ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto
     [406]    Siyā   aññenapi   pariyāyena   sammādvayatānupassanāti
iti   ce   bhikkhave  pucchitāro  assu  siyātissu  vacanīyā  kathañca  siyā
yaṃ      bhikkhave    sadevakassa    lokassa    samārakassa    sabrahmakassa
sassamaṇabrāhmaṇiyā   pajāya   sadevamanussāya   idaṃ   sukhanti  upanijjhāyitaṃ
tadamariyānaṃ     etaṃ     dukkhanti    yathābhūtaṃ    sammappaññāya    sudiṭṭhaṃ
@Footnote: 1 Ma. Yu. nirodhe ye vimuccanti. 2 Ma. attamāniṃ. Yu. attamānaṃ.
Ayamekānupassanā  yaṃ  bhikkhave  sadevakassa  lokassa  .pe. Sadevamanussāya
idaṃ    dukkhanti    upanijjhāyitaṃ    tadamariyānaṃ   etaṃ   sukhanti   yathābhūtaṃ
sammappaññāya   sudiṭṭhaṃ   ayaṃ   dutiyānupassanā  ayaṃ  sammādvayatānupassino
kho   bhikkhave   bhikkhuno   appamattassa   ātāpino  pahitattassa  viharato
dvinnaṃ   phalānaṃ   aññataraṃ   phalaṃ  pāṭikaṅkhaṃ  diṭṭheva  dhamme  aññā  sati
vā upādisese anāgāmitāti.
                         Idamavoca bhagavā          idaṃ vatvāna sugato
                                  athāparaṃ etadavoca satthā
   |406.1186| rūpā saddā gandhā rasā 1-  phassā dhammā ca kevalā
                         iṭṭhā kantā manāpā ca    yāvatatthīti vuccati
   |406.1187| sadevakassa lokassa            ete vo sukhasammatā
                         yattha cete nirujjhanti        taṃ nesaṃ dukkhasammataṃ.
   |406.1188| Sukhanti diṭṭhamariyehi           sakkāyassuparodhanaṃ
                         paccanīkamidaṃ hoti              sabbalokena passataṃ.
   |406.1189| Yaṃ pare sukhato āhu             tadariyā āhu dukkhato
                         yaṃ pare dukkhato āhu          tadariyā sukhato vidū
   |406.1190| passa dhammaṃ durājānaṃ         sampamūḷhettha aviddasū 2-.
                         Nivutānaṃ tamo hoti            andhakāro apassataṃ
   |406.1191| satañca vivaṭaṃ hoti             āloko passatāmiva
                         santike na vijānanti          magā dhammassa kovidā.
@Footnote: 1 Ma. Yu. rasā gandhā .   2 Ma. sampamūḷhetthaviddasu.
   |406.1192| Bhavarāgaparetehi                bhavasotānusārihi
                         māradheyyānuppannehi      nāyaṃ dhammo susambudho.
   |406.1193| Ko nu aññatra ariyehi 1- padaṃ sambuddhamarahati
                         yaṃ padaṃ sammadaññāya        parinibbanti anāsavāti.



             The Pali Tipitaka in Roman Character Volume 25 page 481-483. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=25&item=406&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=25&item=406&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=25&item=406&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=25&item=406&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=25&i=406              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=29&A=7544              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=29&A=7544              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :