ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto
     [40]   3   Evamme   sutaṃ  .  ekaṃ  samayaṃ  bhagavā  uruvelāyaṃ
viharati   najjā   nerañjarāya   tīre  bodhirukkhamūle  paṭhamābhisambuddho .
Tena   kho   pana   samayena   bhagavā   sattāhaṃ  ekapallaṅkena  nisinno
hoti   vimuttisukhaṃ   paṭisaṃvedī   .   atha   kho  bhagavā  tassa  sattāhassa
accayena    tamhā   samādhimhā   vuṭṭhahitvā   rattiyā   pacchimaṃ   yāmaṃ
paṭiccasamuppādaṃ anulomapaṭilomaṃ sādhukaṃ manasākāsi
     {40.1}  iti  imasmiṃ  sati  idaṃ  hoti imassuppādā idaṃ uppajjati
imasmiṃ  asati  idaṃ  na hoti imassa nirodhā idaṃ nirujjhati yadidaṃ avijjāpaccayā
saṅkhārā     saṅkhārapaccayā     viññāṇaṃ     viññāṇapaccayā    nāmarūpaṃ
nāmarūpapaccayā    saḷāyatanaṃ    saḷāyatanapaccayā    phasso    phassapaccayā
vedanā      vedanāpaccayā     taṇhā     taṇhāpaccayā     upādānaṃ
upādānapaccayā    bhavo    bhavapaccayā   jāti   jātipaccayā   jarāmaraṇaṃ
sokaparidevadukkhadomanassupāyāsā    sambhavanti    evametassa    kevalassa
dukkhakkhandhassa samudayo hoti.
     {40.2}   Avijjāya   tveva  asesavirāganirodhā  saṅkhāranirodho
saṅkhāranirodhā     viññāṇanirodho     viññāṇanirodhā     nāmarūpanirodho
nāmarūpanirodhā     saḷāyatananirodho     saḷāyatananirodhā     phassanirodho
phassanirodhā      vedanānirodho      vedanānirodhā      taṇhānirodho
Taṇhānirodhā      upādānanirodho      upādānanirodhā     bhavanirodho
bhavanirodhā    jātinirodho    jātinirodhā   jarāmaraṇaṃ   sokaparidevadukkha-
domanassupāyāsā        nirujjhanti       evametassa       kevalassa
dukkhakkhandhassa    nirodho   hotīti   .   atha   kho   bhagavā   etamatthaṃ
viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi
               yadā have pātubhavanti dhammā
               ātāpino jhāyato brāhmaṇassa
               vidhūpayaṃ tiṭṭhati mārasenaṃ
               suriyova obhāsayamantalikkhanti. Tatiyaṃ.



             The Pali Tipitaka in Roman Character Volume 25 page 75-76. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=25&item=40&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=25&item=40&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=25&item=40&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=25&item=40&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=25&i=40              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=26&A=1136              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=26&A=1136              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :