![]() |
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
![]() |
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto
![]() |
![]() |
Suttanipāte pañcamassa pārāyanavaggassa soḷasamā piṅgiyapañhā [440] |440.1548| 16 Jiṇṇohamasmī abalo vivaṇṇo 1- (iccāyasmā piṅgiyo) nettā na suddhā savanaṃ na phāsu māhampanassaṃ 2- momuho antarāya 3- ācikkha dhammaṃ yamahaṃ vijaññaṃ jātijarāya idha vippahānaṃ. |440.1549| Disvāna rūpesu vihaññamāne (piṅgiyāti bhagavā) ruppanti rūpesu janā pamattā tasmā tuvaṃ piṅgiya appamatto jahassu rūpaṃ apunabbhavāya. |440.1550| Disā catasso vidisā catasso @Footnote: 1 Ma. Yu. vītavaṇṇo. 2 Po. māhannassa. Ma. Yu. māhaṃnassaṃ. @3 Po. Ma. antarāva. Uddhaṃ adho dasa disā imāyo na tuyhaṃ adiṭṭhaṃ asutāmutaṃ vā 1- atho aviññātaṃ kiñcimatthi 2- loke ācikkha dhammaṃ yamahaṃ vijaññaṃ jātijarāya idha vippahānaṃ. |440.1551| Tañhādhipanne manuje pekkhamāno (piṅgiyāti bhagavā) santāpajāte jarasāparete tasmā tuvaṃ piṅgiya appamatto jahassu taṇhaṃ apunabbhavāyāti. Piṅgiyamāṇavakapañhā soḷasamā. ------------The Pali Tipitaka in Roman Character Volume 25 page 549-550. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=25&item=440&items=1 Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=25&item=440&items=1&mode=bracket Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=25&item=440&items=1 Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=25&item=440&items=1 Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=25&i=440 The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=29&A=10200 The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=29&A=10200 Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]