Suttanipate tatiyassa mahavaggassa
dvadasamam dvayatanupassanasuttam
[390] 12 Evamme sutam . ekam samayam bhagava savatthiyam
viharati pubbarame migaramatu pasade . tena kho pana samayena
bhagava tadahuposathe pannarase punnaya punnamaya rattiya
bhikkhusanghaparivuto abbhokase nisinno hoti . atha kho bhagava
tunhibhutam tunhibhutam bhikkhusangham anuviloketva bhikkhu amantesi
{390.214} ye te bhikkhave kusala dhamma ariya niyyanika
sambodhigamino 2- tesam vo bhikkhave kusalanam dhammanam ariyanam niyyanikanam
sambodhigaminam ka upanisa savanayati iti ce bhikkhave pucchitaro
assu te evamassu vacaniya yavadeva dvayatanam dhammanam yathabhutam
nanayati kinca dvayatam vadetha
{390.215} idam dukkham ayam dukkhasamudayoti ayamekanupassana ayam
dukkhanirodho ayam dukkhanirodhagamini patipadati ayam dutiyanupassana evam
sammadvayatanupassino bhikkhave bhikkhuno appamattassa atapino pahitattassa
viharato dvinnam phalanam annataram phalam patikankham dittheva dhamme anna sati
@Footnote: 1 Ma. Yu. monamajjaga. 2 Ma. Yu. sambodhagamino.
Va upadisese anagamitati.
Idamavoca bhagava idam vatvana sugato
athaparam etadavoca sattha
[391] |391.1151| Ye dukkham nappajananti atho dukkhassa sambhavam
yattha ca sabbaso dukkham asesam uparujjhati
tanca maggam na jananti dukkhupasamagaminam
|391.1152| cetovimuttihina te atho pannavimuttiya
abhabba te antakiriyaya te ve jatijarupaga.
|391.1153| Ye ca dukkham pajananti atho dukkhassa sambhavam
yattha ca sabbaso dukkham asesam uparujjhati
tanca maggam pajananti dukkhupasamagaminam
|391.1154| cetovimuttisampanna atho pannavimuttiya
bhabba te antakiriyaya na te jatijarupagati.
[392] Siya annenapi pariyayena sammadvayatanupassanati
iti ce bhikkhave pucchitaro assu siyatissu vacaniya 1- kathanca
siya yankinci dukkham sambhoti sabbam upadhipaccayati ayamekanupassana
upadhinam tveva asesaviraganirodha natthi dukkhassa sambhavoti ayam
dutiyanupassana evam sammadvayatanupassino .pe. athaparam
etadavoca sattha
|392.1155| upadhinidana pabhavanti dukkha
@Footnote: 1 Po. siya tissa vacaniyo.
Ye keci lokasmim anekarupa
yo ve avidva upadhim karoti
punappunam dukkhamupeti mando
tasma pajanam upadhim na kayira
dukkhassa jatippabhavanupassiti.
[393] Siya annenapi pariyayena sammadvayatanupassanati
iti ce bhikkhave pucchitaro assu siyatissu vacaniya kathanca siya
yankinci dukkham sambhoti sabbam avijjapaccayati ayamekanupassana
avijjaya tveva asesaviraganirodha natthi dukkhassa sambhavoti ayam
dutiyanupassana evam sammadvayatanupassino . .pe. athaparam
etadavoca sattha
|393.1156| jatimaranasamsaram ye vajanti punappunam
itthabhavannathabhavam avijjayeva sa gati.
|393.1157| Avijja hayam mahamoho yadidam sassatam 1- ciram
vijjagata ca ye satta na 3- te gacchanti punabbhavanti.
[394] Siya annenapi pariyayena .pe. kathanca siya yankinci
dukkham sambhoti sabbam sankharapaccayati ayamekanupassana sankharanam
tveva asesaviraganirodha natthi dukkhassa sambhavoti ayam dutiyanupassana
evam sammadvayatanupassino .pe. Athaparam etadavoca sattha
@Footnote: 1 Ma. Yu. yenidam samsitam . 3 Yu. nagacchanti.
|394.1158| Yankinci dukkham sambhoti sabbam sankharapaccaya
sankharanam nirodhena natthi dukkhassa sambhavo.
|394.1159| Etamadinavam natva dukkham sankharapaccaya
sabbasankharasamatha sannanam 1- uparodhana
evam dukkhakkhayo hoti etam natva yathatatham.
|394.1160| Sammaddasa vedaguno sammadannaya pandita
abhibhuyya 2- marasamyogam na gacchanti punabbhavanti.
[395] Siya annenapi pariyayena .pe. kathanca siya
yankinci dukkham sambhoti sabbam vinnanapaccayati
ayamekanupassana vinnanassa tveva asesaviraganirodha natthi
dukkhassa sambhavoti ayam dutiyanupassana evam sammadvayatanupassino
.pe. Athaparam etadavoca sattha
|395.1161| yankinci dukkham sambhoti sabbam vinnanapaccaya
vinnanassa nirodhena natthi dukkhassa sambhavo.
|395.1162| Etamadinavam natva dukkham vinnanapaccaya
vinnanupasama bhikkhu nicchato parinibbutoti.
[396] Siya annenapi pariyayena .pe. kathanca siya
yankinci dukkham sambhoti sabbam phassapaccayati ayamekanupassana
phassassa tveva asesaviraganirodha natthi dukkhassa sambhavoti ayam
dutiyanupassana evam sammadvayatanupassino .pe. athaparam
@Footnote: 1 Yu. sannaya. 2 Po. abhibhu.
Etadavoca sattha
|396.1163| tesam phassaparetanam bhavasotanusarinam
kummaggam patipannanam ara samyojanakkhayo.
|396.1164| Ye ca phassam parinnaya pannaya 1- upasame rata
tepi 2- phassabhisamaya nicchata parinibbutati.
[397] Siya annenapi pariyayena .pe. kathanca siya yankinci
dukkham sambhoti sabbam vedanapaccayati ayamekanupassana vedananam
tveva asesaviraganirodha natthi dukkhassa sambhavoti ayam dutiyanupassana
evam sammadvayatanupassino .pe. Athaparam etadavoca sattha
|397.1165| sukham va yadi va dukkham adukkhamasukham saha
ajjhattanca bahiddha ca yankinci atthi veditam
|397.1166| etam dukkhanti natvana mosadhammam palokinam
phussa phussa vayam passam evam tattha vijanati 3-.
Vedananam khaya yeva 4- natthi dukkhassa sambhavoti.
[398] Siya annenapi pariyayena .pe. kathanca siya yankinci
dukkham sambhoti sabbam tanhapaccayati ayamekanupassana tanhaya
tveva asesaviraganirodha natthi dukkhassa sambhavoti ayam dutiyanupassana
evam sammadvayatanupassino .pe. Athaparam etadavoca sattha
@Footnote: 1 Ma. annayupasame. Yu. annaya upasame. 2 Ma. Yu. te ve.
@3 Po. Yu. virajjati . 4 Ma. Yu. bhikkhu.
|398.1167| Tanhadutiyo puriso dighamaddhana samsaram
itthabhavannathabhavam samsaram nativattati.
|398.1168| Etamadinavam natva tanha 1- dukkhassa sambhavam
vitatanho anadano sato bhikkhu paribbajeti.
[399] Siya annenapi pariyayena .pe. kathanca siya yankinci
dukkham sambhoti sabbam upadanapaccayati ayamekanupassana upadanassa 2-
tveva asesaviraganirodha natthi dukkhassa sambhavoti ayam dutiyanupassana
evam sammadvayatanupassino .pe. Athaparam etadavoca sattha
|399.1169| upadanapaccaya bhavo bhuto dukkham nigacchati
jatassa maranam hoti eso dukkhassa sambhavo.
|399.1170| Tasma upadanakkhaya sammadannaya pandita
jatikkhayam abhinnaya na gacchanti punabbhavanti.
[400] Siya annenapi pariyayena .pe. kathanca siya yankinci
dukkham sambhoti sabbam arambhapaccayati ayamekanupassana arambhanam
tveva asesaviraganirodha natthi dukkhassa sambhavoti ayam dutiyanupassana
evam sammadvayatanupassino .pe. Athaparam etadavoca sattha
|400.1171| yankinci dukkham sambhoti sabbam arambhapaccaya
arambhanam nirodhena natthi dukkhassa sambhavo.
