ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto

page520.

Suttanipāte catutthassa aṭṭhakavaggassa soḷasamaṃ sārīputtasuttaṃ [423] |423.1383| 16 Name diṭṭho ito pubbe (iccāyasmā sārīputto) na suto uda kassaci evaṃ vagguvado satthā tusitā gaṇimāgato. |423.1384| Sadevakassa lokassa yathā dissati cakkhumā sabbantamaṃ vinodetvā ekova ratimajjhagā. |423.1385| Taṃ buddhaṃ asitaṃ tādiṃ akuhaṃ gaṇimāgataṃ bahunnamidha baddhānaṃ atthī pañhena āgamaṃ |423.1386| bhikkhuno vijigucchato bhajato rittamāsanaṃ rukkhamūlaṃ susānaṃ vā pabbatānaṃ guhāsu vā |423.1387| uccāvacesu sayanesu gīvanto tattha bheravā yehi bhikkhu na vedheyya nigghose sayanāsane. |423.1388| Katī parissayā loke gacchato agataṃ disaṃ ye bhikkhu abhisambhave pantamhi sayanāsane. |423.1389| Kyāssa byapathayo assu kyassassu idha gocarā kāni sīlabbatānassa 1- pahitattassa bhikkhuno |423.1390| kaṃ so sikkhaṃ samādāya ekodi nipako sato kammāro rajatasseva niddhame malamattano. @Footnote: 1 Po. Yu. sīlabbānāssu.

--------------------------------------------------------------------------------------------- page521.

|423.1391| Vijigucchamānassa yadidaṃ phāsu (sārīputtāti bhagavā) rittāsanaṃ sayanaṃ sevato ce sambodhikāmassa yathānudhammaṃ tante pavakkhāmi yathā pajānaṃ. |423.1392| Pañcanna 1- dhīro bhayānaṃ na bhāye bhikkhu sato sa pariyantacārī ḍaṃsādhipātānaṃ siriṃsapānaṃ manussaphassānaṃ catuppadānaṃ |423.1393| paradhammikānampi na santaseyya disvāpi tesaṃ bahubheravāni athāparāni abhisambhaveyya parissayāni kusalānuesī. |423.1394| Ātaṅkaphassena khudāya phuṭṭho sītaṃ accuṇhaṃ adhivāsayeyya so tehi phuṭṭho bahudhā anoko viriyaṃ parakkamma daḷhaṃ kareyya. |423.1395| Theyyaṃ na kareyya na musā bhaṇeyya mettāya phasse tasathāvarāni yadāvilattaṃ manaso vijaññā kaṇhassa pakkhoti vinodayeyya. @Footnote: 1 Po. Yu. pañcannaṃ.

--------------------------------------------------------------------------------------------- page522.

|423.1396| Kodhātimānassa vasaṃ na gacche mūlampi tesaṃ palikhañña tiṭṭhe athappiyaṃ vā pana appiyaṃ vā addhā bhavanto abhisambhaveyya. |423.1397| Paññaṃ purakkhatvā 1- kalyāṇapīti vikkhambhaye tāni parissayāni aratiṃ sahetha sayanamhi pante caturo sahetha paridevadhamme |423.1398| kiṃsū asissāmi kuvaṃ vā assissaṃ dukkhaṃ vata settha 2- kuvajjasessaṃ ete vitakke paridevaneyye vinayetha sekkho aniketasārī. |423.1399| Annañca laddhā vasanañca kāle mattaṃ so jaññā idha tosanatthaṃ so tesu gutto yatacāri gāme rusitopi vācaṃ pharusaṃ na vajjā. |423.1400| Okkhittacakkhu na ca pādalolo jhānānuyutto bahujāgarassa upekkhamārabbha samāhitatto takkāsayaṃ kukkucciyūpachinde. @Footnote: 1 Po. purakkhitvā. 2 Po. dukkhaṃ vasayetha.

--------------------------------------------------------------------------------------------- page523.

|423.1401| Cudito vacībhi satimābhinande sabrahmacārīsu khilaṃ pabhinde vācaṃ pamuñce kusalaṃ nātivelaṃ janavādadhammāya na cetayeyya. |423.1402| Athāparaṃ pañca rajāni loke yesaṃ satimā vinayāya sikkhe rūpesu saddesu atho rasesu gandhesu phassesu sahetha rāgaṃ. |423.1403| Etesu dhammesu vineyya chandaṃ bhikkhu satimā suvimuttacitto kālena so sammādhammaṃ parivīmaṃsamāno ekodibhūto vihane tamaṃ soti bhagavāti. Sārīputtasuttaṃ soḷasamaṃ. Aṭṭhakavaggo catuttho. Tassuddānaṃ kāmaguhañca duṭṭhā ca suddhañca paramaṃ jarā metteyyo ca pasūro ca māgandī purabhedanaṃ kalahaṃ dve ca byūhāni punareva tuvaṭṭakaṃ attadaṇḍavaraṃ suttaṃ tena sārīputtena 1- soḷasa iti etāni suttāni sabbānaṭṭhakavaggikāti. @Footnote: 1 Yu. therapañhena soḷasa.


             The Pali Tipitaka in Roman Character Volume 25 page 520-523. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=25&item=423&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=25&item=423&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=25&item=423&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=25&item=423&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=25&i=423              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=29&A=9323              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=29&A=9323              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :