame ratā
tepi 2- phassābhisamayā nicchātā parinibbutāti.
[397] Siyā aññenapi pariyāyena .pe. kathañca siyā yaṅkiñci
dukkhaṃ sambhoti sabbaṃ vedanāpaccayāti ayamekānupassanā vedanānaṃ
tveva asesavirāganirodhā natthi dukkhassa sambhavoti ayaṃ dutiyānupassanā
evaṃ sammādvayatānupassino .pe. Athāparaṃ etadavoca satthā
|397.1165| sukhaṃ vā yadi vā dukkhaṃ adukkhamasukhaṃ saha
ajjhattañca bahiddhā ca yaṅkiñci atthi veditaṃ
|397.1166| etaṃ dukkhanti ñatvāna mosadhammaṃ palokinaṃ
phussa phussa vayaṃ passaṃ evaṃ tattha vijānati 3-.
Vedanānaṃ khayā yeva 4- natthi dukkhassa sambhavoti.
[398] Siyā aññenapi pariyāyena .pe. kathañca siyā yaṅkiñci
dukkhaṃ sambhoti sabbaṃ taṇhāpaccayāti ayamekānupassanā taṇhāya
tveva asesavirāganirodhā natthi dukkhassa sambhavoti ayaṃ dutiyānupassanā
evaṃ sammādvayatānupassino .pe. Athāparaṃ etadavoca satthā
@Footnote: 1 Ma. aññāyupasame. Yu. aññāya upasame. 2 Ma. Yu. te ve.
@3 Po. Yu. virajjati . 4 Ma. Yu. bhikkhu.
|398.1167| Taṇhādutiyo puriso dīghamaddhāna saṃsaraṃ
itthabhāvaññathābhāvaṃ saṃsāraṃ nātivattati.
|398.1168| Etamādīnavaṃ ñatvā taṇhā 1- dukkhassa sambhavaṃ
vītataṇho anādāno sato bhikkhu paribbajeti.
[399] Siyā aññenapi pariyāyena .pe. kathañca siyā yaṅkiñci
dukkhaṃ sambhoti sabbaṃ upādānapaccayāti ayamekānupassanā upādānassa 2-
tveva asesavirāganirodhā natthi dukkhassa sambhavoti ayaṃ dutiyānupassanā
evaṃ sammādvayatānupassino .pe. Athāparaṃ etadavoca satthā
|399.1169| upādānapaccayā bhavo bhūto dukkhaṃ nigacchati
jātassa maraṇaṃ hoti eso dukkhassa sambhavo.
|399.1170| Tasmā upādānakkhayā sammadaññāya paṇḍitā
jātikkhayaṃ abhiññāya na gacchanti punabbhavanti.
[400] Siyā aññenapi pariyāyena .pe. kathañca siyā yaṅkiñci
dukkhaṃ sambhoti sabbaṃ ārambhapaccayāti ayamekānupassanā ārambhānaṃ
tveva asesavirāganirodhā natthi dukkhassa sambhavoti ayaṃ dutiyānupassanā
evaṃ sammādvayatānupassino .pe. Athāparaṃ etadavoca satthā
|400.1171| yaṅkiñci dukkhaṃ sambhoti sabbaṃ ārambhapaccayā
ārambhānaṃ nirodhena natthi dukkhassa sambhavo.
@Footnote: 1 Ma. taṇhaṃ. 2 Ma. upādānānaṃ.
|400.1172| Etamādīnavaṃ ñatvā dukkhaṃ ārambhapaccayā
sabbārambhaṃ paṭinissajja anārambhe vimuttino
|400.1173| ucchinnabhavataṇhassa santacittassa bhikkhuno
vikkhīṇo 1- jātisaṃsāro natthi tassa punabbhavoti.
[401] Siyā aññenapi pariyāyena .pe. kathañca siyā yaṅkiñci
dukkhaṃ sambhoti sabbaṃ āhārapaccayāti ayamekānupassanā āhārānaṃ
tveva asesavirāganirodhā natthi dukkhassa sambhavoti ayaṃ dutiyānupassanā
evaṃ sammādvayatānupassino .pe. Athāparaṃ etadavoca satthā
|401.1174| yaṅkiñci dukkhaṃ sambhoti sabbaṃ āhārapaccayā
āhārānaṃ nirodhena natthi dukkhassa sambhavo.
|401.1175| Etamādīnavaṃ ñatvā dukkhaṃ āhārapaccayā
sabbāhāre 2- pariññāya sabbāhāramanissito
|401.1176| ārogyaṃ sammadaññāya āsavānaṃ parikkhayā
saṅkhāya sevī dhammaṭṭho saṅkhayannopeti 3- vedagūti.
[402] Siyā aññenapi pariyāyena .pe. kathañca siyā
yaṅkiñci dukkhaṃ sambhoti sabbaṃ iñjitapaccayāti ayamekānupassanā
iñjitānaṃ tveva asesavirāganirodhā natthi dukkhassa sambhavoti ayaṃ
dutiyānupassanā evaṃ sammādvayatānupassino .pe. athāparaṃ
etadavoca satthā
@Footnote: 1 Yu. vitiṇṇo. 2 Ma. Yu. sabbāhāraṃ. 3 Yu. saṅkhaṃ na upeti.
|402.1177| Yaṅkiñci dukkhaṃ sambhoti sabbaṃ iñjitapaccayā
iñjitānaṃ nirodhena natthi dukkhassa sambhavo.
|402.1178| Etamādīnavaṃ ñatvā dukkhaṃ iñjitapaccayā
tasmā hi 1- ejaṃ vossajja saṅkhāre uparundhiyā 2-
anejo anupādāno tato bhikkhu paribbajeti.
[403] Siyā aññenapi pariyāyena .pe. kathañca siyā
nissitassa calitaṃ hotīti ayamekānupassanā anissito na calatīti
ayaṃ dutiyānupassanā evaṃ sammādvayatānupassino . .pe.
Athāparaṃ etadavoca satthā
|403.1179| anissito na calati nissito ca upādiyaṃ
itthabhāvaññathābhāvaṃ saṃsāraṃ nātivattati.
|403.1180| Etamādīnavaṃ ñatvā nissayesu mahabbhayaṃ
anissito anupādāno sato bhikkhu paribbajeti.
[404] Siyā aññenapi pariyāyena .pe. kathañca siyā
rūpehi bhikkhave arūpā 3- santatarāti ayamekānupassanā arūpehi
nirodho santataroti ayaṃ dutiyānupassanā evaṃ sammādvayatānupassino
.pe. Athāparaṃ etadavoca satthā
|404.1181| ye ca rūpūpagā sattā ye ca arūpaṭṭhāyino 4-
nirodhaṃ appajānantā āgantāro te punabbhavaṃ
|404.1182| ye ca rūpe pariññāya arūpesu susaṇṭhitā 5-
@Footnote: 1 Yu. hisaddo natthi . 2 Ma. Yu. uparandhiya . 3 Yu. sabbattha āruppāti
@dissati . 4 Yu. āruppavāsino . 5 Po. ārūpesu ca saṇṭhitā. Ma. arūpesu
@asaṇṭhitā.
Nirodhe yeva muccanti 1- te janā maccuhāyinoti.
[405] Siyā aññenapi pariyāyena .pe. Kathañca siyā yaṃ bhikkhave
sadevakassa lokassa samārakassa sabrahmakassa sassamaṇabrāhmaṇiyā
pajāya sadevamanussāya idaṃ saccanti upanijjhāyitaṃ tadamariyānaṃ
etaṃ musāti yathābhūtaṃ sammappaññāya sudiṭṭhaṃ ayamekānupassanā
yaṃ bhikkhave sadevakassa .pe. sadevamanussāya idaṃ musāti upanijjhāyitaṃ
tadamariyānaṃ etaṃ saccanti yathābhūtaṃ sammappaññāya sudiṭṭhaṃ ayaṃ
dutiyānupassanā evaṃ sammādvayatānupassino .pe. athāparaṃ
etadavoca satthā
|405.1183| anattani attamānī 2- passa lokaṃ sadevakaṃ
niviṭṭhaṃ nāmarūpasmiṃ idaṃ saccanti maññati.
|405.1184| Yena yena hi maññanti tato taṃ hoti aññathā
tañhi tassa musā hoti mosadhammañhi ittaraṃ.
|405.1185| Amosadhammaṃ nibbānaṃ tadariyā saccato vidū
te ve saccābhisamayā nicchātā parinibbutāti.
[406] Siyā aññenapi pariyāyena sammādvayatānupassanāti
iti ce bhikkhave pucchitāro assu siyātissu vacanīyā kathañca siyā
yaṃ bhikkhave sadevakassa lokassa samārakassa sabrahmakassa
sassamaṇabrāhmaṇiyā pajāya sadevamanussāya idaṃ sukhanti upanijjhāyitaṃ
tadamariyānaṃ etaṃ dukkhanti yathābhūtaṃ sammappaññāya sudiṭṭhaṃ
@Footnote: 1 Ma. Yu. nirodhe ye vimuccanti. 2 Ma. attamāniṃ. Yu. attamānaṃ.
Ayamekānupassanā yaṃ bhikkhave sadevakassa lokassa .pe. Sadevamanussāya
idaṃ dukkhanti upanijjhāyitaṃ tadamariyānaṃ etaṃ sukhanti yathābhūtaṃ
sammappaññāya sudiṭṭhaṃ ayaṃ dutiyānupassanā ayaṃ sammādvayatānupassino
kho bhikkhave bhikkhuno appamattassa ātāpino pahitattassa viharato
dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ diṭṭheva dhamme aññā sati
vā upādisese anāgāmitāti.
Idamavoca bhagavā idaṃ vatvāna sugato
athāparaṃ etadavoca satthā
|406.1186| rūpā saddā gandhā rasā 1- phassā dhammā ca kevalā
iṭṭhā kantā manāpā ca yāvatatthīti vuccati
|406.1187| sadevakassa lokassa ete vo sukhasammatā
yattha cete nirujjhanti taṃ nesaṃ dukkhasammataṃ.
|406.1188| Sukhanti diṭṭhamariyehi sakkāyassuparodhanaṃ
paccanīkamidaṃ hoti sabbalokena passataṃ.
|406.1189| Yaṃ pare sukhato āhu tadariyā āhu dukkhato
yaṃ pare dukkhato āhu tadariyā sukhato vidū
|406.1190| passa dhammaṃ durājānaṃ sampamūḷhettha aviddasū 2-.
Nivutānaṃ tamo hoti andhakāro apassataṃ
|406.1191| satañca vivaṭaṃ hoti āloko passatāmiva
santike na vijānanti magā dhammassa kovidā.
@Footnote: 1 Ma. Yu. rasā gandhā . 2 Ma. sampamūḷhetthaviddasu.
|406.1192| Bhavarāgaparetehi bhavasotānusārihi
māradheyyānuppannehi nāyaṃ dhammo susambudho.
|406.1193| Ko nu aññatra ariyehi 1- padaṃ sambuddhamarahati
yaṃ padaṃ sammadaññāya parinibbanti anāsavāti.
[407] Idamavoca bhagavā . attamanā te bhikkhū bhagavato
bhāsitaṃ abhinandunti . imasmiñca pana 2- veyyākaraṇasmiṃ bhaññamāne
saṭṭhimattānaṃ bhikkhūnaṃ anupādāya āsavehi cittāni vimucciṃsūti.
Dvayatānupassanāsuttaṃ dvādasamaṃ.
Tassuddānaṃ
saccaṃ upadhi avijjā ca saṅkhāraviññāṇapañcamaṃ 3-
phassavedaniyā taṇhā upādānārambhaāharā 4-
iñjitaṃ phanditaṃ 5- rūpaṃ saccaṃ dukkhena 6- soḷasāti.
Mahāvaggo tatiyo.
Tassuddānaṃ
pabbajjā ca padhānā ca subhā ca sundarī tathā
māghasuttasabhiyo ca selo sallaṃ pavuccati
vāseṭṭho cāpi kokāli nālako dvayatānupassanaṃ
dvādasetāni suttāni mahāvaggoti vuccatīti.
--------------
@Footnote: 1 Ma. Yu. aññatramariyehi . 2 Yu. ... abhinanduṃ imasmiṃ kho pana.
@3 Ma. saṅkhāre. Yu. saṅkhārā. 4 Ma. Yu. ... bhā āhārā.
@5 Ma. iñjitaṃ calitaṃ. Yu. iñjite phanditaṃ . 6 Po. Yu. saccā dukkhena.
Suttanipāte catuttho aṭṭhakavaggo 1-
paṭhamaṃ kāmasuttaṃ
The Pali Tipitaka in Roman Character Volume 25 page 473-484.
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=25&item=390&items=18&mode=bracket
Classified by content :-
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=25&item=390&items=18
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=25&item=390&items=18&mode=bracket
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=25&item=390&items=18&mode=bracket
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=25&i=390
The Pali Atthakatha in Thai :-
http://84000.org/tipitaka/atthapali/read_th.php?B=29&A=7544
The Pali Atthakatha in Roman :-
http://84000.org/tipitaka/atthapali/read_rm.php?B=29&A=7544
Contents of The Tipitaka Volume 25
http://84000.org/tipitaka/read/?index_25
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com