@Footnote: 1 Ma. tanham. 2 Ma. upadananam.
|400.1172| Etamadinavam natva dukkham arambhapaccaya
sabbarambham patinissajja anarambhe vimuttino
|400.1173| ucchinnabhavatanhassa santacittassa bhikkhuno
vikkhino 1- jatisamsaro natthi tassa punabbhavoti.
[401] Siya annenapi pariyayena .pe. kathanca siya yankinci
dukkham sambhoti sabbam aharapaccayati ayamekanupassana aharanam
tveva asesaviraganirodha natthi dukkhassa sambhavoti ayam dutiyanupassana
evam sammadvayatanupassino .pe. Athaparam etadavoca sattha
|401.1174| yankinci dukkham sambhoti sabbam aharapaccaya
aharanam nirodhena natthi dukkhassa sambhavo.
|401.1175| Etamadinavam natva dukkham aharapaccaya
sabbahare 2- parinnaya sabbaharamanissito
|401.1176| arogyam sammadannaya asavanam parikkhaya
sankhaya sevi dhammattho sankhayannopeti 3- vedaguti.
[402] Siya annenapi pariyayena .pe. kathanca siya
yankinci dukkham sambhoti sabbam injitapaccayati ayamekanupassana
injitanam tveva asesaviraganirodha natthi dukkhassa sambhavoti ayam
dutiyanupassana evam sammadvayatanupassino .pe. athaparam
etadavoca sattha
@Footnote: 1 Yu. vitinno. 2 Ma. Yu. sabbaharam. 3 Yu. sankham na upeti.
|402.1177| Yankinci dukkham sambhoti sabbam injitapaccaya
injitanam nirodhena natthi dukkhassa sambhavo.
|402.1178| Etamadinavam natva dukkham injitapaccaya
tasma hi 1- ejam vossajja sankhare uparundhiya 2-
anejo anupadano tato bhikkhu paribbajeti.
[403] Siya annenapi pariyayena .pe. kathanca siya
nissitassa calitam hotiti ayamekanupassana anissito na calatiti
ayam dutiyanupassana evam sammadvayatanupassino . .pe.
Athaparam etadavoca sattha
|403.1179| anissito na calati nissito ca upadiyam
itthabhavannathabhavam samsaram nativattati.
|403.1180| Etamadinavam natva nissayesu mahabbhayam
anissito anupadano sato bhikkhu paribbajeti.
[404] Siya annenapi pariyayena .pe. kathanca siya
rupehi bhikkhave arupa 3- santatarati ayamekanupassana arupehi
nirodho santataroti ayam dutiyanupassana evam sammadvayatanupassino
.pe. Athaparam etadavoca sattha
|404.1181| ye ca rupupaga satta ye ca arupatthayino 4-
nirodham appajananta agantaro te punabbhavam
|404.1182| ye ca rupe parinnaya arupesu susanthita 5-
@Footnote: 1 Yu. hisaddo natthi . 2 Ma. Yu. uparandhiya . 3 Yu. sabbattha aruppati
@dissati . 4 Yu. aruppavasino . 5 Po. arupesu ca santhita. Ma. arupesu
@asanthita.
Nirodhe yeva muccanti 1- te jana maccuhayinoti.
[405] Siya annenapi pariyayena .pe. Kathanca siya yam bhikkhave
sadevakassa lokassa samarakassa sabrahmakassa sassamanabrahmaniya
pajaya sadevamanussaya idam saccanti upanijjhayitam tadamariyanam
etam musati yathabhutam sammappannaya sudittham ayamekanupassana
yam bhikkhave sadevakassa .pe. sadevamanussaya idam musati upanijjhayitam
tadamariyanam etam saccanti yathabhutam sammappannaya sudittham ayam
dutiyanupassana evam sammadvayatanupassino .pe. athaparam
etadavoca sattha
|405.1183| anattani attamani 2- passa lokam sadevakam
nivittham namarupasmim idam saccanti mannati.
|405.1184| Yena yena hi mannanti tato tam hoti annatha
tanhi tassa musa hoti mosadhammanhi ittaram.
|405.1185| Amosadhammam nibbanam tadariya saccato vidu
te ve saccabhisamaya nicchata parinibbutati.
[406] Siya annenapi pariyayena sammadvayatanupassanati
iti ce bhikkhave pucchitaro assu siyatissu vacaniya kathanca siya
yam bhikkhave sadevakassa lokassa samarakassa sabrahmakassa
sassamanabrahmaniya pajaya sadevamanussaya idam sukhanti upanijjhayitam
tadamariyanam etam dukkhanti yathabhutam sammappannaya sudittham
@Footnote: 1 Ma. Yu. nirodhe ye vimuccanti. 2 Ma. attamanim. Yu. attamanam.
Ayamekanupassana yam bhikkhave sadevakassa lokassa .pe. Sadevamanussaya
idam dukkhanti upanijjhayitam tadamariyanam etam sukhanti yathabhutam
sammappannaya sudittham ayam dutiyanupassana ayam sammadvayatanupassino
kho bhikkhave bhikkhuno appamattassa atapino pahitattassa viharato
dvinnam phalanam annataram phalam patikankham dittheva dhamme anna sati
va upadisese anagamitati.
Idamavoca bhagava idam vatvana sugato
athaparam etadavoca sattha
|406.1186| rupa sadda gandha rasa 1- phassa dhamma ca kevala
ittha kanta manapa ca yavatatthiti vuccati
|406.1187| sadevakassa lokassa ete vo sukhasammata
yattha cete nirujjhanti tam nesam dukkhasammatam.
|406.1188| Sukhanti ditthamariyehi sakkayassuparodhanam
paccanikamidam hoti sabbalokena passatam.
|406.1189| Yam pare sukhato ahu tadariya ahu dukkhato
yam pare dukkhato ahu tadariya sukhato vidu
|406.1190| passa dhammam durajanam sampamulhettha aviddasu 2-.
Nivutanam tamo hoti andhakaro apassatam
|406.1191| satanca vivatam hoti aloko passatamiva
santike na vijananti maga dhammassa kovida.
@Footnote: 1 Ma. Yu. rasa gandha . 2 Ma. sampamulhetthaviddasu.
|406.1192| Bhavaragaparetehi bhavasotanusarihi
maradheyyanuppannehi nayam dhammo susambudho.
|406.1193| Ko nu annatra ariyehi 1- padam sambuddhamarahati
yam padam sammadannaya parinibbanti anasavati.
[407] Idamavoca bhagava . attamana te bhikkhu bhagavato
bhasitam abhinandunti . imasminca pana 2- veyyakaranasmim bhannamane
satthimattanam bhikkhunam anupadaya asavehi cittani vimuccimsuti.
Dvayatanupassanasuttam dvadasamam.
Tassuddanam
saccam upadhi avijja ca sankharavinnanapancamam 3-
phassavedaniya tanha upadanarambhaahara 4-
injitam phanditam 5- rupam saccam dukkhena 6- solasati.
Mahavaggo tatiyo.
Tassuddanam
pabbajja ca padhana ca subha ca sundari tatha
maghasuttasabhiyo ca selo sallam pavuccati
vasettho capi kokali nalako dvayatanupassanam
dvadasetani suttani mahavaggoti vuccatiti.
--------------
@Footnote: 1 Ma. Yu. annatramariyehi . 2 Yu. ... abhinandum imasmim kho pana.
@3 Ma. sankhare. Yu. sankhara. 4 Ma. Yu. ... bha ahara.
@5 Ma. injitam calitam. Yu. injite phanditam . 6 Po. Yu. sacca dukkhena.
The Pali Tipitaka in Roman Character Volume 25 page 473-483.
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=25&item=390&items=18&modeTY=2
Classified by [Item Number] :-
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=25&item=390&items=18&modeTY=2&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=25&item=390&items=18&modeTY=2
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=25&item=390&items=18&modeTY=2
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=25&i=390
The Pali Atthakatha in Thai :-
http://84000.org/tipitaka/atthapali/read_th.php?B=29&A=7544
The Pali Atthakatha in Roman :-
http://84000.org/tipitaka/atthapali/read_rm.php?B=29&A=7544
Contents of The Tipitaka Volume 25
http://84000.org/tipitaka/read/?index_25
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com